SearchBrowseAboutContactDonate
Page Preview
Page 1038
Loading...
Download File
Download File
Page Text
________________ (०६९) प्रहालंद अनिधानराजेन्दः। अहासंद प्यातङ्के समुत्पन्ने, न कामवि चिकित्सा ते काग्यन्ति , तथाक-1 पन्नरस पुरिसा उक्कोसेणं महस्सपुदत्तं पुयपमिवनगाणं जहलपस्थितेः । अपि च-मिपतिकर्मशरीराः प्रतिकर्मरहितदेहास्ते श्रेणं कोमिपुहत्तं, उक्कोमण वि कोमिपुत्तमिति"। केवलं जघनगवन्तस्तत मास्तां तावदन्यत, भक्किमलमपि नापनयन्ति,श्र-| न्यादुत्कृष्टं विशिष्टतरं झेयमिति । प्रव० ७० द्वार। वृ०। प्रमादातिशयादिति । अथ गच्चप्रतियच्यथालन्दिकद्वारमाहथेराणं नाणतं, अतरंतं अप्पिएंति गउस्स । पडिबके को दोमो, आगमणेगागिणम्स वासासु । ते विय से फासुरणं, करिति सव्वं पिपमिकम्मं ॥६३॥ | सुयसंघयणादीओ, सो चेव गमो निरवसेसो।। स्थविरकल्पिकयथासन्दिकानां जिनकटिपकयथालन्निकेभ्यो ना. प्रनिबन्धन प्रतिबन्धः,गच्छप्रतिबन्ध इत्यर्थःतत्र कारणे यथानात्वं भेदः, यथा अशक्नुवन्तं व्याधिबाधितं सन्तं स्वसाधु. लन्दिकानां च वक्तव्य (को दोसत्ति) को नाम दोषो भवति यमर्थयन्ति गच्छस्य गच्छवासिसाधुसमूहस्य स्वकीयं पञ्चकग ते यथासन्दिका आचार्याधिष्ठिते केत्रे न तिष्ठन्ति । (आगमणेगाणपरिपूरणार्थ च तस्य स्थाने विशिष्टकृतसंहननादिसमन्वित गिणस्सत्ति) यद्याचार्याः स्वयं केत्रबहिर्गन्तुं न शक्नुवन्ति तत मन्यं मुनि स्वकस्पे प्रवेशयन्ति । तेऽपि च गच्छवासिनः माध. एकाकिनो यथालन्दिकस्थागमनं भवति (वासासु सिवामु घः ( से त्ति ) तस्य अशक्नुवतः प्राशुकेन निरवधेनानपाना उपयोग दवा यदि जानाति वर्ष न पतिष्यति तन आगच्छति:दिना कुर्वन्ति सर्वमपि परिकम प्रतिजागरणमिति । न्यथा तु नेति । श्रुतसंहननादिकस्तु गमः स एव निरवशेषो वकिश्व क्तव्यो यो जिनकल्पिकानाम् : यस्तु विशेषः स प्रागेवोक्तः । एकेकपरिग्गहगा, सप्पाउरणा हवंति थेराओ। अथ प्रतिबद्धपद व्याख्यानजे पुणसिं जिणकप्पे, जावे सिं वत्थपायाणि ॥६३३॥ सुत्तत्थमावसेसो, पमिवंधो सिमो जवे कप्पो । स्थविरकल्पिका यथालन्दिका अवश्यमेव एकैकपतग्रहकाः आयरिए किइकम्मं, अंतर बहिया य वसहीए । प्रत्येकमेकैकपतग्रहधारिणः, तथा सप्रावरणाश्च भवन्ति । ये सूत्रार्थस्तैगृहीतः परमद्यापि सावशेषो न संपूर्णः, एष तेषां गपुनरेषां यथालन्दिकानां जिनकल्पे भविष्यन्ति, जिनकल्पिक चविषयप्रतिबन्धः । तेषां चायं वक्ष्यमाणः कल्पो, यथा-श्राचायथालन्दिका इत्यर्थः । जावे तेषां वस्त्रपात्रे सप्रावरणाः प्राव. यस्यैव कृतिकर्म बन्दनकं दातव्यं, तथा-यद्याचार्यों न शक्नोति रणपतग्रहधारिपाणिपात्रभेदभिन्नभाविजिनकल्पापेक्षया के गन्तुं ततोऽन्तरा वा प्रामस्य, बहिर्वा बसतो, यथासन्दिकस्य पांचिद्वस्त्रपात्रलकणमुपकरणं भवति, केषां च नेत्यर्थः । प्रव० वाचनां ददाति । एतत्तूसरत्र भावयिष्यते । ७० द्वार । वृ०। अथ को दोष इति द्वारं शिष्यः पृच्छति । यथाऽद्याचार्याधिअथ सामान्येन यथालन्दिकप्रमाणमाइ ष्ठिने केत्रेते तिष्ठेयुस्ततः को दोषः स्यात?, अच्यतेगणमाणो जहना, तिनि गण सयग्गसो य उकोमा। नमणं पुबब्भासा, अणमण दुस्सीलथप्पगासका। पुरिसपमाणे पनरस, सहस्ससो चेव उक्कोसो ॥६३४।।। प्रायड कुकुम त्ति य वादो लोगे ठिई चेव ।। गणमानतो गणमाश्रित्य जघन्यतस्त्रयो गणाः प्रतिमद्यमान- यथालन्दिकानां न वर्तते आचार्य मुक्या अन्यस्य साधोः का जवन्ति । शताग्रशश्न शतपृथक्त्वमुत्कृष्टतो गणमानं, पुरुष-। प्रणामं कर्तु, तथाकल्पत्वात् । ततस्ते केत्रान्तस्तिष्ठन्तः पूर्वाज्याप्रमाणं स्वेतेषां प्रतिपद्यमानकानां जघन्यतः पञ्चदश, पञ्चको सानमनं प्रणाम साधूनां कुर्युः, गच्चवासिनश्च यथासन्दिकान् हि गणोऽम का प्रतिपद्यते । गणश्च जघन्यतनयः, ततः चन्दन्ते ते पुनर्यथालान्दकास्तान भूयो न प्रतिवन्दन्ते, ततस्तेषापञ्चभिर्गुणिताः पश्चदश, उत्कृष्टतः पुनः पुरुषप्रमाणं सहस्रशः मनमने झोको यात्-दु-शीला अशीलाः स्तम्भकल्पा अमी,यसहस्रपृथक्त्वम् । तोऽन्येषामित्धंवन्दमानानामपि न प्रतिवन्दनं प्रयच्छन्ति, न वा ___ पुरुषप्रमाणमेवाश्रित्य पुनर्विशेषमाह. कमप्यालापं कुर्वन्ति । गच्छवासिषु वा लोकस्य स्थाप्यकशानं भवति-अवश्यं स्थाप्या :शीलत्वादवन्दनीयाः कृता श्रमी, पडिव जमाणगा वा, इक्काइ हवेज कणपक्खे नि । अन्यथा कथं न प्रतिवन्धन्ते। प्रात्मार्थिका वा अमी येनाप्रतिवन्दहोति जहन्ना एए, सयग्गसो चेव उक्कोसा ॥ ६३४ ॥ मानानपि बन्दन्ते, कौकुटिका वा मातृस्थानकारिणोऽमी लोकपुनपमिवनगाण वि, नकोसजहन्नसो परीमाणं । पङ्किनिमित्तामत्थं वन्दन्ते । एवं लोके वाद उपजायते, कारणैः क्षेत्रबहिस्तिष्ठन्ति । आपच स्थितिरेव कल्प एवायममीषां, यत् कोमिपहु जणियं, होइ अहासंदियाणं तु ॥६३५॥ क्षेत्रात्यन्तरे न तिष्टन्ति । प्रतिपद्यमानका पते जघन्यत एकादयो वा भवेयुन्यूनप्रकेपेस अथामीपामेव कल्पमाहति,यथालन्दिककल्पे हि पञ्चमुनिमयो गच्चा,तत्रच यदारमान दोनि वि दाउं गमणं, धारणकुसलस्म देस्स वहि दे। स्वादिकारणवशतो गच्चसमर्पणादिना तेषां न्यूनता भवति तदेकादिकःसाधुस्तं कल प्रवेश्यते,येन पञ्चको गच्गे भवति,एवं करकम्मं चोलपट्टे, ओवग्गहिया निसिज्जा य ।। जघन्यापत्तेः प्रतिपद्यमानकास्तथा शतानश उत्कृष्टाः प्रतिपद्य- प्राचार्यः सूत्रार्थपौरुप्यौ द्वे अपि गच्छवासिनांदत्वा यथासन्दिमानका एवेति ॥६३४॥ पूर्वप्रतिपन्नानामपि सामान्यनोत्कृष्टतोज- कानां समीपे गमनं करोति,गत्वा च तत्र तेषामर्थ कथयति।घन्यतश्च परिमाणं कोटिपृथक्त्वं जणितंत्रवति ययासन्दिकानाम। थाचार्यों न शक्नोति तत्र गन्तुं ततो यस्तेषां यथासन्दिकानां मध्ये उक्तं च कल्पचूर्णी-"पडियजमाणगा जहन्नणं तिनि गणा,उक्को । धारणाकुशनोऽवधारणाशक्तिमान, केत्रबढिरन्तरा पल्लिकायाःप्र. सेणं सयपुत्तं गणाण पुरिसप्पमाणेणं पमिवजमाणगा,जहणं | स्यासने भूनागे समायाति, तत्र च गत्वा प्राचार्यस्तस्यार्थ ददा २१८ Jain Education International For Private & Personal Use Only www.jainelibrary.org,
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy