SearchBrowseAboutContactDonate
Page Preview
Page 1041
Loading...
Download File
Download File
Page Text
________________ हिंसा (१३)वेचन , (१४) एकान्त नित्यानित्यात्मनि दिसा न घटत इति निरूपणम्। (१५) आत्मनः परिणामित्वे हिंसाया भविरोधनिरूपणम् । (१६) स्वर्गादयो हि यदि स्वकृतकर्मानापादिता एव स्युरिति तदा कर्माभ्युपगमो निरर्थक इति हिंसाऽपि असंभवा जैनानामिति विचारः । ( १७ ) आत्मनो नित्यानित्यत्वस्य देहाद्भिन्नाभिन्नत्वस्य व साधनेप्रमाणोपदर्शनम (१८) आत्मनोऽसर्वगतत्वे गुणवर्णनम् । 66 (८७२) अभिधानराजेन्द्रः । ( १ ) श्रस्य निक्षेपः । हिंसाए परिक्लो, होड़ अहिंसा पिडा सा दर जाने हा अहिंस जीवापाड पि ४५ । दश० नि० | तत्र प्रमत्त योगात् प्राणव्यपरोपणं हिंसा । अस्या हिंसायाः, किम्?, प्रतिकूलः पक्षः प्रतिपक्षः, श्र :, श्रप्रमत्ततया शुभयोगपूर्वकं प्राणाऽव्यपरोपणमित्यर्थः किमभवत्यति तत्र चतु कारा असा (प्ये भावे यति व्यतो भायतको भ ङ्गः। तथा-व्यतो नो जावतः । भावतो न इव्यतः। तथा-न रूयतो न भाव इति । तथासति भयोन्यास अनुक्तसमुच्चयार्थकत्वादस्येति । उक्तञ्च - "तथा समुश्चयनिर्देशावधारणसादृश्यप्रेयेषु" इत्यादि । तथाचार्य भङ्गभावार्थ भात" जहा के पुरखे मिचव परिणामपरि मिपासिता आचाहियको सरं णिसिरिखा, सेय मिए तेरा सरेण विधे मए सिया एसा दव्वश्रदिंसा, भावो वि या नभात साखर्यादि समितस्य साधोः कारणे गच्छत इति । उक्तं चचानियम्मि पाप, इरियासमियस्ल संकमट्ठाए । वावेजेज कुलिंगी, मरिज तं योगमासज्जा ॥ १ ॥ न य तस्स तं निमित्तो, बंधो सुडुमो वि देसिनो समए । अम्हा सो अपनतो, साउ पमा चिनिहिड़ा" ॥२॥ इत्यादि । या पुनर्भवतो, न द्रव्यतः सेयम- "जहा के वि पुरिसे मंदमंदष्पगाईसिलिका रज्जुं पासिता एस महि तितपरिणाम णिकठियाऽसिपत्ते दुअं दुत्रं विदिजा । एसा भाव हिंसाचरस्तु शून्यः श्वेवम्भूतायाहा प्रतिपोऽसेिति एकार्थकानिचित्साह ( श्रहिंसजीवाइवा त्ति ) न हिंसा अहिंसा, न जीवातितिपातः अजीवातिपातः । तथा च तद्वतः स्वकर्मातिपातो भवस्येवाऽजावश्च कर्मेति भावनीयमिति । उपलक्षणत्वाश्चेह प्राणातिपातविरत्यादिग्रह इति गाथार्थः । दश० १ श्र० । त्रतस्थावरजीवरक्कायाम, संथा० । प्रमादयोगात्सत्त्वव्यपरोपणविरतिरूपे प्रथमे व्रते, घ० । (२) प्रथममहिंसा व्रतलक्षणमाह प्रमादयोगाद्यत्सर्व जीवास्यपरोपणम् । सर्वथा यावी, मोचे तत् प्रथमं व्रतम् ॥ ४॥ प्रमानो कामसंशयविपर्ययरागद्वेषस्मृतिभ्रंशयोग पुयाधान धर्मानादरभेदादष्टविधः तद्योगात् तत्संबन्धात् सर्वेषां सूक्ष्मादि भेदानां जीवानां प्राणिनां वेडस प्राणाः पचेद्रल यो साता दश तेषां यथासंभवेनायपरोपणम बिना शनदेशतोऽपि स्यादित्यत सर्वचेति। सर्वप्रकारेण त्रि Jain Education International हिंसा विधत्रिविधेन भट्टेन तर स्थायी बं प्राणधार वाचत्तत्प्रथमं प्रोचे जिनैरिति शेषः । प्रथमत्वं चास्य शेषाधारत्वात् सूत्रक्रमप्रामाण्याश्चावसेयम् । द्वितीयो हेतुश्च द्वितीयवतादिष्वपि भाग्य इत्युक्तं प्रथमं व्रतम् । ध० ३ अधि० । " तरिथमं पढमं ठाणं, महावीरेण देखियं । अहिंसा निऊणा दिडा, सम्भूय संय मो" ॥९॥ ० ० ६ ० (दशविधस्थानगस्य - कानां च व्याख्या ' अट्ठारसद्वारा ' शब्देऽस्मिन्नेव जागे २४०० पृष्ठे, स्वस्वस्थाने च द्रष्टव्या ) (३) हास्यसंवरद्वारस्यैषा वक्तव्यतातत्य पदमं हिंसा, तस्थावरसम्मन्यखेमकरी । ती सभावणार, उ किंचि वोच्छं गुणुद्दे ॥ (तत्य चि) तब तेषु पञ्चसु मध्ये प्रथमं सम्बरङ्गारमहिंसा (तसधावरसम्यनृपमरि सस्थावराणां सर्वेषां भूतानां हेमकरणशीला तया महिसाचा सभावनायास्तु भाष नापञ्चकोपेताया एव (किंचित्ति ) किञ्चनाल्पं, वक्ष्ये गुणोदेशं गुणलेशमिति । प्रश्न० । - अथ प्रयमसम्बर निरूपणावाद सत्य पदमं अहिंसा जा सा सदेवमनुपासुरस्म लोगस्स जवति दीवो. ताणं, सरणगती, पडा, निव्वाणं, निव्वुर, समाही, संती, कित्ती, कंती, रश्य विरइय सुयंग तित्ती, दया, विमुक्त्ती, खंती, सम्मत्ताराहणा, महंती, बोडी, बुद्धी, घिती, समिद्धी, रिद्धी, विद्धी, विती, पुडी, नंदी, जद्दा, बिसुकी, लकी, विसिद्धदिडी, कला, मंगलं, पमोओ, विभूति सिच्छावासो, रक्खा, अण्णासवो, केवलीणं ठाणं, सिव समियी, सील संजमो त्ति य, सीलधरो, संवरो य, गुत्ती, ववसाओ, उस्सतोय. जमो, आायतणं, जयणमप्पमात्र, असासो, विसासो, अजश्र सव्वस्स वि श्रमाघाओ, चोक्खपविती, सुती, पूया, विमलपभासा य, निम्मलतर चि । एवमादीनि नियगुणनिम्बियाई पज्जवनामाणि हुति अहिंसाए जगवतीए । (त्यादि) तत्र तेषु पञ्चसु सम्बद्वारेषु मध्ये प्रथममा स परद्वारमहिंसा किंभूता ? या सा सदेवमनुजासुरस्य लोकस्य भवति (दीवत्ति) द्वीपो दीपो वा । यथाऽगाधजलधिमध्यमन्नानां स्वैरम्यदथितानां महोर्मिमालामध्यमज्जमानगात्राणां त्राणं भवति द्वीपः प्राणिनाम; एवमयमहिंसा संसारसागरमध्यगतानां व्यसनतपापमितानां संयोगवि योगयी चिविधुराणी प्राणं भवांत तस्याः संसारसागरोसारहेतुत्वात् इति हिंसा दीप उक्ता यथा पापकारनि राकृतरसराणां हेयोपादेयार्थहीनोपादानमुमनसां वि मिरनिकर निराकरणेन प्रवृत्यादिकारणं नवति; एवमहिंसा ज्ञा नायरणादिकमतमित्रनेन विद्धानेन प्रवृत्त्यादिकारणत्वादीप उक्ता तथा त्राणं, स्वपरेषामापदः सं• रक्षणात् । तथा शरणम्। तथैव सम्पदः, सम्पादकत्वात्। गम्यते श्रेयोऽर्थिभिराश्रीयत इति गतिः। प्रतिष्ठन्ते श्रासते सर्वे गुणाः सुखानि वा यस्यां सा प्रतिष्ठा तथा निर्वाणं मोक्कः, तद्धेतुत्वा For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy