SearchBrowseAboutContactDonate
Page Preview
Page 1009
Loading...
Download File
Download File
Page Text
________________ (०४०) असलि (ण) अन्निधानराजेन्द्रः। असम्भावुब्भावण सम्वे विगलिंदियवजा0 जाव वेमाणिया" स्था० २०१०। स्यात्, न तु साध्यसिमिकरमिति । तथा-ऋजुभावस्य कौटिपं० सं० । नं। "असलि विहा-अणागाढमिच्छदिट्ठी, श्रा- ल्यत्यागरूपस्यासवनमनुष्ठान देशकेनैव कार्यम् । एवं हि तगाढमिच्चदिट्टी य" नि०चू०५ उ०। स्मिन्नविप्रतारणकारिणि संभाविते सति शिष्यम्तदुपदेशान्न कुअससिमाउय-असंत्यायुष-न। असंझिना सता बसे परजव तोऽपि दूरवर्ती स्यादिति ॥ ध० १ अधिः । प्रायोग्ये आयुषि, भ० १ २०२०। (“आउ" शब्दे द्वितीय-असदारंज--असदारम्न--पुं० । प्राणवधादौ, पं०व० ३ द्वार। जाग १५ पृष्ठे १३ अधिकारे चैतद् व्याख्यास्यते) "बासोासदारम्भः" बालो हि पूर्वोक्तः, असन् असुन्दर आरम्भो. असपिनूय-असंझिनूत-पुं०।मिथ्यादृष्टी, भ०१ श०२०। ऽस्येत्यसदारम्भः, अविद्यमानं वा यदागमे व्यवच्छिन्नं,तदारभते इत्यसदारम्भः । न सदा सर्वदा स्वस्तिकालाद्यपेक्ष आरम्भोऽअसलिय-असंश्रित--न । मिथ्यादृष्टिश्रुते, तश्च कालिको. स्येति वा ।" वृत्तं चारित्रं ख-स्वसदारम्नविनिवृत्तिमत्तश्च । पदेशेन हेतूपदेशेन दृष्टिवादोपदेशेन च त्रिविधम् । नं०। प्रा० सदनुष्ठानम्" असदारम्भोऽशोभनारम्नः प्राणातिपाताद्याश्रवच् ('समिसुय' शब्दे वैतत् वक्ष्यते )। पञ्चकरूपः, ततो विनिवृत्तिमहिसादिनिवृत्तिरूपमहिंसाद्यात्म. असमिहिसंचय-असंनिधिसंचय-पुं० । न विद्यते संनिधेःप. कम् । षो०१ विव० । पञ्चा० । [रण येषा ते तथा। सनिधिशून्ये युग- | असद्द-प्रशब्द-पुं० । अर्द्धदिग्व्याप्यसाधुवादे, ग० २ अधि०। लिकमनुष्ये, ज०२ वक० । तं । जी। ब० स० शब्दवर्जिते, वृ० ३००। असती-असतो-स्त्री० । असंप्राप्ती, नि० चू० १२ उ०।" प. असद्दांत-अश्रद्दधत-त्रि० । कामकुर्वति, "भरुअच्छे धाणिमारण वा असती चुक्कखचिएण वा" महा०५०। श्रो असहहंतो उन्जेणिए " ० ३ ०० "एको देवो असहहंतो" अमत्त-अशक्त-त्रि०ा असमथे, दर्श। पि०। नि० चू०१ उ०। असक्त-त्रि। अपाकृतमदनतया समतृणमणिलेष्टुकाश्चने समता-असहहण-अश्रधान-न० । निगोदादिविचारविप्रत्यये,ध.। पन्ने, प्राचा०। "जे असतापावेहि कम्मेहि" ये अपाकृतमदनतया | २ अधि०। समतृणमाणलेणुकाञ्चनाः समतापन्नाः पापेषु कर्मस्वसक्ताः असप्पवित्ति-असत्पत्ति-श्री० । असुन्दरप्रवृत्ती,पो०१६वित्रा पापोपादानानुष्ठानारताः । प्राचा० १ श्रु०५ ०२२० । भसप्पलावि (ए)-असत्पलापिन्-त्रि०। असदभावमलापिअसत्व-न । नास्तित्वे, स्या० । पररूपेणाविद्यमानत्वे, नं० । नि, नि० चू०१६ उ०। असत्ति-अशक्ति-स्त्री० । असंयोगे, असंपर्के, षो० ४ विव०। असबल-अशबल-पुं० । मालिन्यमात्ररहिते, प्रश्न १ संव. असत्य-अशस्त्र-न० । निरवद्यानुष्ठानरूपे संयमे, " से असत्य- द्वार। शबलस्थानदूरवर्तिनि, अातु० । निरतिचारे, स्था०५ स्स खेयो, जे असत्थस्स खेयो से पज्जवजातस्स खेयो" ग०३१० । अतिचारपङ्काभावात् एकान्तविशुद्धचरणे, भ. प्राचा०१ श्रु०३०१०। २५ श०७ उ०। असत्यपरिणय-अशस्त्रपरिणत-त्रि० । अशस्त्रोपहते, प्राचा० असबलायार-प्रशवलाचार-पुं०।विशुक्राचारे,अशचलः सिता. २ श्रु० १ अ० ८ ० । ('अपरिणय' शब्देऽस्मिन्नेव भागे सितवर्णोपेतबनीवर्द श्वाकवुर आचारो विनयशिक्षानाषागो६०१ पृष्ठेऽस्य सूत्राएयुक्तानि) चरादिको यस्य सोऽशबलाचारः । व्य० ३ ० । असदायार-असदाचार-पुंण् । सदाचारविलक्षणे हिंसाऽन. असन्त-असत्य-त्रिकासनोपवेशनाऽयोग्ये खले, औ०। प्रातादौ, ध०। श्रसदाचारः सदाचारविज्ञक्षणो हिंसाऽनृतादिदेश. व० स्था०। अशोजने असनावप्ररूपके ऽसभ्ये, यथा-इयामाविधः पापहेतुर्भेदरूपः । यथोक्तम्-" हिंसाऽन्तादयः पञ्च, कतण्डलमात्रोऽयमात्मा' तिवदन्तः पण्डिताः। निचू०१६उ०॥ तत्वाश्रद्धानमेव च । क्रोधादयश्च चत्वारः, इति पापस्य है- असम्भवयण--असभ्यवचन-त्रि० । खरकर्कशादिके दुर्वचने, तवः" ॥ ९ ॥ तस्य गर्दा यथा "असम्भवयणेहि य कलुणा विवन्नत्था" दश० ८ ० २ उ० । " न मिथ्यात्वसमः शत्रु-न मिथ्यात्वसमं विषम । असन्जाव-असदनाव-त्रि० । अविद्यमानार्थे, औ०। प्रश्न । न मिथ्यात्यसमो रोगो, न मिथ्यात्वसमं तमः॥१॥ द्विपदविषतमोरोगैर्दुःखमेकत्र दीयते। झा। अतथ्यभावे, आव०५० सद्भावस्याभावे, पिं० । अमिथ्यात्वेन दुरन्तेन, जन्तोर्जन्मनि जन्मान ॥२॥ विद्यमानाः, सन्तः-परमार्थसन्तः, भावा जीवादयोऽनिधेयभूता वरं ज्वालाकुले क्षिप्तो, देहिनाऽत्मा हुताशने । यस्मिंस्तदसद्भावम् । सर्वव्याप्यादिरूपात्मादिप्रतिपादके कुन तु मिथ्यात्वसंयुक्तं, जीवितव्यं कदाचन ॥३॥ प्रवचने, उत्त० ३ ०. इति तत्वाश्रमानं गर्दा पवं हिंसादिष्वपि गहायोजना कार्या। असब्भावट्टवणा--असदजावस्थापना-स्त्रीला अक्वादिषु मुन्यातथा-तस्याऽसदाचारस्य हिंसादेः स्वरूपकथनं यथा-प्रमत्तयो कारवयां स्थापनायाम,साध्वाद्याकारस्य तत्रासद्भावात् । अनु०। गाप्राणिय परोपणं हिंसा, असदनिधानं मृषा, अदत्तादानं असजावपट्टवणा-असञ्जावमस्थापना-स्त्री० । असदूभूतार्थस्तेयं. मैथुनमब्रह्म, मृच्छी परिग्रह इत्यादि । तथा-स्वयमाचार. कटानायाम, न०११ श०१० उ० जी०। कायकन पारहाराऽसदाचारस्य संपादनीयः, यतः स्वयम- अमभावन्नावणा-असदलावोदतावना-स्त्री०।६ ताअविसदाचारमपरिहरतो धर्मकथनं नटवैराग्यकथनामवानादेयमयं | धमानार्थानामुम्रेक्षणे, और। यथाऽस्त्यात्मा सर्वगतः, श्यामा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy