SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ वधमान जीवन कोश मलय टीका-स्थुणायां नगर्यां पुष्पमित्रो नाम ब्राह्मणः सजातः 'आबावत्तरिं च सोहम्मे' त्ति तस्यायुष्कं द्विसप्रतिपूर्वशतसहस्राण्यासीत्-परिवाजकदर्शने च प्रत्रज्यां गृहीत्वा तांपालयित्वा कियन्तमपि कालं स्थित्वा + + + । --आव० निगा ४४१ (ख) सोऽन्ते त्रिदंडी भूत्वा च मृत्वा, भ्रान्त्वा बहून् भवान् । स्थाणूख्ये सन्निवेशेऽभूत् पुष्पमित्राभिधोद्विजः ।। ७७ ।। भूत्वा त्रिदण्डिकः पूर्वलक्षद्वासप्ततिप्रमम् । अतोत्यायुः स सौधर्मे सुरोऽभून्मध्यमस्थितिः ।।७८॥ –त्रिशलाका० पर्व १०सर्ग १ भगवान् महावोर का जीव कौशिक ब्राह्मण का भवायुक्षय करके, संसार पर्यटन कर स्थूणा नगरी में पुष्पमित्र नामक ब्राह्मण रूप में उत्पन्न हुआ। परिव्राजक दीक्षा ग्रहण की। सर्वायु बावत्तर लाख पूर्व का भोग किया । (ग) अथैवात्र पुरे रम्ये स्थूणागारसमाह्वये। भारद्वाजद्विजोऽम्यासीत्पुष्पदन्ता च वल्लभा ।। ११२ ।। तयोः स कल्पतश्च्युत्वा पुष्पमित्राहयोऽभवत् । तनूजो दुर्मतोत्पन्नकुशास्त्राभ्यासतत्परः ।। ११३ ॥ पुनर्मिथ्याघपाकेन मिथ्यामतविमोहितः । स्वीकृत्य प्राक्तनं वेषं प्रकृत्यादिप्ररूपितान ॥११४ ।। -वीरच० अधि २ (घ) सूणायार गामि मण-मोहणि कुसुमिय–फलिय विविह-वण-सोहणे । आसि विप्पु पुहुविए विक्खायउ णिय - कुल - भूसणु भारदायउ ।। पुप्फमित्त तहो कंत मणोहर कंचण-कलस-सरिच्छ-पओहर || विमलोहय पक्खहिं पविराइय हंसिणीव हरिसेणप्पाइय । आवेप्पिणु तियसावासहो सुरु ताहँ पुत्तु जायउ भा-भासुरु । पूसमित्त णामें मण-मोहणु माणिणि-यण-मण वित्ति-णिरोहणु । परिवायमहँ निलउ पावेप्पिणु सग्ग-सुक्खु णिय-मणि भावेप्पिणु । बालुविदिक्खिउ बालायरणे गमइ कालु भव-भय-दुह यरणें । तउ चिरु कालु करेइ मरेविण पंचवीस तच्चई भावेविण ।। -वड्ढ़माणच० संधि २ (च) द्विसमुद्रोपमं कालं तत्र भुक्त्वोचितं सुखम् । प्रान्ते ततः समागत्य भरतेऽस्मिन्पुरोत्तमे ॥७॥ स्थूणागाराभिधानेऽभूभारद्वाजद्विजस्य सः। तनूजः पुष्पदत्ताया पुष्यमित्राह्वयः पुनः ॥७१।। स्वीकृत्य प्राक्तनं वेषं प्रकृत्यादिप्ररूपितम् । पंचविंशतिदुस्तत्त्वं मूढ़ानां मतिमानयत् ।। ५२॥ उत्तपु० पर्व ७४ दो सागर तक सौधर्म स्वर्ग के सुख भोगकर आयु के अंत में वह वहाँ से च्युत हुआ और इसो भरतक्षेत्र के स्थणागार नामक श्रेष्ठ नगर में भारद्वाज नामक ब्राह्मण को पुष्पदत्ता स्त्री से पुष्यमित्र नामक पुत्र उत्पन्न हआ। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016033
Book TitleVardhaman Jivan kosha Part 2
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1984
Total Pages392
LanguageHindi
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy