SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ ( ६६ ) •३ अभयदेवसूरि : (क) आत्मनि कर्म पुद्गलानाम् लेश्नात्-संश्लेषणात् लेश्या, योग परिणामश्चैताः, योगनिरोधे लेश्यानामभावात् , योगश्च शरीरनामकर्मपरिणति विशेषः। -भग० श २ । उ २ । प्र६८ की टीका (ख) इयं ( लेश्या ) च शरीरनाम कर्मपरिणतिरूपा योगपरिणतिरूपत्वात, योगस्य च शरीरनामकर्मपरिणति विशेषत्वात्, यत उक्तं प्रज्ञापना वृत्तिकृता __ "योगपरिणामोलेश्या, कथं पुनर्योग परिणामोलेश्या, यस्मात् सयोगिकेवली शुक्ल लेश्यापरिणामेन विहृत्यान्तमुंहूत शेषे योगनिरोधं करोति ततोप्रयोगित्वमलेश्यत्वं च प्राप्नोति अतोऽवगम्यते "योगपरिणामोलेश्यति, सपुनयोगः शरीरनामकर्मपरिणति विशेषः, यस्मादुक्तम् – 'कर्म हि कार्मणस्य कारणमन्येषांच शरीराणामिति” तस्मादौदारिकादि शरीरयुक्तास्यात्मनो धीर्यपरिणतिविशेषः काययोगः १, तथौदारिकवैक्रियाहारकशरीर व्यापाराहतधागद्रव्यसमूहसाचिव्यात् जीव व्यापारो यः स वागयोगः २, तथौदारिकादि शरीरव्यापाराहृतमनोद्रव्यसमूह साचिव्यात् जीव व्यापारो यः स मनोयोग इति ३, ततो यथैव कायादिकरणयुक्तस्यात्मनो वीर्य परिणतियोंग उच्यते तथैव लेश्यापोति, अन्येतु व्याचक्षते-'कर्मनिस्यन्दो लेश्ये ति साचद्रव्यभाषभेदात् द्विधा, तत्र द्रव्यलेश्या कृष्णाविद्रव्याण्येव, भावलेश्या तु तजन्यो जीवपरिणाम इति ।" -ठाण स्था १ । सू ५१ । पर टीका '०४ पूज्यपाद कायवाङ्मनसां कर्म कायवोङ्मनः कर्म योग इत्याख्यायते। भात्मप्रदेशपरिस्पन्दो योगः। -सर्व • अ६ । सू १ । पृ० ३१८ कर्म क्रिया इत्यनान्तरम् । कायषाङ्मनसां कर्मकायवाङ्मनः-कर्म योग इत्याख्यायते । आत्मप्रदेश परिस्पन्दो योगः। स निमित्तभेदायिधा भिद्यते । काययोगो पाग्योगो मनोयोग इति । -सर्व अ६ । सू १ । पृ० ३१८ __ कर्म और क्रिया एकार्थवाची शब्द हैं। काय, वचन और मन के कम को योग कहा जाता है। आत्मा के प्रदेशों के परिस्पन्दन को योग कहते हैं। निमित्त भेद से यह योग तीन प्रकार का होता है-काययोग, वचनयोग और मनोयोग । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016028
Book TitleYoga kosha Part 1
Original Sutra AuthorN/A
AuthorShreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1993
Total Pages428
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy