________________
वर्धमान जीवन-कोश नन्दन राजा छत्तम्गाए पणवीसाउ सयसहस्सा ।।
-आव० निगा ४४६ उत्तराध टीका-सर्वार्थसिद्धान्च्युत्वा ( महाशुक्र कल्पात् ) छत्रायां नगर्या जितशत्र नृपतेर्भद्रादेव्या जो नामकुमार उत्पन्न इति, पञ्चविंशतिवर्षशतसहस्राण्यायुष्कमासिदिति । तत्र च बाल एव विकार, चतुर्विशतिवर्षशतसहस्त्राणि राज्यं कृत्वा ततःज पुट्टिले सयसहस्स सव्वस्थ मासभत्तेणं । -आव० निगा ४५० पूर्वाध टीका-राज्यं विहाय प्रव्रज्यां कृतवान् 'पोहले ति प्रोष्टिलाचार्यान्तिके, 'सयसहस्स' त्ति तसहस्त्र यावदिति, कथं-सर्वत्र मासभक्त ने' ति अनवरतमासोपवासेनति, अस्मिन् भवे तिभिः कारणैस्तीर्थकरनामगोत्र कर्मनिकाचयित्वा मासिकयासँल्लेखनयाऽस्मानं क्षपयित्वा। भक्तानि विहाय आलोचितप्रतिक्रांती मृत्वा + + + । घ्युत्वेह भरते छत्रायां पुर्यां जितशत्रु तः । भद्रादेव्यां सोऽजनिष्ट नन्दनो नाम नन्दनः ।। २१७ ।। +
+ ज्यस्योद्यौवनं राज्ये जितशत्र महीपतिः। संसारवासनिविण्णः परिव्रज्यामुपाददे ।। २१८ ।। जाना हृदयानन्दो नन्दनोऽपि वसुन्धराम् । यथाविधि शशासैना पाकशासनशासनः ।। २१६ ।।
सत्यब्दलची जन्मतोऽतीत्य नन्दनः। विरक्तः पोट्टिलाचार्यसमीपे व्रतमाददे ।। २२० ॥ पोपवासैः सततैः श्रामण्यं सप्रकर्षयन्। व्यहार्षीद् गुरुणा साधं प्रामाकरपुरादिषु ॥ २२१ ।। भ्यामपध्यानाभ्यां बंधनाभ्यां च वर्जितः । त्रिभिर्द डेगौरवैश्च शल्यश्च रहितः सदा ॥ २२२ ।।
चतुष्कषायश्चतुःसंज्ञा विवर्जितः। चतुर्विकथारहितश्चतुर्धर्मपरायणः ।। २२३ ।। वरुपसगैरपरिस्खलितोद्यमः । व्रतेषु पंचसूद्युक्तो द्वषो कामेषु पंचसु ॥ २२४ ।। प्रकारस्वाध्यायप्रसक्तः प्रतिवासरम् । बिभ्राणः समितीः पंचजेता पंचेन्द्रियाणि च ।। २२५ ।। ... जीवनिकायनाता सप्तभोस्थानवर्जितः। विमुक्ताष्टमदस्थानः स नवब्रह्मगुप्तिकः ।। २२६ ।। शविध धर्म सम्यगेकादशांगभृत् । तपो द्वादशधा कुर्वन् द्वादशप्रतिमारुचिः ॥ २२७ ।। महामपि सहिष्ण : परीषहपरंपराम् । निरीहो नन्दनमुनिर्वषला' तपोकरोत् ।। २२८ ।।
भक्त्यादिभिः स्थानविंशत्यापि महातपा । दुरर्जमजेयामास तीर्थकृन्नामकर्म तः ॥ २२६ ॥ निष्कलंक श्रामण्यं चरित्वा मूलतोऽपिहि। आयुःपर्यन्तसमये व्यधादाराधनामिति ॥ २३० ॥
-त्रिशलाका० पर्व १० । सग १
कर्मगह णां जन्तुक्षमणां भावनापि। चतुःशरणं च नमस्कारं चानशन तथा । २६६ ॥
माराधनां षोढा स कृत्वा नन्दनो मुनिः । धर्माचार्यानक्षमयत् साधन साध्वीश्च सर्वतः ।। २६७ ॥ टिदिणांन्यनशन पालयित्वा समाहितः : पंचविंशत्यब्दलक्षपूर्णायुः सोऽममो मृतः । २६८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org