SearchBrowseAboutContactDonate
Page Preview
Page 1000
Loading...
Download File
Download File
Page Text
________________ ( ८३१ ) निधानराजेन्द्रः । मसकाइय भारसही असती, ताड़े रति यसमा विवेचति । विकिन्ने व समंता, जं दिट्ठ अराढए सुद्धा || अन्यस्था वसतेरभायो यदि ततो रात्री सागरिकाक्षो वृषप्रास्तदनाथमृतकं विविचन्ति, अन्यत्र प्रक्पिन्ति । श्रथ तत्कलेपरं चाशादिभिः समन्ततो विततो विकसि मन्ततो निभालयन्ति तत्र यद् दृष्टं तत्सर्वमपि विविचन्ति । इतरस्मिस्तु प्रयक्षे कृतेऽप्यदृष्टे 'अराठा' इति कृत्वा शुरूः स्वाध्यायं कुर्वन्तोऽपि न प्रायश्चित्तभागिन इति भावः । गतं व्युइहजम् । इदानीं शारीरिकमाह सारीरं पिय विहं माणुसतेरिच्चियं समासेणा । वोरच्छं वत्य तिहा, जलथलखढनं पुणो चउदा ॥ शरीरे नवं शारीरं समान संकेत द्विविधं द्विप्रका रम्। तद्यथा-मानुषं तैरश्चं च । तत्र तैरचं त्रिधा-जलजं जलमत्स्यादितिर्यग्नवम, एवं गवादीनां स्थलजं, खजं मयूरादीमाम् पुनरेकैकं चतुर्दा-तुप्रकाराः । तानेव प्रकारानादचम्म रुहिरं च मंसं अपि य होइ चटविगप्पं तु । दवा दव्वाईयं, चव्विहं होइ नायव्वं ॥ , चर्म शोणितं रुधिरं मांसमस्थि इत्येतानि प्रतीतानि । एवमेकैकं जनजादि चतुर्विकल्पं नवति । अथवा जलजादिकं प्रत्ये कं चर्मादिदतश्चतुर्विकल्पं सत्पुनर्ब्रव्यादिकं सव्यादिदतस्वतुर्विधं भवति ज्ञातव्यम् । तानेव प्रत्येकं व्यादीन् चतुरो भेदानाहपंचिदिवाण दब्बे, खिने सहित्य पोग्गलाकि । तिकुरत्यंतरिए वा नगरे वार्ड तू गामस्स ॥ यतः पचेन्द्रियाणां जलजादीनां चतुष्टयमस्वाध्यानिद्राणामतः परिहस्ताभ्यन्तरे परिह रणीयं, न परतः। श्रथ तत्स्थानं तैरन पौफलेन मांसेन समन्ततः काककुर्कुराऽऽदिनिर्व्याक्षिप्तेनाऽऽकीर्ण व्याप्तं, तदा यदि संप्रामस्त तस्मिन् तिसृभिः कुध्याभिरन्तरिते विकीर्णे पुइले स्वाध्यायः क्रियते । अथवा नगरे, तदा तत्र यस्यां राजा सबलवाहनो गच्छति, देवयानं, रथो वा, विविधानि वा संवाहनानि ग च्छन्ति, तया महत्याऽप्येकया रथ्यया श्रन्तरिते स्वाध्यायः कार्यः । अथ स ग्रामः समस्तोऽपि विकीर्णेन पौङ्गलेनाकीर्णो विद्यते, तिसृभिः कुरथ्याभिरन्तरितं पोइलमवाप्यते, तदा ग्रामस्य बहि स्वाध्याय विधेयः गता तो मार्गणा । संप्रति कालतो भावतश्च तामाद का तिपोरी अट्ठव, जावे सुत्तं तु नंदिमादीयं । महिधोयरकपके, यूढे वा होति एवं तु ॥ तत एकैकं जलजादि गतं चर्मादि कालतस्तिस्रः पैौरुषीईन्ति । (अति) यत्र महाकाय पञ्चेन्द्रियस्य मूषिकाननं तत्रास्वायायविघातः गता कामतोऽपि मार्गणा । भावत आह- भावतो नन्द्यादिकं सूत्रं न पति (बहिधोपत्यादि) यदि षष्टिहस्तेभ्यः परतो बहिः प्रकाल्य मांसमानीतं, यदि वा राखी पाकेन नहा मन पहियत यही राजे बहिः के वा तत्रानीते शुरूम, अस्वाध्यायिकं न भवतीति भावः । अथवा १ Jain Education International असज्काश्य यत्र स्तान्यन्तरे पतितमस्वाध्यायि रुचिरं नान पानीयमवाट घागतः तेन व्यूढं तदा पौरुषमध्येऽपि शुरूमस्वाध्यायिकमिति स्वाध्यायः कार्यः । तो पुल सहीणं, धोयम्मी अवयवा तहिं होंति । तो तिष्टि पारिसीओ, परिहरियव्वा तर्हि हुंति ॥ यदि पुनः चचिस्तानामन्तरे मां प्रायति तदा तस्मिन् धोते व नियमाः पतिता भवन्ति ततस्तिः पौरयः स्वाध्यायमधिपरिहर्ता भवति । 'वा' इति यदुकं तदिदानीं भावयतिमहकावे ऽद्दोरणं, मंजारादीण मृसगादि इते । अविभिसे गोवा, पति एगे जइ पलाति ॥ स्था महाकाये मूषिकादी मार्जारादिना हते मारिते अहोरात्रमष्टौ पौरुष । यवद स्वाध्यायः । अत्रैव मतान्तरमाद- (अविजिने ३त्यादि) के प्रादुः यदि माजांरादिना मूषिकादिरविधि ए सद् मारितो मारयित्वाचा अथवा मात्पलायते, तदा पठन्ति साधवः सूत्रं, न कश्चिद्दोषः अन्ये नेच्छन्ति यतः कस्तं जानाति अविभिन्नो भिन्नो वा मारित इति । अपरे मात्र माजरादिः स्वयं मृतोऽन्येन वा केनाप्यवि भिन्न एव सन् मारितस्तत्र यावत्कलेवरं न भिद्यते तावना - स्वाध्यायिकम, विभिन्ने अस्वाध्यायिकमिति । तदेतदसमीचीनमयत कर्मादिमेततुर्विधमस्वाध्यायिक, तस्मादयिमिनोऽप्यस्वाध्यायिकम् तस्मादविनिन्नेऽप्यस्वाध्याय एव । तो बाद च भिन्ने, श्रंमयबिंदू तदा त्रियाताए । रायप, परवपणे साणमादीयि ॥ अन्तरुपाश्रयमध्ये यदि योपवाद बहिः बदिस्ताभ्यन्तरे पदि तदण्डममिमाप्यस्ति तदा तस्मिन् ज्झिते स्वाध्यायः कल्पते । अथवा पतितं सत् तदण्डकं जिनं तस्य वाऽरामकस्य कललबिन्दुर्भूमौ पतितः, तदा जिने अ एडके, विन्दौ च भूमौ पतिते न कल्पते स्वाध्यायः। अथ कललं पतितं सदरमकं जिनं कलिलबिन्दुर्वा तत्र लग्नः, तदा तस्मि न हिस्तेभ्यः परतो बढ़िया धोते कल्पते। तथाविज्ञातायां प्रसूताय तैरस्यामस्वाध्यायः पौरुषीत्रितयं यावत् । तथाये राजपथे स्वाध्याधिक बिन्दयो गञ्जितास्ते न गरायन्ते तथाअन्यत्र प्रतिपतित चास्वाध्याधिकम, ततो वर्षोदकमवाण - स्मिन् पुढे कल्पते । यदिकमाश्रित्य परस्य वचनं तद भावषिध्यते इति गाथासपार्थः । : साम्प्रतमेनामेव विवपुरिदमाह अंडयमुऊिपकप्पे, न य भूमि स्वति इढरा तिथि असजाइयपरिमाणं, मच्छियपाया जहिं खुप्पे ॥ यद्यमनियमेव पतितं तदा तस्मिन्नुते स्वाध्या यः कल्पते, अथ जिनं तदा न कल्पते । न च भूमिं खनलि. इतरथा भूमिखननेन यदि तदस्याच्याविकमपनयन्ति त थाऽपि तिखा पौरुषी यावदस्वाध्यायः भरड विदुराच्या विकस्य प्रमाणं यत्र महिकापादा निमज्जन्ति । किमुक्तं भवलियामा महिकायादा मुमन्ति तावन्मात्रेयकविदौ भूमौ पतति सति अस्वाध्यायः । For Private & Personal Use Only www.jainelibrary.org -
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy