SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ ( ६८) पण० टीका - योग एव परिणामो योगपरिणामः । जीव परिणाम के दस भेदों में जोग परिणाम भी है । .०४ द्रव्ययोग पुद्गल पोग्गल त्थिकाएणं जीवाणं पोग्गलस्थिकापणं पुच्छा । गोयमा ! ओरालिय- वेडव्विय- आहारग तेया- कम्मए सोइ दिय- चक्खिदिय- घाणिदियजिभिदिय- फासिंदिय-मणजोग-वयजोग-कायजोग आणापाणणं य गहणं पवत्तइ गहणलक्खणे णं पोग्गत्थिकाए । - भग० श १३ | ४| १८ पुद्गलास्तिकाय के द्वारा मनोयोग, वचनयोग, तथा काययोग का द्रव्य रूप से ग्रहण होता है, अतः द्रव्य की अपेक्षा मनोयोग, वचनयोग और काययोग पुद्गल है । योगेन ये समायान्ति शस्ताशस्तेन पुद्गलाः । तेऽष्टकर्मत्वमिच्छन्ति कषायपरिणाममतः ॥ - योसा • अ २राश्लो २३ .०५ योग मूल प्रत्यय है इदि पदे चत्तारि मूलपच्चया । x x x | एत्थ ताव पच्चयपरूवणा कीरदे। तंजहा - मिच्छत्तासंजम - कसाय - जोगा -षट् खं ३ सू६ टीका | ८|पृ० १६ चार मूल प्रत्यय है - मिथ्यात्व असंजम, कषाय और योग । .०६ पापास्स्रव का कारण है शुभाशुभोपयोगेन वासिता योगवृत्तयः । सामान्येन प्रजायन्ते दुरितास्रवहेतवः || मिथ्यादृक्त्वमचारित्रं कषायो योग इत्यमी । चत्वारः प्रत्ययाः सन्ति विशेषेणाघसंप्रहे ॥ .०७ योग कर्म का निमित्त है Jain Education International - योसा० अ ३ । श्लो १, २ कम्मं जोगनिमित्तं सुभोऽसुभो वा स एगसमयम्मि | होज्ज न उ उभयरूवो कम्मं पि तओ तयणुरुवं ॥ - विशेभा० ० गा १६३५ टीका - मिथ्यात्वाऽविरति प्रमाद कषाययोग बन्धहेतव इति पर्यन्ते योगाभिधानात् सर्वत्र कर्मबन्धहेतुत्वस्य योगाविनाभावाद् योगानामेव बन्धहेतुत्वमिति कर्म योगनिमित्तमुच्यते । स व मनो-वाकू कायात्मको योग एकस्मिन् समये शुभोऽशुभो वा भवेत्, न त्भयरूपः, अतः कारणानुरूपत्वात् For Private & Personal Use Only www.jainelibrary.org
SR No.016028
Book TitleYoga kosha Part 1
Original Sutra AuthorN/A
AuthorShreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1993
Total Pages428
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy