SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ वर्धमान जीवन-कोश २० सोऊण कीरमाणिं महिमं देवेहिं जिणवरिंदस्स । अह एइ अहंमाणी अमरिसिओ इंदभूइत्ति ।।५६८।। मलप टीका-श्रुत्वा-जनपरम्परात आकर्ण्य, पाठान्तस्तो। दृष्ट्वा वा, महिमां-पूजा-देवैः क्रियमाणां जिनवरेन्द्रस्य भगवतो वर्द्धमानस्वामिनः, अथास्मिन् प्रस्ताव एति - आगच्छति भगवत्समीपम, अहमेव विद्वानिति मानोऽस्येति अहंमानी अमर्षितोऽमर्पो-मत्सरविशेषः स सजातोऽस्य सोऽमर्षितः, मयि सति कोऽन्यः सर्वज्ञ इत्यपनयाम्यद्य सर्वज्ञवादमित्यादिसंकल्पकलुषितान्तरात्मा, कोऽसावित्याह-इन्द्रभूतिरिति नाम्ना प्रथितः, स भगवत्समीपं प्राप्य भगवन्तं च चतुस्त्रिंशदतिशयसमन्वितः देवसुरनरेश्पर परिवृतं दृष्ट्वा साशङ्कस्तदप्रतस्तस्थौ। -आव० निगा ५६८ मुत्तूण मम लोगो, किं वच्चइ एरु तस्स पामूले ? अन्नोऽवि जाणइ मए ठिअम्मि कत्तुच्चियं एयं ? ॥१२०॥ मलय टीका-मां सकलशास्त्रपारगं मुक्त्वा किमेष लोकस्तस्य पादमूलं व्रजति ? न चासौ मदपेक्षया किमपि जानाति, तथाहि-मयि प्रतिवादिनि स्थितेऽन्योऽपि किमपि जानातीति कौतस्त्यमेतत् ? न चेतत्संभवतीति भावः । पुनरप्याहः - वञ्चिन्न व मुक्खजणो देवा कहऽणेण विम्हयं नीया ? वंदंति संथुणंति अ जेणं सवनुबुद्धीए ॥१२॥ मलय टीका-व्रजेद्धा तत्पादमूलं मूर्खजनो, मूर्खतया युक्तायुक्तविवेकविकलत्वात् , देवास्तु कथमनेन विस्मयं नीताः ? येन विस्मयनयनेन सर्वज्ञबुद्घया तं वन्दन्ते संस्तुबन्ति च । अहवा जारिसओ च्चिय सो नाणी तारिस्सा सुरातेऽवि । अणुसरिसो संजोगो गामनडाणं व मुक्खाणं ॥१२।२। मलय टीका-अथवा यादृश एव स ज्ञानी तेऽपि सुरास्तादृशा एव, मूर्खा इत्यर्थः। ततोऽनुसदृशं-अनुरूपः संयोगस्तस्य ज्ञानिनः एतेषां च देवानां, कयोरवेत्याह-ग्रामनटयोरिव मूर्खयोः, यथा ग्रामो मूर्यो नटोऽपि च तथाविधविद्याविकलत्वात् मूर्ख इति परस्परं तयोः संयोगोऽनुरूपः, एवमेषोऽपीति। काउं हयप्पयावं पुरतो देवाण दाणवाणं च। नासेहं नीसेसं खणेण सव्वन्नुवायं से ॥१२३।। मलय टीका- देवानां दानवानां च पुरतः - अग्रे तथाविधप्रश्नजालैहतप्रतापं कृत्वा क्षणेन-क्षणमात्रेण 'से' तस्य सर्वज्ञवादं निःशेषमहं नाशयामि । इअ वुत्तूर्ण पत्तो दटुं तेलुक्कपरिवुडं वीरं। चउतीसाइसयनिहिं स संकिओ चिट्ठिओ पुरओ ॥१२४|| मलय टीका- इति पूर्वोक्तमुक्त्वा प्राप्तो भगवत्समीपं, दृष्ट्वा च भगवन्तं वीरं त्रैलोक्यपरिवृत्तं चतुर्विंशदतिशयनिधिः स शङ्कितः पुरतोऽवस्थितः॥ अत्रान्तरे -आव० भाष्य गा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016033
Book TitleVardhaman Jivan kosha Part 2
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1984
Total Pages392
LanguageHindi
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy