________________
२३८
वर्धमान जीवन-कोश सो पक्खंतरमेगं पि जाइजइ मे तओ मि तस्सेव ।
सीसत्तं हुज्ज गओ वुत्तुं पत्तो जिणसगासं ॥१२८।। भा० मलय टीका- को जानाति तायदिन्द्रभूतिस्तेन कथमपि निजितः ? मम पुनरेकमपि पक्षान्तरं-पक्षविशेष
स यदि याति, किमुक्तं भवति ?-मद्विहितस्य सेहेतूदाहरणस्य पक्षविशेषस्य यद्युत्तरप्रदानेन कथमपि पारं गच्छति ततो मीति वाक्यालङ्कारे तस्यैव श्रमणस्य शिष्यत्वेन गतोऽहं भवेयमिति उक्त्वा प्राप्तो जिनस्य-भगवतो महावीरस्य सकाशं-समीपम् । ततः किमित्याह
आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केण । नामेण य गोत्तेण य सव्वन्नूसव्वदरिसीण ॥६०३।। हे अग्निभूति गोयम ! सागयमुत्ते जिणेण चिंतेइ । नामंपि मे वियाणइ, अहवा को मं न याणाइ ॥१२६भा०। जइ वा हिययगयं मे संसय मन्नेज्ज अहव छिंदिज्जा । तो होज विम्हओ मे इय चिंतेतो पुणो भणितो ॥१३०.।
(इदं गाथात्रयमपि पूर्ववदेव ।।) मलय टीका-xxx । हे अग्निभूति ! गौतम ! स्वागतमिति जिनेनोक्ते स चिन्तयति-अहोनामापि
मे विजानाति, अथवा सर्वत्र प्रसिद्धोऽहं को मां न जानाति। यदि मे हृद्गतं संशयं मन्येत-जानीयात् , अथवा छिन्द्यात्-अपनयेत् , ततो मे विस्मयो भवेत्-भविष्यति इति चिन्तयन् पुनरपि भगवता भणितः। किं भणित इत्याह
किं मन्ये अत्थिकम्मं उयाहु नत्थित्ति संसओ तुझं ।
वेयपयाण य अत्थं न याणसी तेसिमो अत्थो॥६०४॥ मलय टीका- हे अग्निभूते ! गौतम ! त्वमेतत् मन्यसे-चिन्तयसि, यदुत कम-ज्ञानावरणीयादि
किमस्ति उत तास्तिति ? नन्वयमनुचितस्तव संशयः, यतोऽयं संशयस्तव विरुद्धवेदपदश्रुतिनिबन्धनः, x x x यदा कमर हितस्याप्यात्मनः शरीरकरणेच्छोपजायते तदा शरीरमारभते, आत्मनः आत्मनसकलशक्तिसमन्वितत्वात् , अत एव मुक्तात्मनो न भूयः शरीरित्वप्रसङ्गः, शरीरकरणेच्छाया एवाभावात् , तदप्यश्लील, शुद्धस्यसतो रागद्वेष
रहिततया शरीरकरणेच्छाया एवाप्रवृत्तः, मुक्तात्मवत् । x x x ।
तस्मात्कार्मणशरीरपूर्वकं बालशरीरमिति सिद्धकर्म. अन्यथा प्रतिनियत देशस्थानगर्भप्राप्तिनरपश्वादिरूपेण वैचित्र्यं वा नोपपत्तिमत् , नियामकाभावात् , उक्तं च
आत्मत्वेनाविशिष्टस्य, वैचित्र्यं तस्य यद्वशात् । नरादिरूपं तच्चित्रमदृष्टं कर्मसंज्ञकम् ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org