________________
२२२
पुद्गल-कोश (च) ओगाढगाढणिचिदो पोग्गलकाहिं सव्वदो लोगो।
सुहुमेहिं बादरेहि य गंताणतेहिं विविहेहि ॥
- पंच० गा ६४
(छ) (पोग्गलस्थिकाए) खेत्तओ लोयप्पमाणमेत्ते।
-भग० श २ । उ १० । सू ५७ । पृ० ३३४ (ज) जौवाजीवा द्रव्यमिति षट्विधं भवति लोकपुरुषोऽयम् ।।
-प्रशम० श्लो० २१०
टीका -जीवा अजीवा धर्माधर्माकाशपुद्गला; कालश्च षड्द्रव्याणि xxx। अत्र च जीवादीनां द्रव्याणम्माधारभतं यत्क्षेत्रं तल्लोक शब्दाभिधेयं लोकपुरुष इत्युक्तम् ।
(झ) लोगस्स णं भंते ! पुरच्छिमिल्ले चरिमंते कि जीवा, जीवदेसा, जीवपएसा, अजीवा, अजीवदेसा, अजीवपएसा?x x x एवं जहा दसमसए अग्गेयो दिसा तहेव x x x। लोगस्स णं भंते ! दाहिणिल्ले चरिमंते कि जीवा? एवं चेव, एवं पच्चच्छिमिल्ले वि, उत्तरिल्ले वि। लोगस्स णं भंते ! उवरिल्ले चरिमंते कि जीवा-पुच्छा x x x। अजीवा जहा दसमसए तमाए तहेव निरवसेसं । लोगस्स णं भंते ! हेटिल्ले चरिमंते कि जीवापुच्छा x x x। अजीवा जहेव उवरिल्ले चरिमंते तहेव । इमीसे णं भंते ! रयणप्पभाए पुढवीए पुरच्छिमिल्ले चरिमते कि जीवा पुच्छाxxx। एवं जहेव लोगस्स तहेव चत्तारि वि चरिमंता जाव-उत्तरिल्ले, उवरिल्ले तहेव, जहा दसमसए विमला दिसा तहेव निरवसेसं। हेटिल्ले चरिमंते जहेव लोगस्स हेट्ठिल्ले चरिमंते तहेव x x x। एवं जहा रयणप्पभाए चत्तारि चरमंता भणिया एवं सक्करप्पभाए वि, उवरिम हेट्ठिल्ला जहा रयणप्पभाए हेटिल्ले। एवं जाव अहेसत्तमाए। एवं सोहम्मस्स वि जाव-अच्चुयस्स । गेविज्जविमाणाणं एवं चेव x x x। एवं जहा गेविज्जविमाणा तहा अणुतरविमाणा वि, ईसिपब्भारा वि ।
-भग० श १६ । उ ७ । सू १ से ६ । पृ० ७५१-५२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org