SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ वर्धमान जीवन कोश देहल्यन्तः स्थितेकांघ्रिर्बहिः क्षिप्ताऽपरांघ्रिका । गृहात् प्रतिनिवृत्तेषु सर्वभिक्षाचरेषु च ॥४८॥ यदि मे शूर्वकोणेन कुल्माषान् संप्रदास्यति । चिरेणापि तदेवाऽहं पारयिष्यामि नान्यथा ॥४८१।। गृहीत्वाऽलक्ष्यमाणाभिग्रहं प्रतिदिनं प्रभुः । उच्चावचेषु गेहेषु भ्रमति स्म यथाक्षणम् ॥४८२|| अभिग्रहवशादभिक्षा दीयमानामगृति । स्वामिनि प्रत्यहं पौरास्ताम्यन्ति स्मात्मनिन्दिनः ।।४८३।। अनात्तभिक्षः स्वाम्येवं द्वाविंशतिपरिषहीम् । सहमानोऽनयन्मासांश्चतुरः प्रहरानिव ॥४८४ । -त्रिशलाका० पर्व ५०/सर्ग ४ (ग) ताहे नंदाए घरमणुप विट्ठो, तोए सामिणो परेण आवरेण भिकावा निणिया, सामीनिग्गतो, सो अद्धिति पंकया, ताहे दासीतो भणति-एस देवजगो दिवसे दिवस एत्थएइ, ताहे ताए नायं-नूणं भयवतो अमिग्गहो कोइ, ततो निरायं चेव अद्धिती जाया, सुगुत्तो अमच्चो आगओ, ताहे सो भणइ -किं अद्धितिं करेसि ? तीए कहियं, भणइ य किं अम्हं अमच्चत्तणेणं ? एच्चिरं कालं सामी भिक्खं नलहइ ? किं वा तेणं विन्नाणेणजइ एयं अभिरगहं न याणसि ?, तेण आसासिय, कल्ले दिवसे जहा भिकावं लभड तहा करेमि, एयाए कहाए वट्टमाणीए विजया णाम पडिहारी मियावतीए भणि या सा केणइ कारणेण आगया, सा तं उल्लावं सोऊण मियावतीए साहेइ, मियावईवि तं सोऊणमहया दुक्खेण अभिभूया, माचेडगस्स धूया, अतीव अद्धितिं पंकया, राया य आगनो पुच्छति, भणड -किं तुन्झ रज्जेण मए वा ?, अज्ज किर चउत्थो मासो सामिस्स हिंडंतस्स भिक्वाभिग्गहो न नज्जइ, न वा जाणमि एत्थं विहरतं, तेण आमासिया, तहकरेमि जहा कल्ले लभड, त हे सुगत्तं अमचं सद्दावेड अंबाडेइ य जहा तुमं आगयं सामिं न याणसि ? अज्ज किर चउत्थो मामो हिंडंतस्स, ताहे तच्चावादी सद्दावितो, सो पुच्छितो सयाणिएण-तुझं धम्मसत्थे सव्वपामंडाण आयाग आगया ते तुमं साह, इमोवि अमच्चो भणितो तुमंपि बुद्धिबलितोतासाह, ते भणंति-बहवे अभिग्गहा, न नज्जइ कोऽभिप्याओ ?. दव्वजुत्तो खित्तजुत्तो कालजुत्तो भावजुत्तो सत्तपिंडेसण तो मत्त पाणेसणाओ, ताहे रण्णा सव्वत्थसंदिट्ठा पाणेपणा भत्तेसणाओ य, लोगेणवि परलोग खिणा कयातो, सामी आगतो, न य तेहिं पगारे हिं गेण्हइ । वं तावइयं ।।। --आव० निगा ५१८-टीका में उद्धृत (घ भिक्षार्थमन्यदा स्वामी सुगुमामात्यवेश्मनि । प्रविवेश ददृशे च दृरादपि च नन्दया ।।४।। अयमहन्महावीरो दिष्ट्या मद्गृहमागतः । इति ब्रुवाणाऽभ्युत्तस्थौ नन्दाऽऽनन्देनपूरिता॥४८६।। कल्पनीयानि भोज्यानि साऽभज्ञा समुपानयत् । स्वाम्यप्यभिग्रहवशात्तान्यनादाय निर्ययौ ॥४७॥ धिगहं मन्दभाग्याऽस्मि न पूर्णो मे मनोरथः । इति खेदं दशरोच्च न्दा मन्दमनाः सती ॥४८ नां सखेदां च दाम्यूचे देवार्योऽयं दिने दिने । अनात्तभिक्षो निर्याति खल्वयैव निर्गतः । ४८६।। एवमाकर्ण्य नन्दाऽपि बुबुधे यद्भिग्रहः । विशिष्टः कोऽपि तन्नोपादत्तेऽसौ प्रासुकान्यपि ॥४६॥ स्वामिनोऽभिग्रहो शेयः कथंन्विनि विचिन्तया । निरानन्देव नन्दाऽस्थात् सुगुप्तस्तां ददर्श चा४६१॥ सुगप्तस्तामुवाचैवं किमुद्विग्नेव लक्ष्यसे । खंडिताऽऽज्ञाऽसि किं केनाप्यपराद्धं मयाऽथवा । ४६२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016033
Book TitleVardhaman Jivan kosha Part 2
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1984
Total Pages392
LanguageHindi
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy