SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ २६ वर्धमान जीवन-कोश मलय टीका-प्रथमगाथागमनिका-दुर्भाषितेन एकेन उक्तलक्षणेन मरीचिटुःखसागरं प्राप्तः, भ्रान्तः कोटामोटीना, केषामित्याह-सागरसरिनामधेज्जाणं'ति सागरसदृशनामधेयानां, सागरोपणामिति गाथार्थः । द्वितीय गाथागमनिका-'तन्मूलं दुर्भाषितमूलंः संसारः सजातः, तथा स एव नीचौर्गोत्रं च 'कृतवान्' निष्पादितवान् त्रिपद्यां प्राग्वर्णितस्वरूपायामिति, 'अपडिक्कतो बभेत्ति स मरीचिश्चतुरशीतिपूर्वशतसहस्राणि सर्वायुष्कमनुपाल्य तस्मात् दुर्भाषिताद् गर्वाच्चाप्रतिक्रांतः-अनिवृत्तः ब्रह्मलोके दशसागरोपमस्थितिदेवः सञ्जात इति । (य) अथासौ त्रिजगत्स्वामी ह्य काकी सिंहवन्महीम् । विहृत्याब्दसहस्रान्तं मौनेन प्राक्तने वने ।। १२ ।। हत्वा घातिरिपून शुक्लध्यानखङगेन तीर्थराट्। केवलज्ञानसाम्राज्यं स्वीचकार जगद्वितम् । ६३ ।। तत्क्षणं यक्षराडस्य दिव्यमास्थानमण्डलम् । स्फुरद्रत्नसुवर्णाद्य श्चक्रे विश्वाङ्गिपूरितम् ।। ६४ ।। इन्द्राद्याः परया भूत्या सकलनाः स वाहनाः । चक्रिरेऽष्टविधां पूजां भक्त्या दिव्याच नैविभोः ।।६५ ।। कच्छाद्याः प्राक्तनास्तेऽस्मादाकर्ण्य बंधभोक्षयोः । स्वरूपं परमार्थेन निम्रन्था बहवोऽभवन् ॥ १६ ॥ मरीचिस्त्रिजगभर्तुः श्रुत्वापि सत्पथं परम् । मुक्त न स्वमतं दुर्धाश्चात्यजद् भवकारणम् ॥ ६७ ।। यथैष तीर्थनाथोऽत्रात्मना संगादिवर्जनात् । त्रिजगज्जनसंक्षोभकारि सामर्थ्यमाप्तवान् ॥६ ।। मदुपज्ञ तथा लोके व्यवस्थाप्य मतान्तरम् ॥ तन्निमित्तोरुसामाज्जगत्त्रयगुरोरहम् ॥६६ ।। प्रतीक्षा प्राप्तुमिच्छागि तन्मेऽवश्यं भविष्यति । इति मानोदयादुष्टो न व्यरंसीत्स्वदुर्मतात् ॥१००॥ त्रिदंडसंयुतं वेषं तमेवादाय पापधीः। कायक्लेशपरो मूर्खः कमण्डलुकराङ्कितः ।। १०१ ॥ प्रातः शीतजलस्नानात्कन्दमूलादिभक्षणात् । बाह्योपधिपरित्यागात् कुर्वन् विख्यातिमात्मन ॥ १०२ ।। कपिलादिस्व शिष्याणां स्वकल्पितमतान्तरम् । इन्द्रजालनिभं निन्द्य यथार्थ प्रतिपादयन् ॥ १०३ ।। मुदा भ्रान्त्वा चिरं भूभौ मिथ्यामार्गाग्रणीः खलः । कालेन मरणं प्राप तनूजो भरतेशिनः ।। १०४ ॥ अज्ञानतपसाथासौ ब्रह्मकल्पेऽमरोऽजनि । दशसागरजीवि स्वयोग्यसंपत्सुखान्वितः ॥ १०५ ।। अहो इदृक् तपःकर्तायं यद्याप सुरालयम् । अतो ये सुतपः कुर्यस्तेषां किंकथ्यते फलम् ।। १०६ ।। -वीरच० अधि २ अनान्तर वे गिजस्वामी ऋषभदेव ( छः मास के योग पूर्ण होने के पश्चात् ) एक हजार वर्ष तक मौन से सिंह के समान पृथ्वी पर विहार करके जिसमें दीक्षा ली थी, उसी पूर्ववन में आये और वहां पर उन्होंने शुक्ल ध्यान रूप खडग से घातिकर्म रूप शत्र ओं का घात करके जगत् का हितकारक केवल ज्ञान रूप साम्राज्य प्राप्त किया और तोराट् बन गये। उसी समय यक्षराज ने स्फुराययान रत्न-सुवर्णादि से उनके दिव्य आस्थानमंडल ( समवसरण सभा ) को रचना की; जिसमें सर्वप्राणी यथास्थान बेठ सकें। इन्द्रादिक भी उत्कृष्ट विभूति, अपनी देवांगनाओं ओर वाहनों के साथ आये और दिव्य पूजन-सामग्री से उन्होंने प्रभु की भक्ति के साथ आठ प्रकार की पूजा की। भगवान् के मुख से बन्ध और मोक्षका स्वरूप सुनकर उन पुरातन कच्छादिक भ्रष्ट साधुओं में बहुत से साधु पुन: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016033
Book TitleVardhaman Jivan kosha Part 2
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1984
Total Pages392
LanguageHindi
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy