SearchBrowseAboutContactDonate
Page Preview
Page 1044
Loading...
Download File
Download File
Page Text
________________ अहिंसा (८७५) भनिधानराजेन्डः। अहिंसा म्बिध इत्याद-अशवलेन मालिन्यमानरहितेन, असक्लिष्टेन हकर, प्रकृष्टदोषं प्रदोपिकं, तथा-प्राणिनां परितापकारीत्यादि विशुद्भयमानपरिणामवतो, निर्यणनाक्कतेनासा नति यावत् ।। न विधेयमिति । प्राचा०१ ध्रु० ३ घू०। चारित्रण सामाधिकादिना भावना वासना यस्य सोऽशवसा- तश्यं च वइए पावए पावगं अहम्मिकदारुणं निसंसं संक्लिष्टनिर्वणचारित्रभावनाकः । अथवा-अशवलाक्ष्यिनि वहबंधपरिकिटेसबहुलं जरामरणपरिकिलेससंकिलिटुं न प्रणचारित्रभावनया हेतुनूतया अहिंसकोऽवधकः, संयतो मृपावादाघुपरमाद् मोक्षसाधक इति । प्रश्न०१ सम्ब० द्वार। | कयावि वइए पावियाए प्रो पावगं किंचि वि भासियध्वं,एवं मजिहणेज वा वत्तेज वा परियावज वा सज्ज वा न वासमितिजोगेण भावि यो भवई अंतरप्पा असवलमसंकिहवेज्ज वा इरियासमिए से णिग्गये णो इरियाअसमिए लिट्ठनिव्वणचरित्तजावणाए अहिंसओ संजओ मुसाहु ३। त्ति पढमा नावणा ॥ (तश्यं चत्ति) तृतीय पुनर्भावनावस्तु वचनसमितियंत्र वाचा ईरणं गमनमौर्या, तस्यांसमितो दत्तावधानः, पुरतो युगमात्र पापं न भणितव्यम् । इत्येतदेवाह -(वइए पावियाए इति)काका नुभागन्यस्तर्राष्ट्रगामीत्यर्थः नत्वसमितो भवेत्। किमिति?,यतः ध्येतव्यम् । एतद् व्याख्यानं च प्राग्वत् । प्रश्न १ सम्ब० द्वार। केवल धूयात् कर्मोपादानमेतद्गमनक्रियायामसमितो हि प्राणि- अहावरा तच्चा भावणा वई परिजाणति, से णिग्गंथे० नाऽभिहन्यात पादन ताम्यत्, तथा-वर्तयेदन्यत्र पातयेत्, तथा- जाव वाइपाविया सावज्जा सकिरिया० जाव जूतोवघाइया परितापयेत्पीडामुत्पादयत्, अपद्रापयद्वा जीवितादू व्यपरोप तहप्पगारंबई यो उच्चारेजा व परिजाणइ, से णिगये यदित्यताममितेन भवितव्यमिति प्रथमा भावना। प्राचा २ ० ३ चू। जाव बइं अपाविय त्ति तच्चा भावणा।। अथापरा तृतीया भावना, तत्र निर्ग्रन्थेन साधुना समितेन ज. वितिगं च मणेण पावएण पावकं अहम्मिकदारुणं नि व्यतव्यमिति । प्राचा०२ श्रु०३चू०।संसं वहबंधपरिकिलेसबहुलं जरामरणपरिकिलेससंकिविट्ठ चउत्थं आहारएसणाए सुझं उठं गवेसियवं, अप्पाए न कया वि मणेणं पावएणं पावगं किंचि विकायव्वं, एवं अकहिए असिढे अदाणे अकलुणे अविसाती अपरितंतमण समितिजागेण नावितोजवति अंतरप्पा असवन्नामसकि जोगी जयणघडणकरणचरित्तविनयगुणजोगसंपनत्ते निलिट्ठनिव्वणचरित्तन्नावणाए अहिंसए संजए सुसाहु २॥ क्खू निक्खसणाए जुत्ते समुदाणिकण निक्खचरियं - द्वितीयं पुनविनावस्तु मनःसमितिस्तत्रं मनसा पापं न ध्यातव्य लं घेत्तूणं आगए गुरुजणस्स पासं गमणागमणातिचारपमापतदेवाह-मनसा पापकन पापकमिति काका ध्येयम् । ततश्च मिक्कमणपामते पालोयणदायणं च दाऊण गुरुजणस्स पापकेन दुष्टेन सता मनसा यत्पापकमशुनं तन्न कदाचिन्मनसा पापकं किञ्चिद्ध्यातव्यमिति वक्ष्यमाणवाक्येन सम्बन्धः। जहोवएसं निरइयारं अप्पमत्तो पुणरवि असणाए पपुनः किनुतं पापकमित्याह-अधर्मिकाणामिदमाधार्मिक, तन यत्तो पमिकमित्ता पसंत-श्रासीण-सहनिसम्मो मुदत्तमेत्तं च तदारुणं चेति प्राधर्मिकदारुणं, नृशंसं शूकावर्जितं, वधेन हन- काणसुहजोगनाणसज्झायगोवियमणे धम्ममणे अविनेन, बन्धेन संयमेन, परिक्लेशेन च परितापनेन हिंसागतेन मणे सुहमणे अविग्गहमणे समाहियमणे सछासंवेगनिज्जरबहुसं प्रचुरं यत्तत्तथा । जरामरणपरिक्लेशैः फलभूतैः, वाचमान्तरे-'भयमरणपरिक्लेशैः' संक्लिष्टमशुभं यत्तत्तथा।न कदा मणे परयणवच्छवनावियमणे नटेऊण य पहट्ठोजहराइणिचिन्न कचनापि कामे (मणेण पावएणं ति ) पापकंनैव मनसा यं निमंतश्त्ता य साहवे नावनो य विइसे य गुरुजणेणं उ. (पावगं ति)प्राणातिपातादिकं पापंकिश्चिदल्पमपिध्यातव्यमका- पविढे संपमजिऊण ससीसं कायं तहा करयर्स अमुच्चिए प्रतया चीन्तनीयम् । एवमनेन प्रकारेण मनःसमितियोगेन चि- अगिछे अगदिए अगरहिए अणज्कोववो अणाइले अतसत्प्रवृनिमक्षणव्यापारेण भावितो वासितो भवत्यन्तरात्मा जीवः । किविध इत्याह-अशवनासंक्लिष्टनिर्वणचारित्रजा बुके आपत्तहिए अमुरसुरं अवचवं अणन्नुयपविलंबियमपनाका, मशवलासंक्लिएनिवणचारित्रभावनाया वा अहिंसकः, परिसामि आलोयणनायणे जयमप्पमत्तणं वगयसंजोगमसंयतः सुसाधुरिति प्राग्वत् । प्रश्न०१ सम्ब० द्वार। गिंगाक्षं च विगयधूमं अक्खोवंजणवणाणुलेवणजयसंजममहावरा दोचा जावणा माणं परिजाण, से णिग्गंथे जे जायामायानिमित्तं संजमभारवाहणट्टयाए मुंजेज्जा पाणय मणे पावए सावज्जे साकरिए अएहयकर छयकरे भेय धारणट्ठयाए संजएणं समियं एवमाहारसमितिजोगेण नाकर अधिकरणिए पाउसिए परिताविते पाणाश्चाइए नू वितो भवति अंतरप्पा असवलमसंकि लिट्ठनिव्वणचसोवघातिए तहप्पगारं मणं णोपधारेज्जा, मणं परिजाणति, रित्तनावणाए अहिंसए संजए मुसाहु ४॥ मे णिग्गंथे जे य माणे अपावते ति दोच्चा भावणा ॥ (चमत्थं ति) चतुर्थभावनावस्तु प्राहारसमितिरिति । तामेघा. ह-(भाहारपसणाए सुद्धं उंछं गधेसियञ्छ ति ) व्यत्तम । - द्वितीयभावनायां तु मनसा दुप्रणिहितेन नो भाग्यम । त- दमेव नावयितुमाह-कातःश्रीमत्प्रवाजिनादित्वेम दायकजना दर्शयति-यन्मनः पापकं सावधं सक्रियं ( भराहयकर ति) | नवगतः, अकथितः स्वयमेव यथाई श्रीमत्प्रवजितादिरिति, कर्मावकारि, तथा-दनभेदनकरम, अधिकरणकरं कब- अशिष्टोऽप्रतिपादितः परेण । वाचनान्तरे-' अनाए मकदि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy