SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ लेश्या-कोश ३६३ भन्नंति । सेसं जहा एएसिं चैव पढमे उद्देसए जाव अनंतखुत्तो । एवं सोलससु वि जुम्मेसु । पढमसमयकण्ह्लेस्सकडजुम्मकडजुम्मसन्निपं चिंदिया णं भंते ! कओ उववज्जंति० ? जहा सन्निपंचिदियपढमसमयउट्ठेसए तहेव निरवसेसं । नवरं ते णं भंते! जीवा कण्हलेस्सा ? हंता कण्हलेस्सा | सेसं तं चैव । एवं सोलसमु वि जुम्मेसु x x x एवं एए वि एक्कारस (वि) उद्देसगा कण्हलेस्स्सए । पढम - तइया - पंचमा सरिसगमा, सेसा अट्ठ विसरिसगमा । एवं नीललेस्सेसु विसयं । नवरं संचिट्ठणा जहन्ने णं एक्कं समयं, उक्कोसेणं दस सागरोवमाइ पलिओवमस्स असंखेज्जइभागमब्भहियाइ । एवं ठिईए वि । एवं तिसु उद्देसएसु । एवं कालेस्ससयं वि नवरं संचिणा जहन्नेणं एक्कं समयं, उक्कोसेणं तिन्नि सागरोवमाइ पलिओवमस्स असंखेज्जइभागमव्भहियाई । एवं ठिईए वि । एवं तिसु वि उद्देसएस, सेसं तं चैव । एवं तेऊस्से विसयं । नवरं संचिट्टणा जहन्नेणं एक्कं समयं, उक्कोसेणं दो सागरोवमाई पलिओवमस्स असंखेज्जइभागमब्भहियाइ । एवं ठिईए वि । नवरं नोसन्नोवउत्ता वा । एवं तिसु वि उद्देसएसु, सेसं तं चैव । " जहा तेऊलेसा सयं तहा पम्हलेस्सा सयं वि । नवरं संचिट्टणा जहन्नेणं एक्कं समयं उक्कोसेणं दस सागरोवमाई अंतोमुहुत्तमव्भहियाइ । एवं ठिईए वि । नवरं अंतोमुहुत्तं न भन्नइ, सेसं तं चैव । एवं एएस पंचसु सएसु जहा कण्हलेस्सा सए गमओ तहा नेगव्वो, जाव अनंतखुत्तो । सुक्कलेम्ससयं नहा ओहियसयं । नवरं संचिट्टणा ठिई य जहा कण्हलेस्ससए, सेसं तहेव जाव अनंतखुत्तो । -भग० श ४० । श २ से ७ । पृ० ३२-३३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016038
Book TitleLeshya kosha Part 2
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year2001
Total Pages740
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy