SearchBrowseAboutContactDonate
Page Preview
Page 1046
Loading...
Download File
Download File
Page Text
________________ (८७७ ) अभिधानराजेन्द्रः । हिंसा अणालोपाभोभोई केवली वूया अणालोयपोषणनोई से दिग्गंचे पाणातिवा० ४ अनिल बा०जाब उवेल या तम्हा सोयपाणभोषणभाई से णिग्गंचे तो अणालोइयपाणभो नि पंचमा भावणा ।। तथा परा पञ्चमी भावना आलोकितं प्रत्युपेचितमशनादि भो कम्यं तदकरणे दोषसंभवात् । श्राचा० १ श्रु० ३ चू० । अथाध्ययनार्थ निगमय चाह एवमयं संवरस्स दारं समं संचरियं हुंति, सुप्पाणहियं, इम पंचावि कारणाहिं मणत्रयकायपरिरक्विएहिं नि*चं आमरणंत च एस जोगो नियन्वो चिंतिमता मतिमता अणासवो अकलुसो अच्छिदो अपरिस्साती असं किलिडो मुदो सध्वजिणमपुण्यातो, एवं पढमं संवरदारं फासिये पा लियं सोहियं तिरियं किट्टियं आराहियं श्रणाए अपपासियं जयति एवं नापमुखिया जगवया पि वियं सिद्धं सिर्फ सिकवरसासन मियां आपवियं सुदेसिय पसत्यं पढमं संवरदारं सम्मत्तं ति वेमि ॥ I मिति मे मसाल, संदरस्यानावस्यद्वार सुपायः सम्यक संकृतम् सेवितं भवति किंजिया प्रविधि सुरत के किविरि स्वामिकार भावनावि अहिंसापान शुमिकापरिनिरिति तथा नित्यं सदा आमरणास्तं मरणरूपमन्तं याय मात्परतोयसम्भवात एपो गोऽनन्त रोदितभावनापञ्चकरूपो व्यापारो, नेतव्यो वोढव्य इति भाषा केन?तिमा स्वस्थबिसेन, मतिमतामा भूतोऽयं योगः -अनाश्रयः नवमानुपादानरूपः यतोऽकलु ', पापस्वरूपमिव नि कर्म जलप्रवेशापेन चिकित्वादेवापरिखावी न परिकर्म ज समवेतः, असंक्रिटो न शिक्लेशरूपः, युद्ध निर्दोष, सर्वजातः सर्वदेवामनुमतः एवमितीयमित्यादिभावनापखयोगेन प्रथमं सम्बद्वारमहलसि विस्पृथिकाले विधिना प्रतिपन्नं पालितं सतत स म्यगुपयोगेन प्रतिचरितं ( सोहियं ति) शोभितमन्येषामपि निदानाचा शोधितं वा निराकृतं तीरितं तीरं पारं प्रापितं, कीर्त्तितमन्येषामुपदिष्टम्, आराधितमेभिरेव प्रकारैर्निष्ठां नीतम्, आइया सर्वज्ञत्रचंननानुपालितं भ यति पूर्वकालसाधुभिः पालितालसाधुभिधानु प्ररूपं श तमुनिना क्षत्रियाविशेषरूपेण यतिना, श्रीमन्महावीरेणेत्यर्थः। भ यदि प्रापितं सामान्यतः कथित प्रतिदानभेदकयनेनप्रसिद्ध सिद्धं प्रतिष्ठि सिद्धानां निष्ठितार्थानां वरशासनं प्रधानाशा सिश्वरशासनम्. इदमेतत् । (श्राघवियं ति) श्रर्घः पूजा तस्य श्राप्तिः प्राप्तिजता यस्य तदति अर्थ वा पितं प्रति यतिं - देशितं सुष्ठु दर्शितं सदेवमनुजासुरायां पर्षदे नानाविधनयमासुदेशित प्रशस्तं यमिति प्रथमं सं रं समाप्तमिनि । सम्ब० १ द्वार । २२० Jain Education International हिंसा पंचम भावणा एतावया च सवयं सम्यं कारण फासिए पालिए तीरिए किट्टिते अट्टिने आणार आहा रिए यावि जवति, पढमे जंते मद्दव्यए पारणाइवाया वेरमणं । इति इत्येयं पञ्चभिः प्रथमं स्प कीर्त्तितमवस्थितमायानिवतीति प्राचा०२५०३० ( 9 ) सर्वे प्राणा न हन्तव्याः सेवेमि मे व अतीता जे प पप्पा जे प आगमिस्सा भरत जगतो ते स एवमाश्वति एवं जाति भूया एवएव पति सध्धे पाणा सव्ये या सप् जीवा सध्ये सभा न ताव आणायच्या परि प घेतव्वा ण परितावेयव्वा ण उद्दवेपव्वा || च ये ऽतीता अतिक्रान्ताः, ये प्रत्युत्पन्ना वर्तमानकाल भाविनः ये चागामिनात एवं प्रपयन्तीतिः स्व यतः कालस्यानादित्यादिति यसमा नाता प्र व्यक्ता आयामिकाल कापकापेकितानस्थितत्सत्य 4 थ्यन्ते तत्रोत्सर्गतः समयक्षेत्रसम्नविनं मप्तत्युत्तरशतं ए स्वपिविदेहेषु प्रत्येक वादेकस्मिन् ि शतपञ्चस्वपि भरतेषु पश्च, एव मैरावतेष्वपीति तत्र द्वात्रिंशत् प अभिगुणितापरंशत्यधिकं 1 शतमिति जघन्यस्तुविशति चैवस्वपि महे विदेहान्तर्महानद्युनयतटसङ्गावात्तीर्थकृतां प्रत्येवं चत्वारः, लेपि पञ्च निशिता विशतिर्मरतेरायसपोरामादाय माथवेति अन्ये तु ध्यायते मेरोः पूर्वापर विस्ता महाद्विपदसिधा सतर मुक्को, इतरे दससमयखेत्तजिण माणं । चोत्तीस पढमदोवे, अ रसिक हमे अर्हन्त र्हन्ति पूजासत्कारादि कमिति नागप 1 दुसर ने मानार्थ स्वादिदमपि द्रव्यमेवमाचचक्षिरे: एवमाख्यास्यन्ति एवं सामान्यतः सदेवमनुजायां पद्यईमागध्या सर्वसत्व स्वभावानुगामिया जापयामास्ते पीत्यनोदायान्तेवासि नो जीवजीवाश्रसम्बनिर्जरा मोकृपदार्थापयन्ति प्रापयन्ति। एवं सम्यदर्शनकारिणि मोक्षमा विष् त्याविरतिप्रमादाययोगापः स् प्ररूपपन्ति प यथा सर्वे सामान्यविशेषात्मकमित्यादिना प्रकारे कामीतिक दर्श प्राणाः सर्व एव पृथिव्यप्तेजोवानस्पतयः द्वितुप्प द्राद्रिः सनिश्वासायुराणचाराना तथा भवति प्रविष्यस्यभूयनितिभूतग्रामान्तपातीति एवं सर्व जीवन्ति जीवनीविपुरिति जीयाः नारसियन रामधन तथा सर्व एव स्वकृतयातासातोदभाज शब्दस्य मेदपयांचे प्रतिपादनमित्येति ते सर्वेऽपि प्राणिनः पर्यायशब्दावेदिना न हन्तव्या दएम कशा SSदिभिः पवितायाः प्रसह्याभियोगदानत न परिवा दासदास्यामिति परितापयिताः शारीर For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy