SearchBrowseAboutContactDonate
Page Preview
Page 1003
Loading...
Download File
Download File
Page Text
________________ (३४) प्रसज्झाइय अभिधानराजेन्द्रः। असज्माइय परि तीवरेण बचा पुनरपि वाचयति , अन्यत्र वा गन्तुं उपेत्य कृतमपराधं समिहितासन्निहितप्रातिहार्यप्रतिमा स्थान पठन्ति । दाम्यति, इति एवममुना प्रकारण भुतकानमपि स्तमपराध एमेव य समणीणं, वणम्मि श्यरम्मि सत्त बंधा । । न मते । तत्र परलोकेषु गतिप्रपातो दरामः,ह लोके प्रान्तदेवतह वि य अट्ठयमाणे, धोकणं अहव अन्नत्थ ॥ ताकुलना स्यात्। एवमेघ भ्रमणीनामपि व्रणविषये यतना कर्तव्या भवति।इत- सगो दोसो मोहो, असझाए जो करे सज्झायं । रस्मिन्नार्तचे सप्त बन्धाः पूर्वप्रकारेण प्रवन्ति । तथापि व्रणे इतर- भासायणा व का सा, को वा जणितो प्रणायारो॥ स्मिन् वाऽतिष्ठति हस्तशताद् पहिः प्रकाल्य तथैव बन्धान दत्त्वा रागात दोषात मोहावा योऽस्वाध्याये स्वाध्यायं करोति तवाचयति, भन्यत्र वा गत्वा पठन्ति । स्य का कीरशी फबत भाशातना', कोवा कीरशः फलद्वारण एतेसामनयरे, असकाए अप्पणो उ सज्झायं। भणितोऽनाचारः। जो कुण अजयणाए, सो पावर प्राणमादीणि ॥ तत्र रागद्वेषमोहान् व्याख्यानयतिएतेषामनन्तरोदितानामन्बतरस्मिसात्मनोऽस्वाभ्यायिके सति | गणिसद्दमाइमहितो, रागे दोसम्मि न सहते सरं । यः स्वाध्यायं करोति,तत्राप्ययतनवा,स प्राप्नोत्याकादीनि तीर्थ- सन्चमसज्जायमयं, एमादी होइ मोहे न॥ करानाभलादीनि दूषणानि, मादिशब्दावनवस्थादिपरिग्रहः। गणी भाचार्यः, प्रादिशब्दादुपाध्यायोगणावच्छेदक इत्यादिपरिन केवममिमे दोषाः किं त्विमे महः। एवमादिभिःशनैर्महित उत्कर्षतोयोऽस्वाध्याय स्वाध्या सुयनाणम्मि अनत्ती, लोगविरुकं पमत्तछलणा य । करोति,स रागे द्रष्टव्यः। यस्त्वन्यस्य गणिशनमुपाध्यायशब्दं षा न सहते-अहमपि परित्वा गणी उपाध्यायो नविष्यामिति वि. पिज्जा साहणवेगु-प्रधम्मया एव मा कुणम् ॥ चिन्त्य यत्रादरपरोऽस्वाध्यायपि स्वाध्यायं विदधाति, सदेपेडअस्वाध्यायिके पठने श्रुतकानस्याऽभक्तिर्विराधना कृता जवति, वसातव्यः । यस्तु सर्वमस्वाभ्यायमयमित्येवमादि विचिन्त्यातद्विराधनायां वर्शनविराधना, चारित्रविराधना च, तद्भावे मो. स्वाध्यायं करोति, एष भवति मोह इति । काभावः । तथा-लोकविरुकमिदं वदात्मनोऽस्वाध्यायिके पठ सम्प्रत्याचार्यः फलद्वारेणाऽऽशातनामादनम् । तथा दि-लौकिका अपिणे आर्तवे च परिगलति नम्मायं व लज्जा , रोगायंकं व पाउणे दीडं। परिवेषणं देवतार्चनादिकं वा न कुर्वन्ति । तथा-प्रमत्तीनूतस्य तित्ययरभासिआओ, भस्सइ सो संजमाओवा ।। प्रान्तदेवतया छलना स्यात् । तथा-यथा विद्या उपचारमन्तरेण साध्यसाधनबैगुण्यधर्मतया न सिध्यति, तथा भुतकानमपि। इहलोए फलमेयं, परलो' फलं न देंति विज्जाम्रो । तस्माद् मैवं कार्षीः। भासायणा सुयस्स य, कुन्नइ दीहं तु संसारं ।। भत्र परावकाशमाह सन्मादं वा लन्नेत,रोगाऽऽतकुंचा दीर्घ प्राप्नुयात,तीर्थंकरभाचोयइ जड़ एवं सो-णियमादीहि होइ सम्झायो। पिताद्वा संयमाद् श्यति, रहलोके विद्या माधुतस्कन्धादिन क्षणाः फर्म, परलोके च मोकलक्षणं न बदति न प्रयतो जरितो च्चिय देहो, एएसिं किएहु कायव्वं ॥ | पन्ति । न केवलं फलदानानावः, कि तु श्रुतस्याऽऽशातना दी परचोदयति-यद्येवमुक्तप्रकारेणास्वाध्यायो नवति । ततएतेषां संसारं करोति । तदेवं फलत माशातनाऽभिहिता। शोणितादीनां देहो भृत इति तत्र कथं स्वाभ्यायः । साम्प्रतमनाचारं फलत आह__ भत्र त्रिराह नाणायार विराहिएँ, दंसणयारो वि तह चरित्तं च । कामं भरितो तोसि, दंतादी अवजुया तह वि वजा । चरणविराहणयाए, मुक्खाभावो मुणेयव्यो । प्रणवजुया उ अवज्जा, लोए तह उत्तरे चेव ।। अस्वाध्याये स्वाध्यायं कुर्वता मानाचारो विराधिता,तविराधकामं मन्यामदे एतत्-तेषां शोणितादीनां भृतो देहः, तथापि ये नायां दर्शनाचारश्चारित्रं च चिराधितम् । चरणधिराधनता मोक्षाभाषः। दन्तादयोऽवयुताः पृथगनुताः,तेचा वर्जनीयाः,ये त्वनवयुताः अत्रैचापवादमाहअपृथग्जूता लोकं उत्तरेच अवा अपरिहर्त्तव्याः। वितियागाढे सागा-रियादि कालगय असति वुच्चेए । एतदेव भावयति एएहि कारणहिं, जयणाए कप्पर काउं॥ अजंतरमललिचो, कुणती देवाणमच्चणं लोए। अस्य व्याख्या प्राग्वत् । व्य० ७ उ० । ध०।। बाहिरमललित्तो उण, ण कुणइ अवणेइ व ततो गं ॥ | जे जिक्खू भप्पणो अस्सम्झाए समायं करे, करंत आभ्यन्तरमनलिप्तोऽपि देवानामर्चनं लोके करोति, बाह्यमल- दा साइजइ ॥ १६ ॥ लिप्तः पुनर्न करोति। मपनयति वा मसंततःशरीरात् । एवमत्रापि भप्पणो सरीरे समुत्थे प्रसज्झाए ति सज्झायो अप्पणो ण जावनीयम्। कायबो । परस्स पुण ण वायणा दायव्बा महंतेसु गच्चेसु । आनट्टियावराई, सन्नहिया न क्खमेइ जह पमिमा । अचानलाण णिचो-ढयाण व होजं ति सज्जाओ। श्य परलोए दंमो, पमत्तालणा इह सिया ॥ अरिसाभगंदलासुं, इति वायणसुत्तसंबंधो ॥ १३६ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy