SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ [ प्राकृत ] विभक्ति एकवचन । पठी अवरस्स । सप्तमी अवरस्सि, अवरम्मि, अवरत्थ, अवरहिं । देवरा, हे अव । सम्बोधनम् हे अवर विजक्ति एकवचन । प्रथमा इयरो | द्वितीया इयरं । तृतीया चतुर्थी पञ्चमी " षष्ठी सप्तमी "7 षष्ठी सप्तमी इयरस्म | इयररिंग, इयम्म, इयरत्य, इयरहिं । सम्बोधनम् हे इयर, हे इयरा, हे इयरो । "7 विभक्ति एकवचन । प्रथमा जो । द्वितीया जं । तृतीया जेणं, जेल, जिणा । चतुर्थी जस्स | पञ्चमी जत्तो, जाओ, जाउ, जाहि, जाहिन्तो, जम्हा । जस्स । जसि, जम्मि, जत्थ, नहि, जाडे, नाला,) जश्या । "" (६) निधानराजेन्द्रपरिशिष्टम् ३ । इयरेणं, इयरेण । " षष्टी सप्तमी "" अकारान्तः पुंस्लिङ्ग ' इतर ' शब्दः। बहुवचन । इयरे । इयरे, इयरा । इयरेहिं, इयरेहि, इयरेहि । इयरस्स | इयरतो, इयराओ, इयराउ, इयराहि, इयरा - ) हिन्तो, इयरा । विभक्ति एकवचन | प्रथमा सो, यो । द्वितीया तं णं । तृतीया तेणं, तेरा, तिशा, पेणं, पेण । Jain Education International चतुर्थी तास, तस्स, से, एस्म । पञ्चमी तम्हा, तत्तो, ताओ, ताउ, ताहिन्तो, ता, एम्हा ) एत्तो, पाओ, लाउ, नाहि, साहिन्तो, या । पुँल्लिङ्गे यच्छब्दरूपाणि । जा) बहुवचन । अवरेसिं, प्रवराणं, अवराण । रेसुं वरेषु । हे अवरे । " तास, तस्स, से, एस्स । तास तत्य, तम्मि, तर्हि, एसि, एम्मि, णत्य ) यहि, ताहे, ताला, तड़, पाहे, लाला, इमा। इयरेसिं, इयराणं, इयराण । इयरत्तो, इयराओ, इयराउ, इयराहि, इयरेहि, इयराहि(न्तो, इयरे हिन्तो, इयरासुन्तो, इयरेसुन्तो । इयरेसि, इयराणं, इयराण । इयरेसुं, इयरेसु । हे श्यरे । बहुवचन । जे । पुंलिङ्गे तच्छब्दरूपाणि । बहुवचन । तेणे । तेणे, ता, या । तेहिं, तेहि, तेहि, ऐहिं, रोहि, हि । सिं, ताणं, ताण, सिं, पेसिं, जाणं, णाण । जे, जा । जेहिं, जेहि, जेहि । जेसिं, जाणं, जाण । जत्तो, जाओ, जाउ, जाहि, जेहि, जाहिन्तो, जेहिन्तो, (जासुन्तो, जेसुन्तो । जेसिं, जाप, जाण । जेसुं जेसु । 19 [शब्दरूपावलिः] ततो, ताओ, ताउ, ताहि, तेहि, ताहिन्तो, तेहिन्तो, ता( सुन्तो, तेसुन्तो, एत्तो, खाओ, पाउ, शाहि, लेहि, पा ( हिन्तो, ऐ हिन्तो, पासुन्तो, सुन्तो । तेसिं, ताणं, ताण, सिं, ऐसिं, खाणं, पाल । तेसुं, तेसु, सुं, सू । " For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy