SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ ( ७० > सम्मतसञ्च्चा २ उवणासश्चा ३ णामसच्चा ४ रुवसच्चा ५ पडुश्चसच्चा ६ ववहारसच्चा ७ भावसच्चा ८ जोगसच्चा ९ ओवम्मसच्चा १० | - पण ० प ११ । सू ८६१-६२ | पृ० २१३ टीका - योगः सम्बन्धः तस्मात् सत्या योगसत्या, तत्र छत्रयोगात् विविक्षितशब्दप्रयोगकाले छत्राभावेऽपि छत्रयोगस्य सम्भवात् छत्री दण्डयोगात् दण्डी x x x | दसविहे सच्चे पण्णत्ते तं जहा संगहणी-गाहा - जणवय सम्मय-ठवणा, णामे रूवे पडुच्च सच्चेय | ववहार भाव जोगे, दसमे भवम्मसच्चेय | - * १४ योगबन्ध का कारण - १३ योग द्वार का एक भेद है दिसि १ गति २ इन्द्रिय ३ काए ४ जोगे ५ वेदे ६ कसाय ७ लेस्सा य ८ । सम्मत्त ९ णाणा १० दंसण ११ संजय १२ उवओग १३ आहारे १४ ॥ भासग १५ परित १६ पज्जन्त १७ सुहुम १८ सणी १९ भवत्थिए २०-२१ चरिमे २२ । जीवे य २३ खेत्त २४ बंधे २५ पोग्गल २६ महदंडए २७ चेव ॥ - पण्ण० प ३ । सू २१२ । गा १८०-८१ । पृ० ८१ -- ठाण० स्था १० । सू ८६ Jain Education International सकषायतः । पुद्गलानां यदादानं योग्यानां योगतः स मतो बन्धो जीवस्वातन्त्र्यकारणम् ॥ - योसा० अ ४ । श्लो १ .०२ मनोयोग की परिभाषा मननं मनः - औदारिकादिशरीरव्यापाराहृतमनोद्रव्यसमूह - साखिव्याज्जीवव्यापारो मनोयोग इति इति भावः, मन्यते वाऽनेनेति मनो-मनोद्रव्यमात्रमेवेति । -- ठाणा • स्था १ । सू १६ । टीका तनुयोगेन मनःप्रायोग्यवर्गणाभ्यो गृहीत्वा मनोयोगेन मनस्त्वेन परिणमितानि वस्तुखिन्ताप्रवर्तकानि द्रव्याणि मन इत्युच्यन्ते, तेन मनसा सहकारिकारणभूतेन योगो मनोयोगः ; मनोविषयो वा योगो मनोयोगः । - कर्म • • भा ४ । गा १० | टीका । पृ० १२८ For Private & Personal Use Only www.jainelibrary.org
SR No.016028
Book TitleYoga kosha Part 1
Original Sutra AuthorN/A
AuthorShreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1993
Total Pages428
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy