SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ हिंसा १२१५, जन-लक्षणावलो [हिंसानन्दरौद्रध्यान ७-१); ये प्राणिनां दश प्राणास्तेषां यथासंभवं खलादिगहणं प्रणत्थदंडो हवे तुरियो।। (कातिके. व्यपरोपणं वियोगकर गं चिन्तनं व्यपरोपणाभिमख्यं ३४७)। ८. हिमोपकारिणां शस्त्रादीनां दानमिति वा हिंसेत्युच्यते । (त. वृत्ति श्रुत. ७-१३)। तृतीयः (अनर्थदण्डः) । (योगशा. स्वो. विव. २१. हिंसा प्रमत्तयोगद्धि यत् प्राणव्यपरोपणम् । ३-७३)। ६. हिंसादानं विषास्त्रादिहिंसाङ्गलक्षणाल्लक्षिता सूत्रे लक्षशः पूर्वसूरिभिः ।। (लाटी- स्पर्शनं त्यजेत् । पाकाद्यर्थं च नान्यादि दाक्षिण्यासं. ५-६०)। २२. प्राणच्छेदो हि सावधं सैव विषयेऽपयेत् ।। (सा. ध. ५-८)। १०. शस्त्र-पाशहिंसा प्रकीर्तिता ॥ (पंचाध्या. २-७४६); हिंसा विशालाक्षीनीलीलोहमनःशिला । चर्माद्यं नखिपस्यात् संविदादीनां घर्माणां हिंसनाच्चितः ॥ अर्थाद् क्ष्याद्या दानं हिंसाप्रदानकम् । (धर्मसं. श्रा. ७-११)। रागादयो हिंसा Xxx I (पंचाध्या. २, ७५३, ११. परप्राणिधातहेतूनां शुनक-मार्जार-सर्प-श्येना७५४)। २३. पञ्चस्थावरजीवानां षष्ठस्यापि दीनां विष-कुण्ठार खड्ग-खनित्र-ज्वलन-रज्ज्वादि सस्य च। प्राणापरोपणं हिंसा षोढा सा चेति बन्धन-शृखलादीनां हिंसोपकरणानां यो विक्रयः संमता ॥ (जम्बू. च. १३-११६) । क्रियते व्यवहारश्च क्रियते स्वयं वा संग्रहो विधीयते १ सोने, बैठने, खड़े होने और गमन करने आदि तत् हिंसाप्रदानमुच्यते । (त. वृत्ति श्रुत. २१)। में जो साघु की प्रयत्न से रहित-प्रसावधानी- १ फरसा, तलवार, गेती-कुदाली प्रादि खोदने के पूर्वक-सदा प्रवृत्ति होती है उसे हिंसा माना गया उपकरण, प्राग, अस्त्र-शस्त्रादि, रस्सी, चाबक और है । कारण यह कि चाहे जीव मरे अथवा जीवित दण्ड (लाठी) इत्यादि जीवहिंसा के कारणभूत उपरहे, किन्तु प्रयत्नपूर्वक प्राचरण करने वाले के करणों को दूसरों के लिए देना, इसे हिसादान कहा हिंसा निश्चित हुमा करती है। २ जीववध का जाता है। नाम हिंसा है । ३ हिंसा से विरत न होना तथा हिसानन्दरौद्रध्यान- देखो हिंसानुबन्धी । १. वध का अभिप्राय रखना, इसे हिसा कहा जाता हिंसायां रंजनं तीव्र हिंसानन्दं तु नन्दितम् ।। (ह. है। ६, ११ प्रमाद के वश प्राणी के इन्द्रिय पु. ५६-२२) । २. वध-बन्धाभिसन्धानमङ्गच्छेदोपआदि दस प्राणों के वियोग करने को हिंसा कहते तापने । दण्डपारुष्यमित्यादि हिसानन्दः स्मृतो हैं। ८ कषाय के योग से जो द्रव्यरूप व भावरूप बुधैः ।। (म. पु. २१-४५)। ३. हते निष्पीडिते प्राणों का विनाश होता है, इसे निश्चित हिंसा ध्वस्ते जन्तुजाते कथिते । स्वेन चान्येन यो हर्षस्तसमझना चाहिए। द्धिसारौद्रमुच्यते ॥ (ज्ञाना. २६-४, पृ. २६२) । हिंसादान-देखो हिस्रप्रदान । १. परशु-कृपाण- ४. षड्विघे जीवमारणारम्भे कृताभिप्रायश्चतुर्थ खनित्र-ज्वलनायुध-शृंगिशृंखलादीनाम् । वध- रौद्रम् । (मूला. वृ. ५-१६६)। ५. हिंसानन्दमहेतूनां दानं हिंसादानं ब्रुवन्ति बुधाः ॥ (रत्नक. सातकारणगणहिसारुचिर्देहिनाम् । भेदच्छेद-बिदा. ३-३१)। . विष-कण्टक-शस्त्राग्नि-रज्जु-कशा. रणासुहरणैरन्यश्च तैर्दारुणः । (प्राचा. सा. १०, दण्डादिहिंसोपकरणप्रदानं हिंसाप्रदानम् । (स. सि. २०)। ६. हिंसायां जीववधादो जीवानां वन्धन७-२१; त. वा. ७, २१, २१)। ३. विष कण्टक- तर्जन-ताडन-पीडन - परदारातिक्रमणादिलक्षणायाम, शस्त्राग्नि-रज्जु-दण्ड-कषादिनः । दानं हिंसाप्रदानं परपीडायां संरम्भ-समारम्भारम्भलक्षणायाम, पानहि हिसोपकरणस्य वै । (ह. पु. ५८-१५१)। न्दः हर्षः, तेन युक्तः सहित: परपीडायाम् अत्यर्थं ४. विष-शस्त्रादिप्रदानलक्षणं हिंसाप्रदानम् । (त. संकल्पाध्यवसानं तीवकषायानुरंजनम, इदं हिंसाश्लो.७-२१)। ५. असि-धनु-विष-हुत शन-लाङ्गल- नन्दाख्यं रौद्रध्यानम्। जन्तुपीडने दृष्टे श्रुते स्मृते करवाल-कार्मुकादीनाम् । वितरणमपकरणानां हिंसा- यो हर्षः हिसानन्दः परेषां धादिचितने हिंसानन्दः । याः परिहरेद्यत्नात् ॥ (पु. सि. १४४)। ६. विष- (कातिके. टी. ४७५) । शस्त्राग्नि-रज्जु - कशा - दण्डादिहिंसोपकरणप्रदान १ हिंसा में अतिशय अनुराग रखना, इसे हिंसाहिंसाप्रदानम् । (चा. सा. ५.१०)। ७. मज्जार- नन्दरौद्रध्यान कहा जाता है। २ वध-बन्धन का पहदिधरणं पाउहलोहादिविक्कणं जं च । लक्खा. अभिप्राय रखना, प्राणी के अंगों का छेदन करना, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016023
Book TitleJain Lakshanavali Part 3
Original Sutra AuthorN/A
AuthorBalchandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1979
Total Pages554
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy