SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ १५० पुद्गल-कोश जिभिदिए-फासिदिए-मणजोग-वययोग-कायजोग-आणापाणूणं च गहणं पवत्तति, गहणलक्खणे णं पोग्गलत्यिकाए। -- भग• श १३ । उ ४ । मू १८ (ख) जीवदव्वाणं भंते ! अजीवदव्वा परिभोगत्ताए हब्वमागच्छंति, अजीवदव्वाणं जीवदव्वा परिभोगत्ताए हव्वमागच्छंति ? गोयमा! जीवदव्वाणं अजीवदव्वा परिभोगताए हव्वमागच्छंति, नो अजीवदव्वाणं जीवदव्वा परिभोगत्ताए हव्वमागच्छति । से केण?णं भंते ! एवं वुच्चइ जाव–'हव्वमागच्छंति' ? गोयमा! जीवदव्वा णं अजीवदव्वे परियादियंति, अजीवदवे परियादिइत्ता ओरालियं वेउव्वियं आहारगं तेयमं कम्मगं, सोई दियं जाव –फासिदियं, मणजोगं, वइजोगं, कायजोगं, आणापाणुत्तं च निव्वत्तयंति, से तेण?णं जाव– 'हव्वमागच्छति' । नेरइयाणं भंते ! अजीवदव्वा परिभोगत्ताए हव्वमागच्छंति, अजीवबव्वाणं नेरइया परिभोगत्ताए हव्वमागच्छति ? गोयमा ! नेरइयाण अजीवदव्वा जाव हन्धमागच्छति, नो अजीवदवाणं नेरइया हव्वमागच्छति । से केण?णं भंते ! एवं वुच्चइ-जाव-'हव्वमागच्छति ? गोयमा ! नेरइया अजीवदव्वे परियादियंति, अजीवदव्वे परियादिइत्ता वेउवियतेयग-कम्मगं, सोई दियं जाव फासिदियं मणजोगं, वयजोगं, कायजोगं, आणापाणुत्तं च निव्व तयंति, से तेण?णं गोयमा ! एवं वुच्चइ-एवं जाव वेमाणिया। नवरं सरीरइदिय-जोगा भाणियव्वा जस्स जे अत्थि। -भग० श २५ । उ २ । सू ४, ५ (ग) पोग्गलत्थिकाए णं भंते ! x x x। गुणओ गहणगुणे। -ठाण० स्था ५ । उ ३ । सू ४४१ -भग० श २ । उ १० । सू ५७ (घ) पोग्गलस्थिकायो गहणलक्खणो। -सूय० श्रु १ । अ ९ । चू० । सू १०१ पुद्गल ग्रहण गुणवाला है अर्थात् पुद्गल का ग्रहण होता है। पुद्गल का ग्रहण जीवद्रव्य के द्वारा होता है। अन्य अजीव द्रव्यों के द्वारा नहीं होता है। पुद्गल जीवद्रव्य को ग्रहण नहीं करता है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016030
Book TitlePudgal kosha Part 1
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1999
Total Pages790
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy