SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ प्रकृत्यन्तरनयनसंक्रम ७३२, जैन-लक्षणावली [प्रचला प्रकृत्यन्तरनयनसंक्रम-१. यत्पुनः सङ्क्रमप्र- १ कवल या ग्रासरूप आहार को प्रक्षेपाहार कहा कृतिस्थितिसमयस्था कर्मपरमाणवः प्रतिग्रहप्रकृतौ जाता है, कारण कि उसे उठाकर मुख में रखना सक्रमप्रकृतितुल्यासु स्थितिषु नीत्वा निवेश्यन्त इत्ये- पड़ता है। षः प्रकृत्यन्तरनयनसंक्रमः । (पंचसं. स्वो. वृ. सं, क. प्रचला-१. या क्रिया प्रात्मानं प्रचलयति सा ३५, पृ. १५४)। २. विवक्षितायाः प्रकृतेः समा- प्रचला शोक-श्रम-मदादिप्रभवा आसीनस्यापि नेत्रकृष्य प्रकृत्यन्तरे नीत्वा निवेशनं प्रकृत्यन्तरनयन- गात्रविक्रियासूचिका। (स. सि. ८-७) । २. पयला संक्रमः । (पंचसं. मलय. व. सं. क. ५२)। होइ ठियस्सा xxx॥ (बहत्क. २४००)। १ संक्रमप्रकृति सम्बन्धी स्थिति के समयों में अव. ३. किंचिदुन्मिषितो जीवः स्वपित्येव मुहुर्मुहः । स्थित कर्मपरमाणों को प्रतिग्रहप्रकृति में संक्रम- ईषदीषद्विजानाति प्रचलालक्षणं हि तत् ।। (वरांगच. प्रकृति की समान स्थितियों में ले जाकर जो रखा ४-५४)। ४. प्रचलयत्यात्मानमिति प्रचला । या जाता है, इसका नाम प्रकृत्यन्तरनयनसंक्रम है। क्रिया प्रात्मानं प्रचलयति सा प्रचलेत्युच्यते । x २ विवक्षित प्रकृति के रस को उससे खींचकर व xx सा पुन: शोक-श्रम-मदादिप्रभवा विनिवृत्ते में ले जाकर रखना, इसका नाम न्द्रियव्यापारस्यान्तःप्रीतिलवमात्रहेतुः आसीनस्यापि प्रकृत्यन्तरनयनसंक्रम है। नेत्र-गात्रविक्रियासूचिता। (त. वा. ८, ७, ४) । प्रकृत्यर्थता-पयडी सीलं सहावो इच्चेयट्ठो । अट्ठो ५. पयलाए तिव्वोदएण वालुवाए भरियाई व लोयपयोजणं, तस्स भावो अट्ठदा, पयडीए अट्ठदा पयडि- णाई होति, गरुवभारोड्ढव्वं व सीसं होदि, पुणो अट्टदा । (धव. पु. १२, पृ. ४७८)। पुणो लोयणाई उम्मिल्ल-णिमिल्लणं कुणंति, णिद्दाप्रकृति, शील और स्वभाव ये समानार्थक शब्द हैं। भरेण पडतो लहु अप्पाणं साहारेदि, मणा मणा अर्थ से प्रयोजन का अभिप्राय रहा है। इस प्रकार कंपदि, सचेयणो सुवदि। (धव. पु. ६, पृ. ३२); प्रकृति की अर्थता को प्रकृत्यर्थता कहते हैं। जिस्से पयडीए उदएण अद्धसुत्तस्स सीसं मणा मणा प्रक्षेपक-यत्पुनर्मुखे प्रवेशनं स प्रक्षेपकः । (बह- चल दि सा पयला णाम । (धव. पु. १३, पृ. ३५४) । क. क्षे. बृ. ६८)। ६. श्रमादिप्रभवात्मानं प्रचला प्रचलयत्यलम्। (ह. लटकते हुए पत्र-पुष्पादि के मुख में रखने का पु. ५८-२२८)। ७. या स्थितस्याप्येति प्रतिबोधनाम प्रक्षेपक है। विधातेन सा प्रचला। (पंचसं. च. स्वो. वृ. ३-४, प्रक्षेपाहार-१. पक्खेवाहारो पुण कावलियो होइ पृ. ११०)। ८. उपविष्टः ऊर्ध्वस्थितो वा प्रचलति नायव्वो। (सूत्रकृ. नि. २, ३, १७१; बृहत्सं. विघूर्णयत्यस्यां स्वापावस्थायामिति प्रचला। (शतक. १९७)। २. प्रक्षेपाहारस्तु कावलिकः । (त. भा. हरि. मल. हेम. वृ. ३८)। ६. उपविष्ट ऊर्ध्वस्थितो वा व सिद्ध. वृ. ५-२०)। ३. प्रक्षेपाहारः अोदनादि- प्रचलति पूर्णते यस्यां स्वपावस्थायां सा प्रचला। कवल-पानाभ्यवहारलक्षणः । (त. भा. सिद्ध. व. तद्विपाकवेद्या कर्मप्रकृतिरपि प्रचला। (पंचसं. मलय. २-३१) । ४. प्रक्षेपेण कवलादेराहार: प्रक्षेपाहारः, वृ. ३-४, पृ. ११०; सप्तति. मलय. वृ. ६) । प्रक्षेपाहारस्तु कावलिकः, कवलप्रश्नेपनिष्पादित इति १०. तथा उपविष्ट ऊर्ध्वस्थितो वा प्रचलयति घूर्णज्ञातव्यो भवति । (सूत्रकृ. नि. शी. व. २, ३, यति यस्यां स्वापावस्थायां सा प्रचला, तद्विपाकवेद्या १७०)। ५. प्रक्षिप्यतेऽर्थात् मुखे इति प्रक्षेपः, स कर्मप्रकृतिरपि प्रचला। (प्रज्ञाप. मलय. वृ. २६३, चासावाहारश्च प्रक्षेपाहारः, xxx कावलिक- पृ. ४६७)। ११. ऊर्ध्वस्थितस्यापि या पुनश्चैतन्य मुखप्रक्षेपाहारः । (प्रज्ञाप. मलय. वृ. २८-३०६)। मस्फुटीकुर्वती समुपजायते निद्रा सा प्रचला। ६. प्रक्षेपाहारः पुनः कावलिको मुखे कवलप्रक्षेपरूपो (जीवाजी. मलय. वृ. ८६)। १२. उपविष्ट भवति ज्ञातव्यः। (बृहत्सं. मलय. वृ. १९७)। ऊर्ध्वस्थितो बा प्रचलति यस्यां स्वापावस्थायां सा ७. यः पुनराहारः कावलिकः कवलनिष्पन्नो भवति, प्रचला, सा हि उपविष्टस्य ऊर्ध्वस्थितस्य वा स्वप्तुस मुखे कवलादेः प्रक्षेपात् प्रक्षेपाहारो ज्ञातव्यः। भवति । (धर्मसं. मलय. वृ. ६१०)। १३. उप(संग्रहणी दे. वृ. १४०)। विष्ट ऊर्ध्वस्थितो वा प्रचलत्यस्यां स्वप्ता स्वापाव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016023
Book TitleJain Lakshanavali Part 3
Original Sutra AuthorN/A
AuthorBalchandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1979
Total Pages554
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy