SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ ( १०६ ) इस प्रकार कहकर जमाली क्षत्रियकुमार के माता-पिता भगवान को बंदना नमस्कार करके जिस दिशा से आये थे, उसी दिशा से वापिस चल गये। जमाली अनगार हुए तएणं से जमाली खत्तियकुमारे सयमेव पंचमुट्टियं लोयं करेइ, करित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, एवं जहा उसभदत्तो तहेष पव्वइओ; णवरं पंचहिं पुरिससरहिं सद्धिं तहेव जाव सामाश्यमाइयाई एक्कारस अंगाई अहिज्झइ, सा० अहिज्झित्ता बहहिं बउत्थ-छट्ट-ट्ठम जाव मासद्धमासखमणेहिं विचित्तेहिं तवोकम्मेहि अप्पाणं भावेमाणे विहरइ । - भग० श६/३३/सू २१४ क्रमाश्च क्षत्रियकुंडग्रामं स्वामी समाययौ। तस्थौ समवसरणे विद्धे चाथ देशनाम् ॥२९॥ जमालि म जामेयो जामाता च प्रभोस्तदा । प्रियदर्शनया साधं तत्र वन्दितुमाययौ ॥३२॥ जमालिर्देशनां श्रुत्वा पितरावनुमान्य च । क्षत्रियाणां पञ्चशत्या सहितो व्रतमाददे ॥३३॥ जमालिभार्या भगवद्दुहिता प्रियदर्शना । सहिता स्त्रीसहस्र ण प्राबाजीत् स्वामिनोऽन्तिके ॥३४।। ययौ विहर्तुमन्यत्र ततश्च भगवानपि । जमालिरप्यनुचरः सहितः क्षत्रियर्षिभिः ॥३५॥ एकादशांगीमध्यैष्ट जमालिबिहरन् क्रमात् । सहप्रव्रजितानां च तमाचार्य व्यधात्प्रभुः ॥३६॥ जमाली का विहार चतुर्थषष्ठाष्टमादीन्यतप्यत तपांसि सः। वन्दनामनुगच्छन्ती सा बापि प्रियदर्शना ॥३७॥ नाथं जमालिनत्वोचेऽन्यदाऽहं सपरिच्छदः । विहारेणानियतेन प्रयामि त्वदनुशया ||३८॥ अनर्थ भाविनं ज्ञात्वा भगवान् ज्ञानचक्षुषा । भूयो भूयः पृच्छतोऽपि जमाले नोंत्तरं ददौ ॥३९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016034
Book TitleVardhaman Jivan kosha Part 3
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1988
Total Pages532
LanguageHindi
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy