SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ (२३) [सिबहेम.] अभिधानराजेन्द्रपरिशिष्टम् । [अ०८ पा० २] हछी निर्वेदे ।। १३॥ केपे रतिकलहे संभाषणविषये च कथ्यते तु 'हरे। 'हकी' इति निवेदे, हाधिक्-शब्दस्य भवति वाऽऽदेशः। (केपे हरे णि सज्ज!(रतिकल हे) हरे बहुतस्माद् 'हकी हद्धी' तथा च 'हा धाह धाह' इति । वबह ! दुजण! (संभाषण) हरे पुरिसा!। वेबे भय-वारण-विषादे ॥१३॥ ओ सूचना पश्चात्तापे ॥३०३ ॥ भय-वारण-विषादेषु, 'वेव्वे' इत्यनिधीयते । "वव्वे त्ति भय बन्वे, त्ति वारणे जूरणे अवेवेति। सूचनायां तथा पश्चात्तापे 'ओ' इति पठ्यते । 'श्री अविणय तत्तिल्ले (पश्चात्तापे) 'ओ छाया इतिश्राए । नह्याविरी वि तुहं, वेब्वे ति मयस्ति ! किं णेअं? ॥ उतस्य तु विकल्पार्थवाचकस्यापि'ओ' भवेत् । किं उद्बावेन्तीए उअ जूरन्ती' किंतुनीआए। यथा 'नयले प्रो विरपमीति' निगद्यते । उब्वामिरी' वेब्वे तिताएँ भणिभं न विम्हरिमो" [१] ॥ वेव च आमन्त्रणे ।।१६ अब्बो मूचना-दुःख-संभाषणापराध-विस्मयानन्दादरभयवेवे वेव्य च आमन्त्रणे, यथा-भत्रति 'वेव्ध गोले' वा। खेद-विषाद-पश्चात्तापे । २०४॥ 'वब्वे मुरन्दो बह-सि पाणिअं' चदृशं वाक्यम् । अन्बो दुःखे सूचनायामपराधे च विस्मये । मामि हला हल्ले सख्या वा ॥१॥ सनाषणे भये खेद, पश्चात्तापविषादयोः। 'हला मामि, हले' चैते सख्या आमन्त्रणे तु वा । प्रानन्दादरयोश्चापि प्रयोक्तव्यं हि, तद्यथा। पणवह माणस्स हला, मामि हु सरिसक्खराण वि'च कथितम्। [१] अब्बो ऽक्करधारय!(२) अब्बो हिययं दयन्ति वयणाणि । 'हले हयाप्सस्स' तथा, पत-'सहि परिसि चित्र गई' तु ।। [३] अब्बो किमिणं किमिणं, अपराधे विस्मये तु यथा-1 दे संमुखीकरणे च ॥ १६ ॥ [४] *अब्बो हरन्ति हिअयं,तह विन वेसा हवन्ति जुवईण। 'दे' तु संमुखीकरणे, सख्या आमन्त्रणे व वक्तव्यम् । [५] अब्वो किपि रहस्यं, मुणन्ति धुत्ता जणभहिश्रा ।। 'दे' पसि ताव सुन्दरि'! 'दे पा खु पसिननिअत्तसु च ॥ [६] अठयो सुपहायामिण (७) अव्वो अजम्ह सप्फलं जी। हुँ दान-पृच्छा-निवारणे ॥१७॥ [८] अब्वा अइअम्मि तुमे, नवरं जइ सा न जूरिहा ।। स्याद् ‘हुँ' निवारणे दाने, पृच्गयां चापि, तद्यथा-। [8] अब्बो न जामि तं, पश्चात्तापेऽभिधीयते तु यथा ॥ 'अप्पणो चित्र हु गेरह' 'हुं निर्लज! समोसर । [१०] "अब्बो तह तेण कया, अहवं जह कस्स साहेमि"? 'हुंच साहसु सन्नाव, एवमादि निदर्शनम् । [११]x"अब्बोनासन्ति दिहि,पुलयं वन्ति देन्ति रणरणयं । दुखु निश्चय-वितर्क-संभावन-विस्मये ॥१५॥ पपिंह तस्सेश्रगुणा, ते चित्र अव्वो कहणु परं? 'ढ' 'खु' निश्चय-संभावन-वितर्क-विस्मय-पदेषु वक्तव्यौ। भइ संभावने ।। २०५।। (निश्चय) तं पि हु अच्छिन्नसिरी', 'तं खुसिरीए रहस्सं च'। अ संभावने, अइ दिअर ! किं न पच्छास? ऊहसंशयौ द्वावपि, वितर्क-वाच्यौ (कहे) हसखुए सा।। 'न हु णवर संगहिवा' (संशये) खु जसहरो धूमवडलो खु॥ वणे निश्चय-विकल्पानुकम्प्ये च ॥१०६ ॥ (संजावने) 'ए खु हस' इत्यपि,'णवर श्मण हु तरी' च।। संभावनेऽनुकम्प्ये च विकल्पे निश्चये वणे । (विस्मये) को खु सहस्ससिरो, हुर्नाऽनुस्वारात परोवाच्यः ।। [निश्चये ] वणे देमि 'वणे होक, न ढोइ' स्याद् विकल्पने । ऊ गहाऽऽ-क्षेप-विस्मय-सूचने ॥१ए दासो न मुघा वणे, अनुकम्प्यो न मुच्यते । 'ऊ' गर्दा विस्मयाऽऽक्षेप-सूचनेषु प्रयुज्यते । [संभावने ] 'नथि वणे जं न दे' विहि परिणामो' यथा । (गहाँ) ऊ पिल्लज' (सूचने) 'ऊ केण, नविएणायं गुणं तुह'। मणे विमर्शे ॥ २०७॥ (प्राकप) 'ऊमए भणि अंकि खु'(विस्मये) क मणिश्राऽहयं कह। आकेपः सोऽत्र, वाक्यस्य यद् विपर्यासवारणम् । मणे विमर्शे, 'मन्ये' इत्यर्थेऽपीच्छन्ति केचन । धू कुत्सायाम् ॥२०॥ किंस्वित् सूर्यो-'मणे सूरो' रूपमीर विदुर्बुधाः। कुत्सायां थू, यथा-'लोरो निद्वज्जो थू' प्रयुज्यते । अम्मो आश्चर्ये ॥ २०७॥ रे अरे संभाषण-रतिकलहे ॥२०१॥ भाश्चयेऽर्थे भवेद् अम्मो, 'अम्मो कह तरिज'। संभाषणे तुरे' स्यात्, रतिकबहे संप्रयुज्यते च 'अरे'। स्वयमोऽर्थे अप्पणो नवा ।। २० ॥ रे हिअय ! मडह-सरित्रा, 'अरे मए मा करेसु उवहासं'। [१] सूचनायाम् (१) दुःखे [३] संभाषणे [४] हरे क्षेपे च ।। ३०२ ।। अपराधे [५] विस्मये [६] आनन्दे (७) श्रादरे [८] नये [.] खेदे [१०] विषादे [११] पश्चात्तापे । [१] वेवे इति भये वेवे इति वारणे जरणे [खेदे ] च वेव्वे *अव्वो हरन्ति हृदयं तथाऽपि न द्वेष्या भवन्ति युवतीनाम् । इति । नल्लापयन्त्या अपि (मया) तव वेब्वे शत मृगाकि! किं अव्वो किमाप रहस्य जानन्ति धूर्ती जनाभ्यकाः ॥ झयम । कि नवापयन्त्या उत जूरन्त्या किंतु भीतया। नव- x अश्वो नाशयन्ति धृति पुवकं वद्धयन्ति ददति रणरणकम् । टन्त्या (निषेधं कुर्चत्या) वेञ्चे इति तया जाणितं न विस्मरामः।। श्दानीं तस्यैव गुणा त एव अब्बो कथं नु पतत् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy