SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ वर्धमान जीवन-कोश व्याधिभिश्चान्यदा प्रस्तोऽसंयमीति स साध भिः । अपाल्यमानो ग्लानः सन्मनस्येवं व्यचिन्तयत् ।। ६१ ।। अहो अमी साधवो धिङ निर्दाक्षिण्याः कृपोज्झिताः । स्वार्थमात्रोद्यता लोकव्यवहारपराङ्मुखाः ।। ६२ ।। यन्मां परिचितं स्निग्धमप्येकगुरुदीक्षितम् । विनीतमपि नेक्षन्ते दुरेऽस्तु मम पालनम् ॥ ६३ ।। पद्वादुश्चिन्तितं मेदो यदमी स्वतनोरपि . परिचर्यां न कुर्वन्ति भ्रष्टस्य तु कथं मम ।। ६४ ।। अनेन व्याधिना मुक्तस्तत् स्वस्थ प्रतिचारकम् । कञ्चिच्छिष्यं करिष्यामि स्वलिङ्ग नामुनैव हि ॥ ६५ ।। एवंध्यायन विधिवशान्मरोचिरभवत् पटुः । अन्यदा मिलितश्चास्य कपिलः कुलपुत्रकः ।। ६६ ॥ धर्मार्थी ज्ञापितस्तेन कपिलो धर्मपाहतम् । कि स्वयं न करोषीति सोऽच्छि कपिलेन च ।। ६७ ।। मरीचिवदद्धर्म नैनं कर्तु महं क्षमः । कपिलोऽयब्रवीत् किं त्वन्मार्गे धर्मो न विद्यते ॥ ६८ ।। जिनधर्मालसं ज्ञात्वा शिष्यमिच्छन स तं जगौ । मार्गे जैनेऽपि धर्मोऽसि मम मार्गेऽपि विद्यते ।। ६६ ॥ तच्छिष्यः कपिलोऽथाभून्मिथ्याधर्मोपदेशनात् । मरीचिरप्यब्धिकोटिकोटीसंसारमार्जयत् ॥ ७० ।। मरीचिस्तदनालोच्य विहितानशनो मृतः । ब्रह्मलोके दशोदन्वत्प्रमितायुः सुरोऽभवत् ।। ७१ ।। -त्रिशलाका०पर्व १०/सर्ग १ गेलन्ने पडियरणं कविला ! इत्थंपि इयंपि ॥ ४३७ ।। --आव. निगा ४३७ मलय टीका-अन्यदा स ग्लानः संवृत्तः साधवोऽप्यसंयतत्वान्न प्रतिजाप्रति, स चिन्तयति निष्ठितार्थाः खल्वेते, नासंयतस्य कुर्वन्ति, नापि ममैतान कारयितु युज्यते, तस्मात्कंचन प्रतिजागरक दीक्षयामीति अपगत रोगस्य च कपिलो नाम राजपुत्रो धर्मशुश्रूषया तदन्तिकमागतइति, कथिते साधुधर्मे स आह-यद्ययं मार्ग किमिति भवतंतदङ्गीकृतं ? मरीचिराह-पापोऽहं 'लोए इंदिये' त्यादि विभाषा पूर्ववत् कपिलोऽपि कर्मोदयात् साधुधानभिमुख' खल्वाह-तथापि कि भवदर्शने नास्त्येव धर्म इ ते ? मरीचिरपि प्रचुरका खल्वयं न तीर्थकरोक्त प्रतिपद्यते, वरं मे सहायः संवृत्तइति सच साह–'कपिला एत्याप' त्ति अपि शब्दस्यैवकारार्थत्वान्निरूपचरितः खल्वत्र व साधुमार्ग, 'इ.इं पि' त्ति स्वल्पस्त्वत्रापि विद्यतइति गाथार्थः । सह्य वमाकर्ण्य तत्सकाश एवं प्रजितः, मरीचिनाऽप्येनेन दुर्वचनेन संसारोऽभिनिवर्तितः श्री ऋषभदेव स्वामी के परिनिर्वाण के पश्चात् भो साधुओं के साथ बिहार करता हुआ मरीचि भव्यजनों प्रतिबोधित कर साधुओं के पास भेजा करता था। एक समय मरीचि व्याधि ग्रस्त हुआ। उस समय-"यह मो नहीं है - ऐसा धारकर अन्य साधुगण उसकी आश्वासन नहीं की। फलस्वरूप ग्लानिको प्राप्त होकर मरीचि ने Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016033
Book TitleVardhaman Jivan kosha Part 2
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1984
Total Pages392
LanguageHindi
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy