SearchBrowseAboutContactDonate
Page Preview
Page 1052
Loading...
Download File
Download File
Page Text
________________ अहिंसा 1 पचर्थः" इत्यादिकं वचनमिति गम्यते यथायें निरुपचरितं सर्वमेव निरवशेषमेव, तुशब्दः पूरण इति ॥ ७ ॥ उपसंहरन्नाह ( ७८३ ) अनिधानराजेन्द्रः | वचनकर्तरि भगवति महावीरे, पञ्च०ए निव विचार्यमेतत्सचा, मध्यस्थेनान्तरात्मना । प्रतिपत्तव्यमेवेति न खल्वन्यः सतां नयः ॥ ८ ॥ विचार्य विचारणीयम एतदनन्तरमहिंसादिविचारितं सद्बुद्ध्या शोभनप्रया, मध्यस्थेनाऽपक्कपतितेन, अन्तरात्मना जीवेन, मानार्थ तथा प्रसिपलम्यमेव नतुनस्वी त्र्यम्। इतिशब्दो विवहितार्थपरिसमाप्तौ । अथ कस्मात्प्रतिगन्तव्यमेवेत्याह- तु नैव अन्य नसतां गतस्य विद्वाया अधिकृततीर्थविधातृ पुरुषाणां नयो न्याय इति ||८|| हारि०१६ अष्ट | द्वा०| विशे अहिंसालक्खय-अहिंसालक्षण- अहिंसा प्राणिसंरक कवि यस्य स अहवालानुकम्पानुमेय संभवे, पा० । दयाचिहे, घ० ३ अधि० । अहिंसासमय अहिंसासमय आयमे संपुं० । अहिंसाप्रधाने केते चोपदेशरूपे, सू० १० ११० भासिय अहिसित ०ि अमारिते, खू० १ ० १ ०४४० अहिवंत-अनिकाङ्क्षत्रिभिपति "महितेहिं सुभासियाई " । पं० व० ४ द्वार अगियरगुण- अधिकतरगुण ०। प्रटतरगुणे, पञ्च०१८ , वि० - अहिकरण अधिकरण-२० नरकतिर्यग्गतिषु श्रात्मनोऽधिकरणं वा तुल्यस्वे इत्यर्थः । कल, नि० चू० ४ उ० । हिकरणी अधिकर णी स्त्र101 सुवर्णकारोपकरणे, स्था०पा०| अहि किन अधिकृत्य अभ्य० प्रतीत्येत्यर्थे "पचसि या पप्पत्ति वा अडिकिच सि वा एगठा" । श्रा० चू० १ ५० । दिग अधिक विशिष्टे, पञ्च० ३ विष दिगगुणत्य- अधिकगुणस्थ त्रि० । अधिकगुणवर्तिनि बो० ७ विव० । हिगत अधिकत्वम० विशिष्टेतरत्वे पञ्च० ३० अहिंगम-अधिगम ० विशिष्टपरिज्ञाने प्र० १४३ द्वार अवबोधे, स्था० ७ ठा० । “गांणं ति वा संवेदणं ति वा अहिंगमोति वा वेयपि त्ति " । श्रा० चू० १ ० । अभिगम पुं० [पयारे, "अभिगमे भगत" ० ('अभिगम' शब्दे ऽस्मिन्नेव भागे ७१२ पृष्ठेऽस्य जेदा उक्ताः ) प्रद्दिगमण-अधिगमन - न० । परिच्छेदने, विशे० । प्रहिगमरुइ-अधिगमरुचि पुं० । स्त्री० । सम्यक्त्वभेदे, तद्वति न्च | प्रव० २४५ द्वार । ( ५६८ पृष्ठे तथा ७१२ पृष्ठे चास्मिन्नेव भागे अधि० अनि० प्रकरणे प्रष्टव्यम ) अहिगमाम अधिकमास अभिमासे, पो०१ पाहु० । अगिय अधिकृत प्रस्तुते विशे० पञ्चाभावे क्तः, अधिकारे, न० । विशे० । अधिगत ०ि परिक्षा अनुगीता य०१४० पिस्ते प्राप्ते २० - Jain Education International - अहिगरण अहिगयगुणद्धि अधिकृतगुणदृद्धि-श्री० सम्यक्त्वादगुणवर्द्धने, पञ्चा० २ विवः । अहिगयजीव अधिकृत जीव- पुं० । प्रस्तुतसत्त्वे, यथा दीक्षाधिकारे दीकरणीय इति । पञ्चा० २ विव० । अहिगयजीवाजीव-अधिगतजीवाजीव- त्रि० । श्रधिगतौ सम्यग्विशातौ जीचार्ज । वौ येन स तथा । जीवाऽजीवयोः परमार्थतो विज्ञान रा० । अहिगड-अधिगतार्थ ५० अधिगतोऽयो येन स तथा अ धिगतार्थो वाऽथावधारणात् । तत्रशे, दशा० १० श्र० । वर्तमान - अहिगयविसिष्ठभाव-अधिगतविशिष्टजाय पुं० प्रस्तुत जाध्यवसाये पञ्चा० १६ विव० अहिगयसुंदरभाव - अधिकृतमुन्दरभाव - पुं० प्रस्तुतशोजनपरिणामे, पञ्चा० १८ विव० । - 9 अहिगरण अधिकरण-२० अधिक्रियतेऽधिकारी दुर्गतावात्मा येन तद‌धिकरणम्। वाह्ये वस्तुनि स्था० २ ठा० १ उ० | आव० । प्रव। पापोत्पत्तिस्थाने, श्रातु० । दुरनुष्ठाने, प्रश्न० ३ सम्ब० द्वार । स्वपकपरपकविषये विग्रहे, स्था० garo | राठौ, तत्करचचने च कल्प० एक० । कलहे, ग०३ अधि । खड्गनिवर्त्तनादा ०५ श्र० । श्री० । सूत्र० । कायद्याने हलका ०७० १४० अधिकरणस्य कर्त्तव्यता कामणा च 'अधिगरण' शब्देऽस्मिन्नेव जागे ५७२ पृष्ठे ५७१ पृष्ठे च उक्ता, नवरं चातुर्मास्ये ) यासावास पनोसवियानो कप्पः निमगंवाए वा निगयी वा परं पज्जोसवणाओ अहिगरणं बड़तए, जेणं निम्गंध या निधी वा परं पोसपणाओ अहिगरणं व से कप्पे वयमिचि सिया जेणं निग्गंथाए वा निग्गंथी वा परं पज्जोसवणाओ अगरणं वय, से णं निज्जूहियव्वे सिया ॥ ५८ ॥ यात्रावासं पोस विवाणमित्यादि) चतुर्मास स्थितानां मो कल्पते साधूनां सखीनां पापरम अधि करणं राटिः, तत्करं वचनमपि अधिकरणं, तत् वक्तुं न कल्पतेः कोऽपि साधु साध्वी वा परंपषणातः अधिकरणं क्लेशकारि वचनं वदति, स एवं वक्तव्यः स्यात् यत् आर्यकनातिपदिन For Private & Personal Use Only तया यदधिकरणत्या यश त्वं पर्युषणातः परमपि अधिकरणं चसि सोऽयमकल्प इति भावः । यश्चैवं निवारितोऽपि साधुवी साध्वी वा पर्युपर अधिक सनिनिय ताम्बूलप बहिः कर्त्तव्यः यथा ताम्बूलिकेन मन्यपत्रविनाशन भयाद् बहिः क्रियते, तद्वदयमप्यनन्तानुबन्धिक्रोधाविष्टो विनष्ट एवेत्यतो बहिः कर्त्तव्य इति भावः तथा www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy