SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ५४ बर्धमान जीवन कोश बल - वीर - लच्छि णय संजुओ वि सुर करिवर कर जुवराउण णिय पित्ति रत्ति यहो आण लंघेविणु विरइय - - - Jain Education International दोहर-भुवोवि । अप-ठाण । वड्डमा च० संधि ३ / कड ५ घन्ता - मगहे सरजुत्त देह - विउत्तु सोलह जलहि समाउ | महक्क सतेउ जाउ देउ सो सुंदरयर काउ ।। ८६ ।। वड्डूमाणच संधि ३ । कड १७ (ज) ततोऽवतीयं देशेऽस्मिन् मगधाख्ये पुरोत्तमे । जातो राजागृहे विश्वभूतिनाममहीपतेः ॥ ८६ ।। जैन्याश्च तनयो विश्वनन्दी विख्यातपौरुषः । विश्वभूतिमहीभतु रनुजातो महोदयः || ८७ || विशाखभूतिरेतस्य लक्ष्मणायामभूद् विधीः । पुत्रो विशाख नन्दाख्यस्ते सर्वे सुखमास्थिताः ॥ ८८ ॥ अथाऽन्यदा कुमारोऽसौ विश्वनन्दी मनोहरे । निजोद्याने समं स्वाभिर्देवोभिः क्रीडयास्थितः ।। ६२ ।। विशाखनन्दस्तं दृष्ट्वा तदुद्यानं मनोहरम् स्वीकतु मतिमादाय गत्वा स्वपितृसंनिधिम् ॥ ६३ ॥ मह्यं मनोहरोद्यानं दीयतां भवतान्यथा । कुर्यां देशपरित्यागमहमित्यभ्यधादसौ ॥ ६४ ॥ सत्सु "सवपि भोगेषु विरुद्ध विषयप्रियः । भवेद्भाविभवे भूयो भविष्यदुःखभारधृत् ॥ ६५ ॥ श्रुत्वा तद्वचनं चित्तेनिधाय स्नेहनिर्भरः । कियत्तत्तं ददामीति संतोष्य तनुजंनिजम् ॥ ६६ ॥ विश्वनन्दिनमाहूय राज्यभारस्त्वयाधुना । गुह्यतामहमाक्रम्य प्रत्यन्तप्रतिभूभृतः ॥ ६७ ॥ कृत्वा तज्जनितक्षोभप्रशान्ति गणितैर्दिनैः । प्रत्येष्यामीति सोऽवोचच्छ त्वा तत्प्रत्युवाच तम् ॥६८॥ पूज्यपाद स्वयत्रैव निश्चिन्तमुपविश्यताम् । गत्वाहमेव तं प्रैषं करोमीतिसुत्तोत्तमः ॥ ६६ ॥ राज्यमस्यैव मे स्नेहाद् भ्रात्राऽदायित्यतर्कयन् । वनार्थमतिसंधित्सुरभूतं धिग्दुराशयम् ॥ १०० ॥ ततः स्वानुमते तस्मिन् स्वाबलेन समं रिपून् । निर्जंतु विहितोद्योगं गते विक्रमशालिनि ॥ १०१ ॥ वनं विशाखनन्दाय स्नेहादन्यायकांङ क्षिणे । विशाखभूतिरुल्लङध्य क्रमं गतमतिर्ददौ ।। १०२ ।। विश्वनन्दो तदाकर्ण्य सद्यः क्रोधाग्निदोपितः । पश्य मामतिसंघाय प्रत्यन्तनृपतीन् प्रति ॥ १०३ ॥ प्रहित्यमद्वनं दत्तं पितृव्येनात्मसूनवे । देहीति वचनान्नाह किं ददामि कियद्वनम् ॥ १०४ ॥ विदधात्यस्य दुश्चेष्टा मम सौजन्यभब्जनम् । इतिमत्रा निवृत्तयसौ हन्तु ं स्ववनहारिणम् ॥ १०५ ॥ प्रारब्धवान् भयाद्गत्वा स कपित्थमहीरुहम् । कृत्वावृतिं स्थितः स्फीतं कुमारोऽपि महीरुहम् ॥ ११६।। - उत्तपु० पर्व ७४ इसी मगधदेश में और इसी राजगृह नगर में विश्वभूति नाम का राजा राज्य करता था । उसकी जैनी नाम की वल्लभा रानी थी। उन दोनों के वह देवस्वगं से आकर विश्वनन्दी नाम का पुत्र उत्पन्न हुआ। वह प्रसिद्ध पुरुषार्थं वाला, दक्ष एवं पवित्र लक्षणों से भूषित था । fareभूति महीपति के अतिप्यारा विशाखभूति नाम का छोटा भाई था । उसकी लक्ष्मणा नाम की प्रिया थी । उन दोनों के कुबुद्धि वाला विशाखनन्द नाम का एक पुत्र हुआ । For Private & Personal Use Only www.jainelibrary.org
SR No.016033
Book TitleVardhaman Jivan kosha Part 2
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1984
Total Pages392
LanguageHindi
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy