SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ स्थितिकरण | ( समवा. अभय वृ. १५४ ) । रत्नत्रये शिथिलस्य दृढयनं हित- मितोपदेशादिभिः । ( मूला: वृ. ५-४ ) । १०. श्रात्मनोऽन्यस्य वा चेतो द्विग्नं परीषहैः । सम्बोध्य तत्र तच्चित्तस्थापन स्यात् स्थितिक्रिया ॥ (श्राचा. सा. ३-६२ ) । ११. तिपथाद्रत्नत्रयाद् भ्रष्टस्य प्रच्युतस्य संस्थापनं हेतुनय दृष्टान्तैः स्थिरीकरणम् । ( चारित्रभ. टी. ३. पू. १८७ ) । १२. देव प्रमादवशतः सुपथश्चलन्तं स्वं धारयेल्लघु विवेक सुहृद्बलेन । तत्प्रच्युतं परमपि द्रढयन् बहुस्वं स्याद्वारिषेणवदलं महतां महार्हः ॥ ( न. ध. २ - १०६ ) । १३. ठिदिकरणं स्वस्य परस्य वा सम्यक्त्वाद्यन्यतमात् प्रच्यवमानस्थं पुनस्तत्रैव युक्तिबलाद् दृढमवस्थापनम् । (भ. ग्रा. मूला. ४५) । १४. दर्शनाज्ज्ञानतो वृत्ताच्चलतां गृहमेधिनाम् । यतीनां स्थापनं तद्वत् स्थितीकरणमुच्यते । ( भावसं वाम. ४१५ ) । १५. क्रोध- मान-मायालोभादिषु धर्म विध्वंसकारणेषु विद्यमानेष्वपि धर्मादच्यवनं (का. टी 'स्वपरयोर्ध मं प्रच्यवनपरिपालनं' ) स्थितिकरणम् । (त. वृत्ति श्रुत. ६-२४ कार्तिके. टी. ३२६ ) । १६. कषाय-विषयादिभिर्ध मं विध्वंसकारणेषु सत्स्वपि धर्मप्रच्यवनरक्षणं स्थितिकरणम् । ( भावप्रा. टी. ७७ ) १७. सुस्थितीकरणं नाम गुणः सद्दर्शनस्य यः । धर्माच्च्युतस्य धर्मे तं ना धर्मे धर्मिणः (पंचा. 'धर्मणः ) क्षतेः || (लाटीसं. ४-२६१; पंचाध्या. २ - ७८७ ) । श्रायु कर्म के प्रदेश पिण्ड का उस रूप से रहना, इसे स्थिति कहते हैं, नाम का अर्थ परिणाम या पिण्ड है, प्रकृति श्रादि के भेद से जो चार प्रकार के गतिजाति श्रादि कर्म हैं उनका जो स्थितिरूप है उसे स्थितिनाम कहते हैं । उसके साथ निषिक्त प्रायु को स्थितिनामनिधत्तायु कहा जाता है । स्थितिबन्ध - १ तत्स्वभावादप्रच्युतिः स्थितिः । यथा प्रजा-गो-महिष्यादिक्षीराणां माधुर्यस्वभावादप्रच्युति: स्थिति: तथा ज्ञानावरणादीनामर्थानवगमादिस्वभावादप्रच्युतिः स्थितिः । (स. सि. ८, ३) । २. तत्स्वभावाप्रच्युतिः स्थितिः । तस्य स्वभावस्य प्रच्युतिः स्थितिरित्युच्यते । यथा प्रजागो-महिष्या दिक्षीराणां माधुर्यस्वभावादप्रच्युतिः, तथा ज्ञानावरणादीनामर्थान गमादिस्वभावादप्रच्युतिः स्थितिः । ( त वा ८, ३, ५) । ३. कर्मपुद्गलराशेः कर्त्रा परिगृहीतस्यात्मप्रदेशेष्ववस्थानं स्थिति: अध्यवसायनिर्वर्तितः कालविभागः । XXX तस्यैव विपन्नमन्ध-रसादेरविनाशितत्वेनावस्थानं स्थितिः । ( त. भा. हरि व सिद्ध. वृ. ८-४) । ४. जोगवसेण कम्मसरूवेण परिणदाणं पोग्गलक्खंधाणं कसायवसेण जीवे एगसरूवेणावद्वाणकालो ठिदी णाम । ( घव. पु. ६, पृ. १४६ ) ; छदव्वाणमप्पिदभावेण अवद्वाणं प्रवद्वाणकारणं च द्विदी णाम । ( धव. पु. १३, पृ. ३४५) । ५ XX X तत्स्वभावस्य तथेवाप्रच्युतिः स्थितिः ॥ यथाऽजा गो-महिष्यादिक्षीराणां स्व-स्वभावतः | माधुर्यादप्रच्युतिस्तद्वत् कर्मणां प्रकृतिस्थितिः ॥ ( ह. पु. ५८, २१०-११) । ६. स्वभावाप्रच्युतिः स्थितिः । ( त इलो ८-३) | ७. स्थितिबन्धस्तु तस्यैवं प्रविभक्तस्त्र अध्यवसायविशेषादेव जघन्य मध्यमोत्कृष्टा स्थिति निर्वर्तयति ज्ञानावरणादिकस्यैष स्थितिबन्ध: । ( त. भा. सिद्ध. वृ. १ - ३ ) । ८. XX X स्थितिः कालावधार १ जो कुमार्ग में जाते हुए अपने को मोक्षमार्ग में स्थापित करता है उसे स्थितीकरण से युक्त सम्यग् दृष्टि जानना चाहिए। ३ दर्शन व चारित्र से भ्रष्ट होते हुए प्राणियों को जो धर्मानुरागियों के द्वारा धर्म में प्रतिष्ठित किया जाता है, इसे स्थितीकरण कहा जाता है । स्थितिक्षय- द्वितिक्खश्र णाम द्वितिक्खतेण वेदि जति त्ति, सभावोदतो जं भणियं होति । ( कर्मप्र. चू. उदय. ४) । स्थिति के क्षय से जो कर्म का वेदन किया जाता है, णम् । ( श्रमित. श्रा. ३ - ५६ ) । ६ तेषामेव कर्मइसे स्थितिक्षय कहा जाता है। स्थितिनाम निघत्तायु -- स्थितिर्यत् स्थातव्यं तेन भावेनायुर्दलिकस्य, सेव नाम परिणामो धर्म इत्यर्थः, स्थितिनाम, गति जात्यादिकर्मणां च प्रकृत्यादिभेदेन चतुविधानां यः स्थितिरूपो भेदस्तत् स्थितिनाम तेन सह निघत्तमायुः स्थितिनामनिषत्तायुरिति । रूपेण परिणतानां पुद्गलानां जीवप्रदेशेः सह यवत्कालमवस्थितिः स स्थितिबन्धः । ( मूला. वृ. ५, ४७)। १०. उत्कर्षेणापकर्षण स्थितिर्या कर्मणां मता । स्थितिबन्धः स विज्ञेयः XXX । (ज्ञाना. ६-४८, पृ. १०१ ) । ११. स्थितिः तासामेवावस्थानं जघन्यादिभेदभिन्नम्, तस्था बन्यो निवर्तनं स्थिति - Jain Education International ११६५, जंन -लक्षणावली [ स्थितिबन्ध For Private & Personal Use Only www.jainelibrary.org
SR No.016023
Book TitleJain Lakshanavali Part 3
Original Sutra AuthorN/A
AuthorBalchandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1979
Total Pages554
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy