SearchBrowseAboutContactDonate
Page Preview
Page 1055
Loading...
Download File
Download File
Page Text
________________ ( ०८६) अनिधानराजेन्द्र महिया तुलमयमयाहिवयमुह अणि उमयमयात्रियमुर- श्रदिनकुलमृगमृगाधिपत्र मुख-प्रि० । जनयहरिसिंहप्रभृतिके, प्रमुख प्रणादश्यमहिव्यादिपरिषः पञ्चा० २ वि अहिणंद - अभिनन्दन- पुं० । श्रस्यामवसर्वियां जाते भर सत्राये चतुर्थे तीर्थकरे, ध० २ अधि० । "अपतिषु प्रसस्य सिद्धस्तरायते । अभिनन्दन देवस्य, कल्पं जल्पामि बेशतः " ॥ १ ॥ इकुवंशमुकाम यकिरीराज सूनोः अवरसा सरसांराजहंसस्य कपिलाञ्चनस्य चामीकररुचेः स्वजन्मपत्रित्रित श्री कोशलापुर स्य सार्द्धनुः शतत्रिनयोत्वकावस्य चतुर्थीश्वरस्य श्रीमदभिनन्दनदेवस्य चैत्यं मानयदेशान्तर्वर्तिमङ्गलपुर प्रत्यासन्नायां महावतायां मेदामासीत् तस्यां श्रविचित्रकर्मचतायामजात निर्वेदा मेदाः प्रतिवसन्ति स्म । श्रन्यदा तुच्छत्रेच्छ सैन्येन तत्रोपेल्यभनं निमीकृतं च प्रमदोर तया दुराकानीकादिकालितानामप्रति जनविलानां भगवतोभद रूप चिम्यं केचित्साहानीयातानि च कला संजात मनः खेदैर्मदैः संमील्य एकत्र प्रदेशे धारितानि । एवं वंदीयसि गतवत्यसि हरहमितगुणग्रामाभिरामाद् धारादुपेत्य नित्यं वणिकः स्वकलाको बरजाभिययस्तत्र कयायिकरूपं वाणिज्यमकार्षीत् । स च परमाईतः । ततः प्रत्यहं गृहमागत्य दे यमपूजा देवपूजायां न जातु बुभुजे । ततः पीपमुपेयाने दारुणकर्म निस्तेराम किमर्थं त्वमेहिरेयाहिरांकुरुषे श्रस्यामेव पल्ल्याम?, वणिगुचितभोज्यपूरणकल्पवल्यां वल्भ्यां किं न जुके ? । ततश्च नणितं वणिजा भो राजन्या पाचदहेत्वं देवाविनकृतसवनं न पश्यामि पूजयामि चेतावन्न वय प्रगल्ले किरा ग यद्येवं देवं प्रतिनियता तुज्यं दर्शयामस्त्वदभिमतं वतम् वणिजा प्रोचे तथाऽस्तु । ततस्तैस्तानि नवापि वा सप्तापित्रा खण्डानि यथावयवन्यासं संयोज्य दर्शितं भगवतोऽभिनन्दनस्य दिग्यं सूचनरम्यमाणा विप्रमुदितमुद्द सवासनातिशयेन तेन मनसा नमस्तस्वर दुरितो भगवान पूजिनका पुष्पादिन्दि विरचिताः भोजनमकरोत्। गुरुतरामित इत्यकार प्रतिदिन जनजाति अपरे गुरुदविवेकातिरेकस्यात्किमपि नाि स्तद्विवशकलानि युनकीकृत्य कचिदपि संगोषितानि वृत्ते या जावयां प्रतिमामानासी जे विषय मनसा बिहिनं भयानकमुपवासत्रयम् । अथ स मेदैरपृथ्वि किमर्ये नानासि । स यथातथ्य मे वाकययत्। इतः किरातवातैरवादि-य मानद दमस्तं देवमणिता बभा णे वितरिष्याम्यवश्यमिति तितस्तैस्तत्म कलमपि शकलानां नवकं सप्तकं वा प्राग्यत् संयोश्य प्रकटीकृतम् । दृषु॑ च तेन संयोज्यमानं सुन निषाद संस्पर्शधिपादकविहृदयः समजनि मासादिता महीत याचदिदं लोकश्रमितम समुपतबिम्बा निजगरे यस्य विग्यस्वनपसन्पन्दनलेपेन पूरा दमदमा Jain Education International आईप व्यतीति प्रबुद्धेन प्रातर्जातप्रमोदेन तथैव चक्रे । समपादि भगवानखण्डवपुः, सन्धयश्च मिलिताश्चन्दनलेपमात्रेण क्षणमात्रेण । भगवन्तं विशुरूश्ररूया संपूज्य भुक्तवान् । पश्याजीवः पीच मुदमुदन पद गुमादि मेदेयः तदनन्तरं तेन वणिजा मणिजातमिव प्राप्य प्रहृष्टेन शून्यखेटके पिप्पलतरोस्तले वेदिकाबन्धं विधाय सा प्रतिमा महिमता । ततः प्रभृति श्रावक संघाचातुर्वण्यं लोकाञ्चतुर्दिगन्तादागत्य यात्रोत्सवं सूत्रयितुं प्रवृताः। तत्र अनवकीर्तिमानुकीर्तिम्बाराजकुलातंत्र मतपत्याचार्यञ्चत्यचिन्तां कुर्वते स्म । अथ प्राग्वाटवंशावतंसेन थाइडात्मजेन साधुहाला केन निरपत्येन पुत्रार्थिना विरचितमुपातिकम्पनिमा तदा चैत्यं कारयियामीति । क्रमेणाधिष्ठायक त्रिदशसानिध्यतः पुत्रस्तस्यादेषचत कामदेवास्यः । तचैत्यमुचैस्तरशिखरमचोकरत्वापुढालाकः । क्रमात्साधुनावडम्य दुहितरं परिणामितः कामदेवः पित्राऽपि माहाग्रामादाहूय मलयसिंहादयो देवाचकाः स्थापिता महणियाभिष्यो मे गद्दे कृतवान्किलादस्य भगवतोऽसीतिः सेवक इति भगवद्विप नचन्द्रनगलनाच्च तस्यालः पुनर्नवी भूतमयतायिनं निशम्य श्रीजयसिंहदेवो मालवेश्वरः स्फुरद्भक्तिप्राग्भारभास्वरान्तःकरणः स्वामिनं स्वयमपूजयत्। देवपूजार्थं चतुर्थिशांतिदल भूमिपतिभ्यःद्वादशां पावन देवाकेभ्यः प्रददाववनिपतिः। श्रद्यापि दिग्म एकलव्यापिप्रजावबैनो भगवानभिनन्दनदेवस्तत्र तथैव पूज्यमानोऽस्ति । " अभिनन्दनदेवस्य, कल्प एष यथाश्रुतम् । अल्पीयान् रथांच के श्रीरमः ॥ १ ॥ इति सकलयनिवासिलोकाभिनन्दनस्य श्रीअभिनन्दनदेवस्य कल्पः । ती० ३२ कल्प ! अहिणव-अभिनव त्रि० नूलविशिष्टवर्णादिगुणोपेते, रा० हिणवस अभिनवधाक-पुं० व्युत्पन्नधाय पिं० ॥ अहिणिवोह आनि निबोध-पुं० । अर्थानिमुखो नियतः प्र तिस्वरूपको बोधविशेषोऽभिनिबोधः । मतिज्ञाने, अनिनिधुयस्मादस्मिन् देति अनिनिबोधः । मत्यापरणयोपशमे प्रज्ञा० २६ पद । 97 हि अनि त्रिसंयोगादेर्जस्व गुरु स्याद्ववे "कोणत्वेऽनिशाद" १ । ५६ । इति णकारादुत्तरस्यात ठः। श्रहिएणु । प्रा० १ पादो ञः । ८२ । ८३ । इति अस्य लुक, अहिजो प्रा०२ पाद प्राशे, वाच० । अहित अभिनत्रियन्तमिते उ० २२० । श्रहित्ता - अधीत्य - अव्य० । पठित्वेत्यर्थे, “ अटुंगमेयं बहचे अहित्ता, लोगंसि जाणति अणागताई" । सूत्र० १ ० १२ अ० । अहिदट्ट अहिदष्ट न० । सर्पदशने, पञ्चा० १८ विव० । अहिदडाइ - श्रदिष्टादि त्रि० । सर्पदशनप्रभृतौ, “अहिदाइसु छेयाइ वजयंती तद् सेसं " । पञ्चा १८ विव प्रहिधारणा अभिधारणा बी० परियति वातागमनमार्गे तस्मिन्, आचा० १३० १ अ० ७ ० । हिप-ग्रह-पा० "अहो लगे दर पहारा - - - For Private & Personal Use Only - www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy