SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ पुद्गल-कोश २५३ केवइयं कालं ० ( अंतरं होइ ? ) एवं चेव जहा देसेयस्स। निरेयस्स केवइयं० ( कालं अंतरं होइ ? ) सट्ठाणंतरं पडुच्च जहण्णेणं एक्कं समयं, उक्कोसेणं आवलियाए असंखेज्जइभागं, परट्ठाणतरं पडुच्च जहन्नेणं एवक समयं, उक्कोसेणं अणंत कालं । एवं जाव-अणंतपएसियस्स। परमाणुपोग्गलाणं भंते ! सव्वेयाण केवइयं कालं अंतर होइ ? नत्थि अंतरं । निरेयाणं केवइयं ( कालं अंत होइ ? ) नत्थि अंतरं । दुपएसिया णं भंते ! खंधाणं देसेयाणं केवइयं कालं० ( अंतरं होइ ? ) नत्थि अंतरं। सव्वेयाणं केवइयं कालं. ( अंतरं होइ ? ) नत्थि अंतरं । निरेयाणं केवइयं काल० ( अंतरं होइ ? ) नथि अंतरं। एवं जावअणंतपएसियाणं । -भग० श २५ । उ ४ । सू ११५ से १ २४ । पृ० ८७०-१ (घ) अणंत कालमुक्कोसं एगं समयं जहन्नयं । अजीवाण य रूवीणं अंतरेयं वियाहियं ॥ - उत्त० अ ३६ । गा १४ । पृ० १०५० लवटीका अजीवानां रूपिणां पुद्गलानां स्कंध-देश-प्रदेश-परमाणूनां अंतरं-विवक्षितक्षेत्रावस्थिते प्रच्युतानां ( पुनस्तात् क्षेत्राप्राप्तेर्व्यवधानं ) अंतरं उत्कृष्टं अनंतकालं भवति ; जघन्यकं एकसमयं यावद् भवति । इदं अन्तरं तीर्थकरेाख्यातं पुद्गलानां हि विवक्षित क्षेत्रावस्थितितः प्रच्युतानां कदाचित्समयावलिकादि । संख्यानकालतो वा पल्योपमादेर्यावदनमन्तकालादपितत् क्षेत्रावस्थितिः संभवतीति भावः । (१) परमाणुत्व की अपेक्षा ___एक परमाणु अपना परमाणु रूप छोड़कर स्कंध का प्रदेश बनकर पुनः परमाणु रूप को प्राप्त हो, इसके मध्य का काल स्कंध सम्बन्धकाल कहलाता है, यह जघन्य एक समय का, उत्कृष्ट असंख्यात काल का होता है अत: परमाणु का अन्तर काल जघन्य एक समय, उत्कृष्ट असंख्यात काल का होता है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016030
Book TitlePudgal kosha Part 1
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1999
Total Pages790
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy