SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ (२५) [सिद्धहेम] अभिधानराजेन्द्रपरिशिष्टम् । [अ. पा.३] यच्छाहिन्तो च, वृकेन्यः वच्छतो हस्व [१४] सूत्रतः । - जस्-शसोर्णो वा ॥२॥ बच्चाप्रो बच्छाउ[६], भामि-रूपं 'वच्छाण' सिध्यति । इतः परयोः पुंसि जस्-शसोऽस्तु णों' इति । सिग्रहणैव सिद्धे, 'तो दो 5'-ग्रहणेन किम् ?। गिरिणा तरुणो, पक्ष स्याता रूपे 'गिरी तरू। [१] पत्वस्य बाधनार्थाय ज्यसि, तस्य प्रढो मतः। डसि-उसोः पुं-कीबे वा ॥३॥ ज्यसि वा ॥ १३ ॥ इतो वा सिङसोः, पुसि क्लब च वाऽस्तु 'णो' । ज्यसादेशे परे दीपों, वाऽकारस्य विधीयते । गिरिको तरुणो रूपं दहिणो महुणो तथा। यथा-वच्छादि बच्छेदि,' तथाऽन्यदपि बुध्यताम् । पक्षे 'गिरीश्री गिरीउ गिरीदिन्तो,' ऽनया दिशा । टाण-शस्येत् ॥ १४॥ अन्येषामपि रूपाणि, हि-लुको न नविष्यतः । टाऽऽदेशे-णे च, शसि च, भवत्येवमतो, यथा । उसो 'गिरिम्स' इत्येकं पके रूपं प्रयुज्यते । [शस ] वच्छे पेच्छ, [टा-ण ] च वच्छण, गति किम् ? श्र टो णा ॥२४॥ प्पणा यतः । इदुद्यां पुंसि क्लीवे च, 'टा' इत्यस्य तु 'णा' नवेत् । भिमन्यस्मुपि ॥ १५॥ गिरिणा च गामणिणा, तरुणा दहिणा यथा । भिस-ज्यस-सुपसु भवत्येत्त्वमतः, तदर्शयाम्यहम् । क्लीवे स्वरान्म सेः ॥२५॥ वच्छेहिन्ता च वच्चेदि वच्छसु प्रयमीरितम् । [७] क्लीचे स्वरान्तादू नाम्नः सेः, स्थाने मो व्यजनं भवेत् । दुतो दीर्घः ॥ १६ ॥ ददि महुं व पेम्म, केऽपीच्छन्यनुनासिकम् ॥ [२] कारोकारयोदी? भिस्-भ्यस्-सुपसु परेषु च। गिरीहिं च गिरी हिन्तो, गिरीसु च तरूसु च । जस्-शस् ३-६-णयः समाग्दीर्घाः ।। २६ ।। तहि च तरूहिन्तो बुद्धीहिं, नापि कुत्रचित् । नाम्नः परयोर्जस्-शसोः क्लीये ई-ई-णयस त्रयः । 'दिअभूमिसु दाणजझोल्लिाई' तु यादृशम्। [-] एषु सत्सु भवत् पूर्वस्वराणां दीर्घता, यथा ॥ चतुरो वा ॥ १७ ॥ वयणा पङ्कयाई दही पङ्कयाणि च । उकारान्तस्य चतुरो निस्-ज्यस्-सुप्सु परेषु वा । स्त्रियामदोतो वा ।। १७॥ दोघी भवति, चओ चका, चउहि च वा। नाम्नः परयोजश्शसार नदोतौ वा स्त्रियां मतौ । चर्हि, चउसु स्याद् वा चऊसु, शति बुभ्यताम् । तयोस्तु परयाः पूर्वस्वरस्येष्टा च दीर्घता ॥ लुप्ते शसि ॥ १८ ॥ यथा वुझी बुडीओ, सहीश्री च सहीउ च । इदुतोः शसि झुप्ते तु दी| भवति, तद्यथा । पक्के बुझी सही चैवमन्ये ऽप्यूह्या विचारणात् । गिरी बुझी तरू घेणु पेच, चैवं निदर्शनम् । ईतः सेश्वाऽऽवा ।। २८ ॥ ' बने' इति किम् ? 'गिरिणा, तरुणो पेच्छ' यद्नवेत् । सेजग-शसोश्च वाऽऽकारः, स्त्रियामीतः परस्य तु । दुनः किम? यथा-वच्छे पेच्छ' नास्त्यत्र दीर्घता । यथा एसा हसन्तीपा, गोरीश्रा सन्ति पेच्छ चा। जम-शस-[३.१२] इत्यादिना योगः शसि दीर्घस्य यः कृतः । पक्के हसन्ती गोरीया, एवमन्यत्र बुध्यताम् । साऽस्ति लक्ष्यानुरोधाों न सर्वत्र प्रवर्तते। टा-डम्-ढरदादिदेव वा तु ङसेः ॥ २७॥ णवि [३२२] प्रतिप्रसवार्थ[३।१२५] शङ्काया विनिवृसये । नाम्नः परेषां स्त्रीलिङ्ग, टा-स्- ङीनां क्रमात् वुधैः । 'बुप्त' इति हि योगाऽस्ति, स शेयः सूक्ष्मदर्शिनिः । अद् पाद इदू पतश्चत्वारः, समान्दाघीः प्रकीर्तिताः। अक्लीवे सो ॥ १६ ॥ कवलस्य ङसः स्थाने, सप्राग्दीघी अमी तु वा । इदुनोः सौ भवेद् दीर्घः, स चाक्लीव विधीयते । यथा मुद्धाअ मुना मुकाए च कयं निधे । गिरी बुद्धी तरू धेणू, लीये तु स्याद् दहि महुँ । कप्रत्यये मुद्धिनाथ, मुस्प्रिाइच कथ्यते । विकल्प्य केऽपिदीयत्वं तदभावे वदन्ति च । एवं सही धेरअ बहुआऽऽदि प्रयुज्यताम् । सर्मादेश, यथा सिध्येत्-अग्गिं वाउं निहिं विहुँ । मुकाहिन्तो च मुद्धाउ मुद्धाओ चति पाक्षिकम् । पुंसि जसो मन मयो वा ||३०|| शप ऽदन्ता-[३।१२४] तिदेशाद्धि,दा दीर्घत्वं जसादिना [३।१२] इपुतः परस्य जमाउन अश्रो पुमि वा मितौ। नात प्रात् ॥ ३०॥ खियामातः परपां तु, उसिटाऊ-मां न चाऽऽत् । अग्गा अग्गन स्यानाम्, 'श्रग्गिणो' इति पाक्तिकम् । 'वाया चायन' प्राः 'वानगो'- ऽप्यग्निवन्मतम् । भवद् 'मालामालाइ मालाए' चति वै त्रयम् । शेष त्वदन्तवद्भाबाद अग्गी वाऊच सिध्यतः । प्रत्यये ङीनवा ।।१।। वोतो मवो ॥३१॥ अणादि [ हेम०२:४] सूत्रता यो ङीरुतो, वा स स्त्रियामिह । उदन्तात् परस्य जसः, पुंसिया 'ऽयो' डिदिश्यते । आत् [हम०।४] इत्याए च नवत् पक्के, साहणी साहणा यथा। सारवा, साही पक साहु माहन साहुणा। अजातेः पुंसः ।। ३२॥ [४] त्तो [५] दो [६] 5 [७] भिम्-वाहि, परहि, जातिवानिपुल्लिङ्गात् स्त्रिया डी विधीयते । वहिाध्यम-वन्धहि, वच्छेडिन्तो, वच्छेसुन्तो । सुप्-वच्छे- [२] जमशसागिति द्वित्याभदुत इत्यनन यथामख्याभासु । [3] हिजभूमिपु दानजातिानि । । वार्थम् । [२] दाई , महुँ । स्वरादिनि इदुनो निवृत्यर्थम् । Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy