SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ ( २१. ) मच्छउ-भगरंड-जार-मार-फुल्लापलि-पउमपत्त- सागरतरंग-षसंतलता-पउमलयभत्तिचित्तं णामं दिव्वं णट्टविहिं उवदंसेति ॥६७।। तृतीय नाट्य-एवं च एकिपक्कियाए. णट्टविहीए समोसरणादिया एसो वत्तव्यया जाव दिव्वे देवरमणे पवत्तेयावि होत्या। तपणं ते बाहवे देवकुमारा देवकुमारियाओय समणस्स भगवतो महावीरस्स ईहामिअ-उसभ-तुरग-नरमगर-विहग-वालग-किन्नर-रुरु-सरभ-चमर-कुंजर - वणलग - पउमलयभत्तिचित्त णामं दिव्वं णट्टविहिं उवदंसेंति ॥६॥ चतुर्थ नाट्य-एगतो वंक एगओ बक्कवालं दुहओ चक्कवालं चक्कद्धचक्कवालं णामं दिव्वं णट्टविहिं उवदंसेंति ॥६९॥ पंचम नाट्य-चंदावलिपविभत्तिं च सूरावलिपविभत्ति व वलियावलिपविभत्ति व हंसावलिप० च एगावलिप० च तारावलिप० व मुत्तावलिप० च कणगावलिशा च रमणावलिप० च णामं दिव्वं णट्टविहं उवदंसेंति ॥७॥ षष्टम नाट्य - चंदुग्गमणप० च सूरुग्गमणप च उग्गमणु-ग्गमणप० च णामं दिव्वं णट्टविहं उवदंसेंति ॥७॥ सप्तम नाट्य चंदागमणय० च सूरागमणप० च आगमणगमणप० च णामउवदर्सेति ॥७२॥ अष्टम नाट्य चंदावरणप० सूरावरणप० व आवरणावरणप० णाम उवदसति ॥७३॥ नवम नाट्य चंदत्थमणप० च सूरत्थमणप. अस्थमणऽस्थमणप० नाम-उपदंसें ति॥७४॥ दसम नाट्य चंदमंडलप० च सूरमंडलप० च नागमंडलप० च जखमंडलप० च भूतमंडलप० च मंडलमण्डलप० नाम उवदसैंति ॥७५॥ एकादशवां नाट्य उसभमण्डलप० च सीहमण्डलप० च हयबिलंबियं गरवि हराविलसियं गयविलसियं मत्तहयविलसियं मत्तगजविलसियं मत्तहावि० मत्तगयवि० दुयविलम्बियं णामं णट्टविहं उवदसेंति ॥७६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016034
Book TitleVardhaman Jivan kosha Part 3
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1988
Total Pages532
LanguageHindi
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy