SearchBrowseAboutContactDonate
Page Preview
Page 1033
Loading...
Download File
Download File
Page Text
________________ (६४) अहाबंद अनिधानराजेन्छः । अहाबंद परतित्तियप्पवित्ते, मतितणेऽयं अहाउंदो ।। अणुवाइ-अणणुवाई, परूवणा चरणमाईमुं । उत्सू नाम यत्तीर्थङ्करादिभिरनुपदिष्टम, तत्र या सूरिपरम्परा- इस्तगताः पादगता वा नखाः प्रवृताः दन्तैश्त्तव्याः, न नवगता सामाचारी,यथा-नागिता रजोहरणमूर्ध्वमुखं कृत्वा कायो- रदनेन । नखरदन हि ध्रियमाणमधिकरणं नवति । तथात्सर्ग कुर्वन्ति । चारणानां वन्दनके कथमपीत्युच्यते श्त्यादि, (अभिप्तमिति) पात्रमसिप्तं कर्तव्यम,न पात्र लेपनीयमिति जावः। साऽप्यनेपूपाने नोपदित्यनुपदिष्टम् । सङ्केततोऽनुपदिष्टमाद | पात्रलेपने बहुसंयमदोषसंजवात् । (हरियट्रिय त्ति) हरितप्रस्वच्छन्दन स्वाभिप्रायण विकल्पितं, स्वेच्छाकल्पितमित्यर्थः।। तिष्ठितं भक्तपानादि प्राचं,तग्रहणे हि तेषां हरितकायजीवाअत एवाननुपाति । सिद्धान्तन सहाघटमानकम् । न केवलमूत्सू- | नां भारापहारः कृतो भवति । (पमज्जणा य नितस्स ति) यदि त्रमाचरन् प्रज्ञापयंश्च यथाच्चन्दः, किन्तु यः परतृप्तिषु गृहस्थ छन्ने जीवदयानिमित्तं प्रमार्जना क्रियते,ततो यहिरप्यच्छन्ने किप्रयोजनेषु करणकारणानुमतिभिः प्रवृत्तः परतृप्तिप्रवृत्तः । तथा यता, जीवदयापरिपालनरूपस्य निमितस्योभयत्रापि संभवात् । 'मतंतिणो' नाम यः स्वल्पेऽपि केन चित्साधुनाऽपराऽनवरतं अत्तरघटना त्वेवम्-'नितस्स' निर्गच्छतः प्रमार्जना भवतु, पुनस्तं रुपन्नास्ते, अयमेवरूपो यथाच्छन्दः। यथा वसतेरन्तरिति । एवं यथाच्छन्देन चरणेषु च प्ररूपतथा पाऽनुपातिनी अनुसारिणी, अननुपातिनी च क्रियते। सच्दमतिविगणिय , किंची सुखसायबिगइपामबद्धो ।। अथ किस्वरूपाऽनुपातिनी ?, इत्यनुपातिन्यननुपातिन्योः तिहि गारवेहि मज्जर, तं जाणाही अहादं ।। स्वरूपमाहस्वच्छन्दमतिविकल्पित किश्चितं तल्लोकाय प्रशापयति,ततः प्राणुवाइ ती नज्जइ, जुत्तीराग्यं खु जासए एसो । प्रज्ञापनगुणेन लोकाद्विकृतील जते, ताश्च विकृतीः परितृञ्जानः जं पुण सुत्तावेयं, तं होति आणणुवाति त्ति ॥ स्वसुखमासादयति । तेन च सुखासादनेन तत्रैव रतिमातिष्ठ- यद्भापमाणः सन् यथाच्छन्दो शायते-यथा 'खु' निश्चितं युति । तयाचाह-सुखासादे सुखासादनविकृतौ च प्रतिबद्धः। क्तिसङ्गतमेष भापते,तदनुपातिप्ररूपणम् । यथा-यैव मुखपोत्तितथा-तेन स्वच्छन्दमातविकल्पितप्रज्ञापनेन लोकज्यो प्रवति, का सैव प्रतिलेखनिका इत्यादि । यसु पुननाध्यमाणं सूत्रापेतं अभीटरसांचाहारान् प्रतिलभते, वसत्यादिकं च विशिष्टमतः सूत्रपरिभ्रष्टं तद्भवत्यननुपाति । यथा-चीनपट्टः पटलानि क्रिसत्येभ्यो बहु मन्यते । तथाचाह-त्रिनिः गौरवैशिरससा- यताम् । यद्युपधिकापतनसंभवतो युक्त्यसङ्गततया प्रतिभासतलकणर्माद्यति य एवंभूतः, तं यथाच्छन्दो जानीहि । मानत्वात् । तत्र चरणे प्ररूपणमनुपात्यननुपाति चोक्कमिदं द नरसूत्र प्ररूपयन् यथाच्छन्द उच्यते, तत उत्सूत्रप्र चान्यदू एव्यम्। रूपणामेष भेदतः प्ररूपयति तदेवाहअहछंदस्स परूवण, उस्सुत्ता दुविह होइ नायचा ॥ सागारियादिपलियं-कनिस्सज्जासवणा य गिहिमत्ते । चरणेमु गईसुं जा, तत्य य चरणे इमा होति ।। निग्गंथिचेट्ठणाई, सेहो वा मा सकप्पस्स ॥ यथाच्चन्दसः प्ररूपणा उत्स्सूत्रा सूत्रादुत्तीर्णा द्विधा भवति का सागारिकः शय्यातरस्तद्विषये बूते-यथा शय्यातरपिएमे गृतव्या। तद्यथा-चरणेषु चरणविषया, गतिषु गतिविषया, तत्र घमाणे नास्ति दोषः, प्रत्युत गुणः, बसतिदानतो भक्तपानादि.. या चरणविषया, साश्य वक्ष्यमाणा भवति । दानतश्च प्रभूततरनिर्जरासंभवात , आदिशब्दारस्थापनाकुले प्वपि प्रविशतो नास्ति दोषः । ( पलियंक त्ति ) पर्यादिषु पतामेवाह रितुज्यमानेषु न कोऽपि दोषः, कवलं नुमावुपवेशने साघवापमिलेहण मुहपोत्तिय, रयहरण निसेज्ज पायपत्तए पट्टे।। दयो बहुतरा दोषाः (निसिज्जासेवण त्ति) गृहिनिषद्यायामापमलाइ चोल उपा-दसिया पडिझेहणापोते ॥ सेव्यमानायां,गृहेषु निषद्याग्रहणे इत्यर्थः। को नाम दोषः?. अपि. या मुखपोत्तिका मुखवत्रिका,सैव प्रतिलेखनी-पात्रप्रत्युपेकया त्वतिप्रभूतो गुणः, ते हि जन्तवो धर्मकथाश्रवणतः संबोधपात्रके सरिका कि द्वयोः परिग्रहेण?, अतिरिक्तोपधिग्रहणेन सं. माप्नुवन्ति (गिहिमत्ते ति) गृहिमात्रके भोजनं कस्मान क्रियते ?, जवात् । तथा-(ग्यहरगनिसेज सि) कि रजोहरणस्य द्वाज्या एवं हि प्रवचनोपघातः परिहतो भवति । तथा-(निम्गंथिचेनिपद्याभ्यां कर्तव्यम,एकानिषद्याऽस्तु ? (पायमत्तएत्ति) यदेव टुणादि ति) निर्ग्रन्थीनामुपाश्रये अवस्थानादा को दोषः ?, सं. पात्रं तदेव मात्रकं कियतां.मात्रकं वा पात्रमाद्वियोः परिग्रहण?। क्रिटमनोनिरोधेन ह्यसक्लिष्ट तु मा विहारक्रम कार्युरिति । तथा-(पट्टत्ति य एव पट्टचोलकः स.पव रात्रौ संस्तारकस्यो- चारे वेरज्जे वा, पदमसमोसरण तह य नितिएम् । त्तरपट्टः क्रियता, किं पृथगुत्तरपट्टपरिग्रहेण ? । तथा-(पमलाई सुन्ने अकप्पए वा, अनाउंने य संजोए । चोल त्ति) । पटलानि किमिति पृथक ध्रियन्ते, चोलपट्टएर भिक्षार्थ हिएममानेन द्विगुणस्त्रिगुणो वा कृत्वा पटलकस्थाने निवेश्य चार,चरणं, गमनमित्यकाऽर्थः। तद्विषये व्रतार्थे, तद्यथा-चतुर्यु मासेषु मध्ये यः पतति तावन्मा विहारक्रम कायदा तु न ताम् । (उपादसिय त्ति) रजोहरणस्य दशाः किमित्यामरयः पतति वर्षे,तदा को दोषो दिममानस्येति। तथा वैराज्येऽपि ब्रूतेक्रियन्ते !, मौक्तिकाः क्रिपत्तां, ता हयूमयोभ्यो मृदुतराभव. न्ति । तथा-(पमिलणापोते त्ति) प्रतिलेखनावेलायामेकं पोतं यथा वैराज्येऽपि साधवो विहारक्रम कुर्वन्तु.परित्यक्तं हि साप्रस्तार्थ तस्योपरि समस्तवस्तुप्रेकणं कृत्वा तदनन्तरमुपाश्रया धुभिः परमार्थतः शरीरं,तर्याद ते गृहीष्यन्ति कि चूर्ण साधूत् तद् बहिः प्रत्युपेरणीयमा एवं हिसहती जीवदया कृता इति ।। नाम, सोढव्याः खलु साधुभिरुपसर्गाः। ततो यमुक्तम्-"नो क प्प निग्गंथा-णं बेरज्जविरुद्धर संसि । सज्जं गमण सज्ज-मादंतच्छिन्नमसितं, हरियहिय पसज्जणा य पिंतस्स । गमणं ति"। तदयुक्तमिति । (पढमेण समोसरणे त्ति) प्रथम स. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy