SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ ( ७६ ) श्वासावमृषश्चासत्यामृषः, स चासौ पाग्योगश्च असत्याभूषधाग्योगः, शेष मनोयोगवत् सर्व वाच्यम् । -कम भा ४ । गा २४ । टीका । पृ. १५१ जिसमें न सत्य हो और न मिथ्या हो, ऐसे वचन के साथ योग-आत्मप्रवृत्ति को असत्यामृषावचनयोग कहते हैं । ०२.०१० सत्यवचनयोग की परिभाषा एवं वइप्पओगोघि चउहा' इति, यथा मनःप्रयोगश्चतुर्धा तथा वाक् प्रयोगोऽपि चतुओं, यद्यथा-सत्यवाक्प्रयोगो मृषावाक्प्रयोगः सत्यामृषापाक्प्रयोगः असत्यामृषाषाक्प्रयोगः एताश्च सत्यवागादयः सत्यमनः प्रभृतिवद्भावनीया इतिः xxxi __ -पण्ण० प १६ । सू १०६८ । टीका तत्र सतां हिता सत्या, सत्या चासो वाक च सत्यवाक्, तया सहकारिकारणभूतया योयो [ सत्य ] वाग्योगः, भावार्थः सत्यमनोयोगवद् वाच्य ।। कर्म भा० ४ । गा २४ । टीका ०२.०११ मृषावचनयोग की परिभाषा xxx एताश्च सत्यवागादयः सत्यमनःप्रभृतिवद्भावनीया इति x xx। ___ --पण्ण° ५ १६ । सू १०६८ । टीका असत्या सत्याद् विपरीता चासौ वाक् चाऽसत्यवाक् तया योगोऽसत्यवाग्योगः २। -कर्म० भा ४ । गा २४ । टीका ०२.०१२ सत्यमृषावचनयोग की परिभाषा ____xxx एताश्च सत्यवागादयः सत्यमनः प्रभृतिवद्भाबनीया इति -पण्ण • प १६ । सू १०६८ । टीका सत्या वासावसत्या चेत्यादि पूर्ववत् कर्मधारयो बहुव्रीहिर्वा, सा चासो वाक् च सत्यासत्यवाक्, तत्प्रत्ययो योगः सत्यासत्यपाग्योग ३। -कम० मा ४ । गा २४ टीका .०२.०१३ असत्यामृषावचनयोग की परिभाषा xxx एताश्च सत्यवागादयः सत्यमनः प्रभृतिवद्भावनीया इति।xxx। -पण्ण० प १६ । सू १०६८। टीका न विद्यते सत्यं यत्र सोऽसत्यः, न विद्यते मृषा यत्र सोऽमृषः, असत्यश्चासाघमृषश्चासत्यामृषः, सचासौ वाग्योगश्च असत्यामृषवाग्योगः, शेषं मनोयोगवत् सर्व वाच्यम् ४ । -कम० मा ४। गा २४ । टीका xxx For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.016028
Book TitleYoga kosha Part 1
Original Sutra AuthorN/A
AuthorShreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1993
Total Pages428
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy