SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ २६४ लेश्या-कोश (ख) तए णं तरस मेहस्स अणगारस्स समणस्स भगवओ महावीरस्स अंतिए एयमट्ठ सोच्चा निसम्म सुभेहिं परिणामेहिं पसत्थेहिं अज्झवसाणेहिं लेस्साहिं विसुज्झमाणीहिं तयावरणिज्जाणं कम्माणं खओवसमेणं ईहापोहमग्गणगवेसणं करेमाणस्स सन्निपुव्वे जाइसरणे समुन्ने । - णाया० श्रु १ । अ १ । सू ३२, ३३ । पृ० ७०-७२ (ग) तए णं तस्स सुदंसणस्स सेट्ठिस्स समणस्स भगवओ महाबीरस्स अंतियं एयमहं सोच्चा निसम्म सुभेणं अज्झवसाणेणं सुभेणं परिणामेणं लेस्साहिं विसुज्झमाणीहिं तयावरणिजाणं कम्माणं खओवसमेणं ईहापोहमग्गणगवेसणं करेमाणस्स सन्निपुव्वे जाईसरणे समुत्पन्ने । -भग० श ११ । उ ११ । सु ३५ । पृ० ६४५ godde लेश्या का उत्तरोत्तर विशुद्ध होना जाति- स्मरण - ज्ञान की प्राप्ति में एक आवश्यक अंग है | *६२२ लेश्या - विशुद्धि से अवधिज्ञान (क) आनंदस्स समणोवासगस्स अन्नया कयाइ सुभेणं अज्भवसाणेणं सुभेणं परिणामेणं लेस्साहिं विसुज्झमाणीहिं तयावरणिजाणं कम्माणं खओवसमेणं ओहिनाणे समुत्पन्ने । - उवा० अ १ । स १२ । पृ० ११३४ लेश्या का उत्तरोत्तर विशुद्ध होना अवधिज्ञान की प्राप्ति में भी एक आवश्यक अंग है । Jain Education International (ख) ( सोच्चा णं केव लिस्स) तस्स णं अट्ठमंअट्टमेणं अनिक्खितेणं तवोकम्मेणं अप्पाणं भावेमाणस्स पगइभहयाए, तहेव जाव ( × × × लेस्साहिं विसुज्झमाणीहि विसुज्झमाणीहिं x x x ) गवेसणं करेमाणस्स ओहिनाणे समुत्पज्जइ । - भग० श । उ ३१ । सू ३४ । पृ० ५८० For Private & Personal Use Only www.jainelibrary.org
SR No.016038
Book TitleLeshya kosha Part 2
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year2001
Total Pages740
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy