SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ ( ३५८ ) इतश्च समये प्राप्ते गौतमः स्वाम्यनुज्ञया । प्राविशत् पुरि भिक्षार्थ चिकीर्षुः षष्ठ पारणम् ॥ ३५८ ।। गोशालोऽत्रास्ति सर्वशोऽर्ह नित्याकर्ण्य तत्र च। गौतमः सविषादोऽगादात्तभिक्षोऽन्तिके प्रभोः ॥ ३५६ ॥ यथावत् पारणं कृत्वा गौतमः समये प्रभुम् । पश्यतां पौरलोकानामपृच्छत् स्वच्छधीरिति ॥ ३६० ॥ स्वामिन्नगर्या मेतस्यां व्याहरन्त्यखिला जनाः। सर्वज्ञ इति गोशालं कियेतद् घटते न वा॥ ३६१ ॥ अथा ख्यद् भगवानेष सूनुर्म खल्स मंखलेः। अजिनोऽपि जिनंमन्यो गोशालः कपटालयः॥ ३६२ ॥ मयैव दीक्षितश्चायं शिक्षा व माहितो मया । मिथ्यात्वं प्रतिपन्नो मे सर्वज्ञो नै एष गौतम ! ।। ३६३ ॥ तत्तु स्वामिवचः श्रुत्वा पौराः पूर्यामितस्ततः । एवं बभाषिरेऽन्योन्यं चत्वरेषु त्रिकेषु च ॥ ३६४ ॥ हं हो अर्हन्निहायातो पीरस्वामी षवत्पदः । गोशालो मंखलिसुतो मिथ्या सर्वज्ञमान्य सौ॥ ३५ ॥ जन श्रुत्या ततः श्रुत्वा गोशालः कालसर्पयत् । आपूर्णमाणः कोपेन तस्थावाजीवकावृतः॥ ३६६ ॥ -त्रिशलाका• पर्व १. (सर्ग ८) जिन प्रलापी तएणं से गोसाले मंखलिपुत्ते बहुजणस्स अंतियं एयमह सोचा णिसम्म आसुरुत्ते जाव मिसिमिसेमाणे आयाषणभूमिओ पञ्चोकहइ, आयाषणभूमिओ पञ्चोरुहित्ता सावत्थि णयरि मसंज्मज्झेणं जेणेव हालाहलाए कुंभकारीए कुंभकारावणे तेणेव उवागच्छइ, तेणेव उवागच्छित्ता हालाहलाए कुंभकारीए कुंभकारावणंसि आजीषियसंधसंपरिखुडे महया मरिसं बहमाणे एवं याधि विहरह। -भग० श १५/प्र६४ यह बात गोशालक ने बहुत से मनुष्यों से सुनी। सुनते ही वह अत्यंत कुपित हुआ, यावत् मिसमिसाहट करता हुआ (क्रोध से दांत पीसता हुआ) आतापना भूमि से नीचे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016034
Book TitleVardhaman Jivan kosha Part 3
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1988
Total Pages532
LanguageHindi
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy