SearchBrowseAboutContactDonate
Page Preview
Page 1022
Loading...
Download File
Download File
Page Text
________________ (८५३) असुरकुमार अन्निधानराजेन्डः। असेहिय निश्चितमत्र इहलोके, अथवा (अरिहंतेवा णिस्साए उहुं उ- | अमविर-अस्वापिन-त्रि० । अनिखानी, नि०० १० उ० ॥ प्पयंति ) नान्यत्र-तनिधया अन्यत्र न, तां विनत्यर्थः । न. ३ श०२०। असुसंघयण-असुसंहनन-न । ऋषभनाराचादिषु अप्रशस्तकिंपनियं णं जंते ! असुरकुमारा देवा उलु उप्पयंति. संहननेषु, कर्म कर्म । जाव सोहम्मे कप्पे गोयमा तोस एं देवाणं अहणोवव असुह-असुख-न० । दुःखे, स्था० ३ ० ३ ०। पगाण वाचरिमनबत्थाण वा इमेया रूवे अन्नथिएन्जाव | अमू-प्रसूयिन्-त्रि असूयतीति तच्छीलोऽसूयी असूयधा तोस्ताच्छीलिकणकप्राप्तावपि बाहुलकाद गिन् । अमृयाऽस्त्य. समुप्पज्जइ, अहोणं अम्हेहिं दिन्चा देविकी सका पत्ता स्येति भसूर्य। । मत्वर्थीय इनिः । गुणेषु दोषाऽऽविष्कारिणि, अनिसममागया जारिसियाणं अम्हहिं दिव्या देविठ्ठी| स्था०१७ श्लो०। जाव अभिसमामागया नारिसियाणं सकेणं देविंदणं दे- असइय-असुचित-त्रि० । व्यञ्जनादिरहिते, अकथयित्वा वा वरमा दिन्चा देविनी जाव अजिसममागया, जारिसि-| दत्ते नोजनादौ,दश० ५ ० २२० । याएं सकेणं देविंदेणं० जाव अजिसमामागए तारिसियाणं असून-अमयु-त्रिका मत्सरिणि, 'अहो ! सुरष्टं त्वदसूयुदृष्टम् ' अम्हहिं विजाव अभिसमयागए, तं गच्छामो णं सक्कस्स | इतिपावे न किञ्चिदचारु । असूयुशब्दस्योदन्तम्योदयनाद्यैायदेविंदस्स देवरलो अंतियं पाउब्जयामो पासामो, ताव सक तात्पर्य्यपरिशुद्ध्यादौ मत्सरिणि प्रयोगादिति । स्या०१७ श्लोन स्स देविंदस्स देवरलो दिवं देविहिं जाव अजिसमामा भसूण-प्रशून-त्रि० । अचलवति, सूत्र०१४०७०। गयं पासतु, ताव अम्हहिं वि सकं देविदे देवराया दिव्वं | असूया-अमूचा-' असूया-अमूचा-स्त्री० न० त० परस्य दोषप्रतिषेधेनात्मनदेविठं जाव अजिसमायागयं तं जाणामो, ताव सकस्स दे स्ताहन्दोषभाषणे, "श्रप्पणो दोसं भासति ण परस्स,एसा अ. विदस्स देवरयो दिव्वं देविहिं जाव अभिसमयागयं जा सूया । यथा-" अम्हे मो धणहीणा, शामिपागारम्मि इलिम तुम्भे । एस असुया सूया, णवरं परवन्धुणिद्देसो"॥१॥ निक णओ, ताव अम्हे वि सके देविंदे देवराया दिलं देविहिं चू०१००० । (इत्यादि 'प्रागाढवयण' शब्दे द्वितीयभागे आभिसममागयं । एवं खलु गोयमा ! असुरकुमारा देवा ६२ पृष्ठे वक्ष्यते) उहं उप्पयति० जाव सोहम्मे कप्पे ॥ अस्या-स्त्री० । गुणेषु दोषाविष्करणे, "गुणेष्वस्यां दधतः प. (किंपत्तियं ति) का प्रत्ययो यत्र तत् किंप्रत्ययम । ( अहु रेऽमी, मा शिश्रियन्नाम जवन्तमीशम्।" स्या०३ श्लो। योववझगाणं ति) उत्पन्नमात्राणां (चरिमभवत्थाणं व सि)| असयावयण-असयावचन-न । अकमावचसि, दर्श। भवचरमभागस्थानं, च्यवनावसरे इत्यर्थः। भ. ३१०२ उ०। असरिय-असूर्य-पुं० । न विद्यते सूर्यो यस्मिन् सोऽसूर्यः । असुरदार-असुरद्वार-न० । सिकायतनानां दक्किणद्वारेषु, यत्रा बनान्धकारे कुम्भीपाकातौ, सर्वस्मिन् वा नरकावासे, "असुरा वसान्त । स्था०४ ठा०२ उ०। |सूरियं नाम महाभितावं, अधंतमं दुप्पतरं महंतं"। सूत्र. १ असुरसुर-असुरसुर-त्रि० । सुरसुरेत्यनुकरणशब्दोऽयम् । न०] शु०५ १०१ उ० । ७श०१० । नम्ब० । सुरसुरेत्येवंचूतशणवर्जिते. प्रश्न असबवाय-प्रसूपपाद-त्रि०ा दुर्घटे, " अतोऽन्यथा सत्त्वमसप१ संव. द्वार। पादम।" स्या०२२ श्लो०। असुरिंद-असुरेन्छ-पुं० । चमरे, बलिनि च । स० । ('द' शब्द | असेज्जायर-अशय्यातर-पुं० । वसतित्यागादिदेतुभिः शय्या. द्वितीयत्नागे ५३४ पृष्ठेऽस्य व्याख्याऽवसेया) तरत्वेनाव्यवहाय्ये वसतिदातरि, नि० २००। (तत्कारप्रायप्पवायस्स णं पुवस्स सोसस वत्थू परमत्ता। चमर णानि 'सागारियपिंड' शब्दे धक्ष्यन्ते) बलीणं उवारियालेण सोलस जोयणसहस्साई माया असेय-अश्रेयम्-न । अकल्याणे, अष्ट० ३२ अष्ट० । मविक्खंभेणं पामता। असेलेसिपमिवन्नग-अशैलेशीप्रतिपन्नक-पुं० । शैलेशीना माऽयोग्यवस्था, तां प्रतिपन्नाः शैलेशीप्रतिपन्नाः । स्वार्थिक चमरवल्योर्दक्षिणोत्तरयोरसुरकुमारराजयोः ( सवारियालेण त्ति) चमरचश्चावीचञ्चाऽभिधानराजधान्योर्मध्यान्त्रता कप्रत्ययः । तद्व्यतिरिक्ताः अशैलेशीप्रतिपन्नकाः । अयोग्यऽवतरपार्श्वपीरूपेऽवतारिकल्पने षोडश योजनसहस्राण्या वस्थामनापन्ने सयोगिनि संसारिणि, प्रशा० २३ पद । यामविष्कम्भाभ्यां वृत्तत्वात्तयोरिति । स०१६ सम० । असेस-अशेष-त्रि० । शेषरहिते कृत्स्ने, सूत्र० २ श्रु०५०। असुरिंदवजिय-असुरेन्डवर्जित-त्रि०। चमरवासिवर्जिते, न सकने,पञ्चा० १५ विवासर्वस्मिन् ,पञ्चा० १० विवआचा। १४ श० एन० । अष्ट। असेससत्तहिय-अशेपसत्त्वहित न० । समस्तप्राण्युपकारके, असुलन-असुलभ-त्रि०। उर्लने, पो०५ विव०। "जिणिवयण असेससत्ताहियं" । पञ्चा० १६ विव० । असुवण-अस्वपन-न० । निजाऽलस्यघाते, वृ० १००। । असेहिय-असैनिक-न० । न० त० । सांसारिके, क्रियासिौ असुवाल-असुवर्ण-त्रि० । न सुवर्णमसुवर्णम् | अप्रशस्तवर्ण-1 अजाते आकस्मिके, सूत्र। गन्धरसस्पर्शेषु, कर्म०५ कर्म० । सुहं वा जइ वा मुक्खं, सेहियं वा असेहियं ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy