SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ १०४ पुद्गल-कोश वर्धते, तदेव भावतः सप्रदेशेभ्यः कालतः सप्रदेशेषु हीयते। तथा यदेव कालाप्रदेशेभ्यो द्रव्याप्रदेशेषु सहस्रनयं वर्धते, तदेव कालसप्रदेशेभ्यो द्रव्यसप्रदेशेषु होयते। तथा यदेव द्रव्याप्रदेशेभ्यः क्षत्राप्रदेशेषु सहस्रपंचक वर्धते, तदेव द्रव्यसप्रदेशेभ्यः क्षेत्रसप्रदेशेषु हीयते। अहवा खेत्ताईण जं अप्पएसाण हायए कमसो। तं चिय खेत्ताईणं परिवड सप्पएसाणं ॥३०॥ अवरो-परप्पसिद्धा वुड्डी हाणी य होइ दोण्हं पि । अप्पएस-सप्पएसाणं पोग्गलाणं सलक्खणओ॥३१॥ ते चेव य ते चउहि वि, जमुवचरिज्जति पोग्गला दुविहा। तेण उ वुड्डी हाणी, तेसि अन्नोन्नसंसिद्धा ॥३२॥ अभयदेवसूरि टोका -चतुभिरिति भाव-कालादिभिः। उपचयन्ते इति विशेष्यन्ते। रत्नसिंहसूरि टीका-अथवा द्रव्यक्षेत्रादीनां यदप्रदेशानां हीयते, क्रमशस्तदेव सप्रदेशानां क्षेत्रादीनां परिवर्धत इति । अयमर्थः-क्षेत्राप्रदेशेभ्यो द्रव्याप्रदेशेषु पंच सहस्रा हीयन्ते। तत एव क्षेवतः सप्रदेशेभ्यो द्रव्यसप्रदेशेषु वर्धन्ते। तथा य एष द्रव्यतोऽप्रदेशेभ्यः कालाप्रदेशेषु त्रयः सहस्रा होयन्ते त एव द्रव्यसप्रदेशेभ्यः कालसप्रदेशेषु वर्धन्ते। तथा यदेक सहस्र कालाप्रदेशेभ्यो भावाप्रदेशेषु हीयते। तदेव कालसप्रदेशेभ्यो भावसप्रदेशेषु वर्धत इति । परस्परतोऽन्योन्यापेक्षया देकर्षेण सिद्धा प्रतिष्ठिता स्वलक्षणतः स्वस्वरूपतो वृद्धिर्हानिश्च भवति, द्वयोरपोति पुद्गलानां भावकालद्रव्यक्षेत्रविशिष्टानां क्रमोत्क्रमाभ्यां वृद्धिहानिमतामप्रदेशराशेः सप्रदेशराशेश्चेत्यर्थः: यस्मात्पुद्गला द्विविधाः सप्रदेशा अप्रदेशाश्चेत्यर्थः। उपचर्यन्ते विशिष्यन्ते चतुभिरपि भावकालादिभिः परमार्थतस्तु ते एव ते नान्ये । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016030
Book TitlePudgal kosha Part 1
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1999
Total Pages790
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy