SearchBrowseAboutContactDonate
Page Preview
Page 1050
Loading...
Download File
Download File
Page Text
________________ अहिंसा ते यो आगंतु बेयाए ते णो आगंतु याए० जाव जाइजरामरण जोणि जम्मण संसारपुणन्जवगन्जवासभवपर्वचकलंकसीभागियो नरिति ते णो बहूणं दंमणा० जाव गो बहूणं मुंमणाएं० जाव बहूणं दुक्खदोम्पणस्साणं शो भागो नावस्संति, अणादियं प णं श्रवपदीहम चानरंतसंसारकंतारे भुज्जो भुज्जो णो परियहिस्संति तेसिं सिज्यंति० जाव सव्वक्खाणं तं करिसंति ॥ ८३ ॥ (sst ) अनिघानराजेन्द्रः । ये पुनर्विदिततत्त्वा श्रात्मौपम्येनात्मतुलया सर्पजीवेयहिंस कुर्घाणा एवमाचकते । तद्यथा सर्वेऽपि जीवा दुःखद्विषः सुखलिप्सवस्ते न हन्तव्या इत्यादि । तदेवं पूर्वोक्तं दण्डनादिकं स प्रतिषेधं भणनीयं यावत्संसारकान्तारमचिरेणैव ते व्यतिक्रमिष्यन्तीति ॥ ८३ ॥ सूत्र० २ ० २ अ० । "सामेयम् अधम्मो मुनिशा पवेदियो। " सूत्र० २ श्रु० २ श्र० १० । (१४) का विश्वेऽनिवारमनि हिंसादन घटते, तर्हि क घटन्त इत्यत आहनित्यानित्वे तथा देहा-ािभि च तत्त्वतः । घटते चात्मनि पापा- दिसादीग्यविरोधतः ॥ १ ॥ नित्यश्चासावनित्यश्चेति नित्यानित्ये, तत्र नित्यानित्ये आत्मन्यज्युपगम्यमाने हिंसादीनि घटन्ते इति संबन्धः । न होकान्तेन नित्यमनित्यं वा वस्तु किमपि कस्यापि कार्यस्य करणक्रमम् । तथाहि-यमस्य कार्य परो न भवति एकरूपत्वेनानतिक्रान्तसुमियत्। पिएरातिक्रमेनि प्राप्तेः । तथा मृत्पिण्डस्य कार्य घटो न भवति सर्वचैवानुनमा भावेनानकिपिि महत्वपर्ययानिकमाभ्युपगमे वाऽनुयायित्वेन नित्यत्वं य स्तुनः खादिति आचार्य नावानतिक्रमात पि एमवत् घटवच्चेति । स्यात् कथित्वादिरन्यथा । तदेवं नित्यानित्यमेष वस्तु कार्यकरणमिति ननु नियानित्यस्य धर्म योर्विरुकत्वात्कथमेकाधिकर णत्वम् । अत्रोच्यते यथा ज्ञानस्य भ्रान्ताभ्रान्तत्वे परमार्थसंययद्वारापेक्षया न विरुद्वे एवं नित्यत्वं पर्यायानित्यत्वं न पिरुरूनच उपयोः परस्परं नेदः यतो यदेव वस्वनतिरूपमिति व्यपदिश्यते, तदेवापेक्षितविशिष्टरूप इति । तथेति वाक्या न्तरोपक्षेपार्थः । देहावरीरात् । किमित्याह-निनो व्यतिरिक्तः, स चासावजिन्नश्च व्यतिरेकी भिन्नाभिन्नः, तत्र भिन्नाभिन्न एव - Jain Education International जीव शरीरातस्यैवोपलभ्यमानत्वात् तथाहि जीवस्या मूर्तव्याद्देस्य मूर्ती पोत्या मेदः । तयोर्देहस्पर्शने च जीवस्य वेदनोत्पत्तेरभेदश्चेति । श्राह च "जीवसरणं पि हु, भेयानेओ तहोवलं नाम्रो । मुत्तामुत्त प्रणश्रो, ठिक्क म्मिय वेयणाओ यं" ॥१॥ सर्वथा भेदे हि शरीरक तकर्मणो जयान्तरेऽनुभवानुपपत्तिः स्यात् । श्रभेदे च परलोकहा-' निः शरीरनाशे जीवनाशादिति । शब्दोऽनुक्तसमुच्चये । ततश्च सदसतीत्याद्यपि द्रष्टव्यम् । श्राह च "संतस्त्र सरुवेणं, तहा विरुत्रे संतस्स । हंदि विसिठत्तरात्र, होति विसिधा सुहा ई" ॥१॥ या विशिष्टाः प्रतिप्राणिवेद्याः । तत्त्वत इति परमार्थ२२१ हिंसा तः मित्यानित्यादौ न पुनः कल्पनया, पारमार्थिकत्वं च नित्यानित्यत्वाददर्शनमेवजी न्या वात् परिणामस्वरूपोऽपरापरपर्यायलक या माहिग्यासंबन्धमोसादीनि कम स्याह-अवरोधः परोचे एका हिंसादिभ्यप गम्यमानेषु विरोधात्रेणेति नाय इति ॥ १ ॥ (१५) भात्मनः परिणामित्ये दिसाया अविशेषदर्शना पीडाकर्तृत्व योगेन देहव्यापम्यकृया | नया मीति संशादिसैपा सनिबन्धना ॥ २ ॥ पीमा दुःखवेदना, तस्याः कर्ता विधाता तद्भावः पीडाकर्तृत्वं, रायसेन या योग संस् शरीरस्य, व्यापत्तिर्विनाशो देहव्यापत्तिः, तस्या अपेक्षा निश्रा तथा तथेति हमार यामिनिमित्येवंरूपात्साचितका हिंसा परोपणाचा परिणाम गम्पमा हि सा, सनिबन्धना सनिमित्ता। परिणामवादे हि पीमकस्य पीभनीय स्वच परिणाम पीडामुपयते देह विनाशसंश एकान्तु पीमातुस्यादोगां पूर्वोकन्यायेनायुज्यमानत्वा हिंसा निर्मितिया " क्रियतेऽनिम्न वाटयदि निन्नः, तदा देहस्य तादृवस्थ्यं स्यात् । श्र धाभिन्नः तदा देह एव कृतो जवतीति । तदयुक्तम् । अभिन्ननाशकर हि वस्तु नाशितमेव भार दिसमेत अनेन चोकेन स्थानान्तर वधो निर्दिष्टः। तथा च "तप्यज्जायविरणासो. दुक्खुपाओय संकि सोया एस वहो जिण भणिओ, वज्जेयच्चो पयते ॥ १ ॥ नन्च स्माद् धानका मरणमनेन देहिना प्राप्तव्यमित्येवं फलात् स्वकृतकर्मणा चशादू हिंसा भवत्यन्यथा वा? | यद्याद्यः पक्ष मतदा हिंसकस्याहिसत्यमेव स्वकर्मकृ मित्र तथा कर्मनिर्जरालस्वैपाकरस्येव कर्मज्ञयावाप्तिलक्षणो गुणः स्यात् । अथान्यथेति तदा निविशेषत्वात्सर्वे हिंसनीयं स्यात् ॥ २ ॥ (१६) तथा स्वादयोऽपि स्वतर्मानापादिता एव स्युरितिकर्माभ्युपगमो अर्थ इत्याहतानाम हिंसाया असंभव एवेत्याशक्याह- हिंस्य कर्मविपाकेऽपि निमितत्वनियोगतः । हिंसकस्य भवेदेषा, पृष्टाऽदृष्टाऽनुवन्धतः ॥ ३ ॥ हिंस्यते माइति हिस्यः तस्य यत्कर्म, तस्य विपाक उदयो हिस्पर्मविपाकः तत्रापि हिहिंसाया स्तां] दिपकर्मविपाकाभावकल्पनायां निमित्तस्य निमित कारणाचस्य नियोगोऽवश्यंभाषोनिभित्यनियोगः दिसकस्य व्यापादकस्य, भवेत् जायेत । एषा हिंसा । श्रयमभिप्रायःयद्यपि प्रधानहेतुभावेन कर्मोदयाद्धिस्यस्य हिंसा भवति, तथाअहिंसकस्य तस्यां निमित्ताभावेनोपज्यमानस्यास्याऽसौ जयतीत्युच्यते । न च वाच्यं हिंस्यकर्मणैव हिंसकस्य हिंसायां प्रेरितत्वात्तस्य न दोष इति । श्रभिमरादेः परप्रेरितस्थापि लोके दोषदर्शनादननु यदि निमितभावेऽपि हिंसा स्पादिती. च्यते । तदा वैद्यादीनामपि तत्प्रसङ्गः सत्यम् | केवलं सा तेबांन For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy