SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ ( ३६१ > .३ आनंद अणगार का भगवान के पास आना तणं से आणंदे थेरे गोसालेणं मंखलिपुत्तेणं एवं वृत्ते समाणे भीए, जाब संजाएमए गोसालस्स मंखलित्तस्स अंतियाओ हालाहलाए कुंभकारीए कुंभकारावणाओ पडिणिक्खमद्द, पडिणिक्खभित्ता सिग्धं तुरियं सावस्थिणयरिं मज्झं मज्झेणं णिग्गच्छर णिग्गच्छित्ता जेणेव कोट्ठए चेइए, जेणेष समणे भगवं महाबीरे तेणेव उवागच्छर, तेणेष उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करे, करिता वंदइणमंसइ, वंदित्ता णमंसित्ता एवं वयासी - 'एवं खलु अहं भंते! छट्ठक्खमणपारणगंसि तुम्भेहि अन्भंणुष्णाए समाणे सावत्थीए जयरीए उच्च णीय० जाव अडमाणे हालाहलाए कुंभकारीए० जाव बीईवयामि, तपणं गोसाले मंखलिपुत्ते ममं हालाहलाए० जाव पासित्ता एवं बयासी - 'पहि ताब आणंदा! इओ एगं मह उवमियं णिसामेहि । तपणं अहं गोसालेणं मंखतपुत्तणं एवं वृत्ते समाणे जेणेव हालाहलाए कुंभकारीए कुंभकारावणे, जेणेव गोसाले मंखलिपुत्ते, तेणेव उवागच्छामि । तपणं से गोसाले मंखलिपुत्ते ममं एवं बयासी - एवं खलु आणंदा ! इओ चिराईयाप अद्धाए केइ उच्चावया पणिया० एवं तं चैव सव्वं णिरवसेसं भाणियव्वं, जाव 'णियगणयरं साहिए ।' तं गच्छ णं तुमं आणंदा ! अम्मायरियल्स धन्मोचएसगस्स जाव परिकहि । भग० श० १५ / प्र ६७ / ५० ६७५ प्रभुम् । ३६१ ॥ यत् । क्षमः । ततोऽसमाप्तभिक्षार्थ assनन्दो यौ गोशालक तदाचख्यावपृच्छच्चेति शंकितः ॥ भस्मकाशीकरिष्यामीत्युक्तं गोशाल के 3 उम्मतभाषितं तत् किं तत्कर्तुमथवा क्षमः ॥ १ ॥ ३६२ ॥ अथा च चक्षे भगवानर्ह द्भ्यः सोऽन्यतः अई तामपि संतापमा कुर्यादनार्यधीः ॥ तद्गत्वा गौतमादीनां शंवेद ते यथा इहागतं नोदनया धर्म्यकयापि मुदन्ति न ॥ ३६४ ॥ तेषां गत्वाऽऽख्यदान्दस्तदा गोशालकोऽपिहि । तत्राऽऽगात् स्वामिनोऽग्रे वावस्थाय व्यब्रवीदिति ॥ २६५ ॥ ३६३ ॥ हितम् । - त्रिशलाका - पर्व ० १० / सर्ग ८ गोशालक की बात सुनकर आनंद स्थविर भयभीत हुए। वे वहाँ से लौटकर त्वरित ४६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016034
Book TitleVardhaman Jivan kosha Part 3
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1988
Total Pages532
LanguageHindi
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy