SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ पुद्गल-कोश ४१ (११) परमाहोहिए णं भंते ! मणुस्से परमाणुपोग्गलं जं समयं जाणइ तं समयं पासइ, जं समयं पासइ तं समयं जाणइ ? णो इण? सम?। से केण?णं भंते ! एवं वुच्चइ ? परमाहोहिए णं मणुस्से परमाणुपोग्गलं जं समयं जाणइ, नो तं समयं पासइ, जं समयं पासइ, नो तं समयं जाणइ ? गोयमा ! सागारे से नाणे भवइ, अणगारे से दंसणे भवइ, से तेण?णं जाव नो तं समयं जाणइ एवं जाव अणंतपदेसियं । -भग० श १८ । उ ८ । प्र ११ । पृ० ७७७-८ (१२) केवली णं भंते ! मणुस्से परमाणुपोग्गलं जहा परमाहोहिए तहा केवलीवि। - भग० श १८ । उ ८ । प्र १२ । पृ. ७७८ (१३) परमाणुपोग्गले णं भंते ! असिधारं वा, खुरधारं वा ओगाहेज्जा? हंता, ओगाहेज्जा। से णं भंते ! तत्थ छिज्जेज्जा वा भिज्जेज्जा वा? गोयमा ! णो इण? सम8, णो खलु तत्थ सत्थ कमइ, एवं जाव असंखेज्जा पएसिओ।x x x एवं अगणिकायस्स मज्झमज्झेणं तहिं गवर, झियाएज्जं भाणियवं, एवं पुक्खलसंवट्टगस्स महामेहस्स मज्झमझेणं, तहि "उल्लेसिया" एवं गंगाए महाणईए पडिसोयं हव्वं आगच्छेज्जा, तहि विणिहायं आवज्जेज्ज उदगावत्तं वा उदगाबिंदु वा ओगाहेज्जा से णं तत्थ परियावज्जेज्जा। -भग० श ५ । उ ७ । प्र ५, ६, ८ । पृ० ४८३ (१४) दव परमाणू णं भंते ! कइविहे पन्नत्ते ? गोयमा ! चउविहे पन्नत्ते, तंजहा—अच्छेज्जे, अभेज्जे, अडझे, अगेज्झे। -भग० श २० । उ ५ । प्र १३ । पृ० ८०१ (१५) परमाणुपोग्गले णं भंते ! किं सअड्ड, समझ, सपएसे ; उदाहु अणड्ड, अमझे, अपएसे ? गोयमा ? अणड्ड, अमझे, अपएसे ; णो सअड्डे, णो समझे णो सपएसे। -भग० श ५ । उ ७ । प्र९ । पृ० ४८३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016030
Book TitlePudgal kosha Part 1
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1999
Total Pages790
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy