SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ (३८) [सिद्धहेम०] अभिधानराजेन्द्रपरिशिष्टम् । [अ० ८ पा० ४] घटेगढः ।। ११२॥ 'अन्दर, नद्दास''अच्छिन्दः' इति विकल्पयशात । घटेगढो वा, गढर, घडइ स्यानु पाक्विकम् । मृदा मन-मह-परिहट्ट-खडु-चहु-मह-पनामाः॥१२६।। समो गमः ॥ ११३ ॥ बहु-बड़ौ च पन्नाडः, परिहहो मढो मलः। मपूर्वम्य घटे स्थाने, गनादेशो विकल्पनात् । मइश्चापि मृदः स्थाने, सप्तादेशाः प्रकीर्तिताः । ततः सिकं 'संगल, पंके 'संघम' स्मृतम् । पनामा मह च, परिहट्ट खड़ा । मढ चहा तथा, मलइ प्रतिपठ्यते। हासेन स्फुटेर्मुरः ॥ ११४ ।। हासेन स्फुटनेऽय तु, स्फुटेः स्थाने मुरोऽस्तु वा। स्पन्देश्चुलुचुनः ।। १२७॥ हासन स्फुटनीत्यर्थे, रूपं 'मुरइ ' कथ्यते। स्पन्देश्चुमुचुलादेशो, विकल्पेन प्रयुज्यते । माश्विश्च चिश्चअ-चिचिल्ल-रीम-टिविमिकाः ॥११॥ सिकं 'चुमुचुल' तु, पक्के 'फन्दर ' इत्यपि । चिनिश्चिश्चिश्चिञ्चो, रीडष्टिविडिकस्तथा । निरः पदवलः॥१२॥ एते मगडेर विकल्पेन, पश्चादेशाः प्रकीर्तिताः। निःपूर्वस्य पदे स्थाने, बलादेशो विकल्प्यते । निश्चिवर निश्चम, टिविडि चिश्चर। 'निब्बन निप्पज्जर, ' द्वयं सिकिमगादिदम । गंड नथा, 'मएडइ,' इति रूपं तु पाक्तिकम्। विमंदेर्विअट्ट-विलोट्ट-फंसाः ।। १२ ।। तुमेस्तोड-तुट-खुट्ट-खुमोक्खुडोल्लुक्क-णि बुक्क लुकोल्लूराः।११६ विश्व विनोदृश्व, फंसश्चेति त्रयोऽपि वा। लुकोल्लूरी तुट्ट-खुट्टी, णिबुकश्व खुडाक्खुडौ । विसंपूर्वस्य तु वदः, स्थाने सन्तु यथाक्रमम् । तोडोल्नुको, तुडेः स्थाने, विनापा स्युरमी नव । विअर ततः सिद्ध, विलोहद च फंसद। नोड तुहर खुदृश, जल्लुमा उक्खुडा गिलुक्कर च । विसंवत्र चैतत्तु, पाक्तिक रूपमिष्यते । खुबह तुडइ उल्लूरइ, मुक्का रूपं तुमरेतत् । शदो कम-पक्खोमौ॥ १३०॥ घूर्णो घुन-योन-घुम्म-पहाः ।। ११७ ।। 'शदः स्तोका-पक्खोमा, कमर, वा पक्खोडद । घुलो घोलः पहल्लव, घुम्मो घूर्णेरमी मताः । प्राक्रन्देणीहरः॥ १३१ ।। 'घुला घोबा पहल्लइ घुम्म सिद्धयति । आन्दीहरो वा स्याद्, पीहर प्रकन्दा । विवृतेसः ॥ ११८ ।। खिदेर जूर-विमूरौ ॥ १३२ ।। ढंसो वा विवृतेः स्थाने, दंसह स्याद् विव। खिदेर् जूर-विसूरी हो, स्यातामत्र विकल्पनात्। __ क्षयरट्टः ॥ ११ ॥ 'विसूरा' ततःसिद्ध, पक्षे जूर, खिजर। कथेरहो वा, अदृ३, पक्के-कढ सिध्यति । रुधेरुत्यड्डः ॥ १३३ ।। ग्रन्यो गएकः ॥ १० ॥ रुधेरुत्थक इति वा, उत्यच च रुन्धः । अन्धेगण्ठोऽस्तु, गएर, गण्ठ। सद्भिः प्रयुज्यते। निषेधहकः ॥ १३४॥ मन्धेघुसन्न-विरोनौ ॥ ११ ॥ हक्को निषेधतेर् हक्क या पक्के निसेह। घुमनश्च विरोलच, मन्धरती विकल्पिती। धेर्जुरः॥ १३५॥ रूपं घुसलर विगत्र, मन्था इत्यपि । कुर्धेजूरो विकल्पेन, 'जूरई' 'कुज्जर' इत्यपि । हादेव अच्छः ।। १२२॥ जनो जा-जम्मो ॥ १३६ ॥ हादेवयन्तस्यावअच्छोडायन्तस्यापि स्थले भवेत् । जा-जम्मौ जायतेः स्थाने, सिद्धं 'जाअ जम्म'। हादते कादयति चा, 'अबअच्छ।' उच्यते । तनेस्तम्-तह-तव-विग्लाः ॥ १३७ ।। मंत्रकारस्तु ण्यन्तस्यापि ग्रहाथः प्रयुज्यते । तर-तह-तहब-विरल्लाश्चत्वारस्तनः स्थल वा स्युः। नेः मदो मज्जः ।। १२ ।। तहतमा तइवर, तथा विग्लश, 'तणा' पक्के । निपूर्वस्य सदा मज्जः, 'अत्ता पत्थ णिमजा'। तृपस्थिप्पः॥१३॥ विदेहाव-णिच्च-णिज्झोम-णिधर-णिलर- तृप्यतेस्तु पदे थिणः, 'थिप्पई' प्रणिगद्यते । सराः ।। १२४॥ नपरशियः ॥ १३६ ।। वा स्युर णिकद-गिकोमो, मिब्यूगे लूर णिवरौं । कृतगुणस्योपसृपः. स्थाने वा 'अल्लिओ'मतः । दुहायश्च पमादेशाः, विद-धातोः पदे यथा । ततः सिकम् 'अलिअक्ष,' 'नवसप्पई' पाक्षिकम । पिच्छल्लद णिझोड, जिलयुगइ णिचरम दुडावद च । मंतपझङ्कः ॥ १४॥ लर इति छिदधातोः, पक्ष छिन्दा 'मतं रूपम् । संत शनि बा, संताप व मजः । - आडा प्रोअन्दोहामा।। १२५ ।। व्यापेरोअग्गः ।। १४१॥ 'अन्दोद्दाली' वा, स्यानाम् आङा महात्र छिद्-धातोः। | व्याप्नोनेस्तु विकलनाऽऽदेश 'ओश्रम्ग 'इष्यते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy