SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ १२० पुद्गल-कोश आदि गुणों में कुछ गुणों की स्थिति रहती है इसलिए द्रव्यस्थानायु से भावस्थानायु असंख्यातगुणी है ।।१५॥ ---परमाणु षट्त्रिंशिका '०९ नय और निक्षेप की अपेक्षा विवेचन '०९१ नय की अपेक्षा विवेचन (क) गुरुयं लहुयं उभयं नोभयमिति वावहारियनयस्स । दव्व, ले? दीवो वाऊ वोमं जहा संख ॥ निच्छयओ सव्वगुरुं सव्वलहं वा न विज्जए दव्वं । बायरमिह गुरुलहुयं अगुरुलहुं सेसयं सव्वं ॥ -विशेभा० गा ६५९-६ . टीका-इह यदुवं तिर्यग् वा प्रक्षिप्तमपि पुननिसर्गादधो निपतति तद् गुरु द्रव्यम्, यथा लेष्ट्वादि। यत्तु निसर्गत एवोर्ध्वगति द्रव्यं तल्लघु, यथा दीपकलिकादि। नाप्यधोगति स्वभावं, कि तहि ? स्वभावेनैव तियग्गतिधर्मकं तद् द्रव्यं गुरुलघु, यथा वाय्वादि । यत्पुनरू ऽधस्तिर्यग्गतिस्वभावानामेकतरस्वभावमपि न भवति, सर्वत्र वा गच्छति तद्गुरुलघु, यथा--- व्योमपरमाण्वादि । इति व्यावहारिकनयमतम् । निश्चयतस्तु-निश्चयनयमतेन, सवगुरु-एकान्तेन गुरुस्वभावं किमपि वस्तु नास्ति, गुरोरपि लेष्टवादेः परप्रयोगादूर्वादिगमनदर्शनात् । एकान्तेन लध्वपि नास्ति, अतिलघोरपि वाष्पादेः करताडनादिनाऽधोगमनादिदर्शनात् । तस्माद् नैकान्तेन गुरुलघु वा किमपि वस्त्वस्ति। अतो निश्चयनयस्येयं परिभाषा–यत् किमप्यत्र लोके औदारिकवर्गणादिकं भू-भूधरादिकं वा बादर वस्तु तत् सर्व गुरुलघु, शेषं तु भाषा-ऽऽनाऽपान-मनोवर्गणादिकं परमाणुद्व यणुक-व्योमादिकं च सर्व वस्त्वगुरुलध्विति । व्यवहार नया की अपेक्षा लेष्टु, दीपक, वायु, आकाश क्रमशः गुरु, लघु, गुरुलघु, अगुरुलघु द्रव्य हैं, निश्चयनय की अपेक्षा सर्वथा गुरु अथवा सर्वथा लघु द्रव्य ही नहीं है केवल स्थूल द्रव्य गुरुलघु है और शेष सर्व अगुरुलघु है । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016030
Book TitlePudgal kosha Part 1
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1999
Total Pages790
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy