SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ २३६ पुद्गल-कोश जहा परमाणुपोग्गले तिप्पएसियं फुसाविओ एवं फसावेयवो जावअणंतपएसिओ। दुप्पएसिए णं भंते ! खंधे परमाणुपोग्गवं फुसमाणे पुच्छा ! तइयनवमेहिं फुसइ, दुप्पएसिओ दुप्पएसियं फुसमाणो पढम-तइय-सत्तमनवमेहि फुसइ, दुप्पएसिओ तिप्पएसियं फुसमाणो आइल्लएहि य, पच्छिल्लएहि य तिहिं फुसइ, मज्झिमहि तिहिं विपडिसे हेयत्वं, दुप्पएसिओ जहा तिप्पएसियं फुसाविओ एवं फुसावेअन्वो जाव अणंतपएसियं । तिपएसिए णं भंते ! खंधे परमाणुपोग्गलं फुसमाणे पुच्छा ? तइयछट्ठ-नवमेहि फुसइ, तिपएसिओ दुपएसियं फुसमाणो पढमएणं, तइएणं, चउत्थ-छट्ठ-सत्तम-नवमेहि फुसइ, तिपएसिओ तिपएसि फुसमाणो सव्वेसु वि ठाणेसु फुसइ। जहा तिपएसिओ तिपएसि फुसाविओ एवं तिप्पएसिओ जाव-अणंतपएसिएणं संजोएयव्वो। जहा तिपएसिओ एवं जाव-अणंतपएसिओ माणिअन्वो। -भग० श ५ । उ ७ । सू १३, १४, १५ । पृ० ४८३-८४ टोका-'परमाणुपोग्गले णं भंते !' इत्यादि, कि देसेणं देसं' इत्यादयो नव विकल्पाः , तत्र देशेन स्वकीयेन, देशं तदीयं स्पृशति, देशेन इत्यनेन देशम्, देशान्, सर्वम् इत्येवंशब्दत्रयपरेण त्रयः, एवं देशरित्यनेन देशम्, देशान् [ सर्वम्-३ ] सर्वेण इत्यनेन च त्रय एवेति । स्थापना १–देशेन देवम् ; ४–देशः देशम् ; ७–सर्वेण देशम् । २-देशेन देशान् ; ५-देशः देशान् ; ८-सर्वेण देशान् । ३-देशेन सर्वम् ! ६–देशः सर्वम् ९-सवेण सर्वम् । अन च 'सर्वेण सर्वम्' इत्येक एव घटते, परमाणोनिरंशत्वेन शेषाणाम् असंभवात्, ननु यदि 'सर्वेण सर्व स्पृशति' इत्युच्यते तदा परमाण्वोः एकत्वाऽऽपत्तेः कथमपरापरपरमाणुयोगेन घटादिस्कंधनिवृत्तिरिति ? अनोच्यते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016030
Book TitlePudgal kosha Part 1
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1999
Total Pages790
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy