SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ ( ७८ ) व्यपदिश्यते-औदारिक मिश्रमिति, तथा यदौदारिकशरीरो वैक्रियलब्धि सम्पन्नो मनुष्यस्तिर्यक्पञ्चेन्द्रियः पर्याप्तकबादरवायुकाथिको वा वैक्रियं करोति तदा किलौदारिकशरीरप्रयोग एव वर्तमानः प्रदेशान् विक्षिप्य बैंक्रियशरीरयोग्यान् पुद्गलानुपादाय वै क्रियशरीरपर्याप्त्या यावन्न पर्याप्तिमुपगच्छति तावत् यद्यपि वैक्रियेण मिश्रतौदारिकश्चोभयनिष्ठा तथाप्यौदारिकस्य प्रारम्भकतया प्रधानत्वात् तेन व्यपदेश औदारिकमिश्रमिति, न वैक्रियेणेति, तथा आहारकमपि शरीरं यदा कश्चिदाहारकलब्धिमान् पूर्वधरः करोति तदा यद्यप्याहारकेण मिश्रत्वमौदारिकस्योभयनिष्ठं तथाप्यौदारिकमारंभकतया प्रधानमिति तेन व्यपदेशप्रवृत्तिरौदारिकमिश्रमिति, न त्वाहारकेणेति, औदारिकमिधं च तत् शरीरं चेत्यादि पूर्वपत् २। -पण्ण० प १६ । सू १०६८ । टीका औदारिक मिश्रं यत्र कार्मणेनेति गम्यते स औदारिकमिश्रं, उत्पत्तिदेशेहि पूर्व भवादनन्तरमागतो जीवः प्रथमसमये कार्मणेनैव केवलेनाऽऽहारयति, ततः परमौदारिकस्याऽप्यारब्धत्वात् औदारिकेण कार्मणमिश्रेण याबत् शरीरनिष्पत्तिः। x x xकेवलिसमुद्घातावस्थायां तु द्वितीयषष्ठसप्तमसमयेषु कार्मणेन मिश्रमौदारिकम् प्रतीतमेव, “मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेषु ।' (प्रश०का० २७६) इति वचनात्, औदारिकमिश्रश्वालोकायश्च तेनयोग औदारिकमिश्नकाययोगः६। -कर्म० भा ४ । गा २४ । टीका .०२.०१६ औदारिकमिश्रकाययोग की परिभाषा कार्मणौदारिकस्कन्धाभ्यां जनितवीर्यात्तत्परिस्पन्दनार्थः प्रयत्नः औदारिकमिश्नकाययोगः। उदारः पुरुः महानित्यर्थः, तत्र भवं शरीरमौदारिकम् । अथ स्यान्न महत्त्वमौदारिकस्य १ कथमेतदवगम्यते ? वर्गणासूत्रात् । कि तद्वर्गणासूत्रमिति चेदुच्यते 'सव्वत्थोया ओरालियसरीर-दव्य-वग्गणा-पदेसा, वेउच्चिय-सरीर-दब्व-वग्गणा-पदेसा असंखेजगुणा, आहार-सरीर-दव्य घग्गणापदेसा असंखेजगुणा, तेया-सरीर-दव्व-पग्गणा-पदेसा अणंतगुणा, भासा-दव्यवग्गणा-पदेसा अणंतगुणा, मण-श्व-वग्गणा-पदेसा अणंतगुणा, कम्मइय-सरीरदव्व-वग्गणा-पदेसा अर्णतगुणा त्ति ।' न, अवगाहनापेक्षया औदारिकशरीरस्य महत्त्वोपपत्तेः। यथा 'सम्वत्थोवा कम्मइय-सरीर-दव-वग्गणाए ओगाहणा, मण-दव्य-वग्गणाए ओगाहणा असंखेजगुणा, भासा-दव्य-वग्गणाए ओगाहणा ' असंखेजगुणा, तेया-सरीर दव-वग्गणाप ओगाहणा असंखेजगुणा, आहार Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016028
Book TitleYoga kosha Part 1
Original Sutra AuthorN/A
AuthorShreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1993
Total Pages428
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy