SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ सूत्र ( दृष्टिवाद ) ] सपयास परप्पयासप्रो णत्थि जीवो त्ति य णत्थि यवादं किरियावादं अकिरियावादं अण्णाणवादं णाणवादं वेणइयवादं प्रणेयपयारं गणिदं च वण्णेदि । ( जयध. १, पृ. १३३ - १३४) । ३. अष्टाशीतिलक्षपदपरिमाणं जीवस्य कर्मकर्तृत्व तत्फलभोक्तृत्व सर्व गतत्वादिधर्मविधायकं पृथिव्यादिप्रभवत्वाणुमात्रत्वसर्वगतत्वादिधर्मनिषेधकं च सूत्रम् ८८०००००। ( सं . श्रुतभ. टी. 8 ) । ४. जीवस्य कर्तृत्व- भोक्तृत्वादिस्थापकं भूतचतुष्ट्यादिभवनस्योद्वापक मष्टाशीतिलक्षपदप्रमाणं सूत्रम् । (त. वृत्ति श्रुत. १-२० ) । २ जो प्रबन्धक, प्रलेपक, प्रकर्ता, निर्गुण, प्रभोक्ता, सर्वगत, श्रणुप्रमाण, प्रचेतन, स्वप्रकाशक और परप्रकाशक इत्यादि जीवविषयक मतभेदों के साथ नास्तिप्रवाद, क्रियावाद, श्रक्रियावाद, श्रज्ञानवाद, ज्ञानवाद, वैनयिकवाद और श्रनेक प्रकार के गणित की भी प्ररूपणा करता है उसे सूत्र कहा जाता है । सूत्रकल्पिक - सुत्तस्स कल्पितो खलु श्रावस्सगमादि जाव आयारी । (बृहत्क. भा. ४०६) । श्रावश्यक से लेकर प्राचार तक सूत्र का कल्पिक होता है - इसे पढ़ने के लिए किसी को रोका नहीं जाता है । ११७३, जैन - लक्षणावली सूत्रकृताङ्ग:- १. सूयगडे णं ससमधा सूइज्जंति, परसमया सूइज्जति ससमय परसमया सूइज्जति जीवा सूइज्जति प्रजीवा सूइज्जति जीवाजीवा सूइज्जति लोगो सूइज्जति लोगो सूइज्जंति लोगालोगो सुइज्जति, सूयगडे णं जीवाजीव पुण्ण-पावासवसंवर- निज्जरण-बंध मोक्खावसाणा पयत्था सूइज्जंति, समणाणं श्रचिरकालपव्वइयाणं कुसमय मोहमोहमोहियागं संदेहजाय सहजबुद्धिपरिणामसंमइयाणं पावकर मलिन मइगुण विसोहणट्ठ असीग्रस्त किरियावाइयसयस्स... से त्तं सूयगडे । समवा. १३७) । २. सुगडे णं लोए सूइज्जइ अलोए सूइज्जइ लोप्रालोए इज्जइ जीवा सूइज्जन्ति प्रजीवा सुइज्जन्ति जीवाजीवा सूइज्जति ससमए सूइज्जइ परसमए सूइज्जइ ससमय-परसमए सूइज्जइ सूत्रगडे णं असीप्रस्स किरियावाइसयस्स चउरासीइए अकिरियावाणं सत्तट्ठी अण्णाणि वाईणं बत्तीसाए वे इश्रवाणं तिहं तेद्वाणं पासंडिप्रयाणं वह किच्चा ससमए ठाविज्जइ, सूगडे णं परित्ता वायणा Jain Education International [सूत्रकृताङ्ग संखिज्जा अणुप्रगदारा संखेज्जा वेढा संखेज्जा सिलोगा संखिज्जाम्रो निज्जुत्तीश्रो संखिज्जाम्रो पडिबत्ती, सेणं गट्टयाए विइए अंगे दो सुप्रक्खंधा तेवीस प्रज्भवणा तित्तीसं उद्देसणकाला तित्तीसं समुद्देसणकाला छत्तीसं पयसहस्साणि पयग्गेणं संखिज्जा अक्खरा अता गया अणंता पज्जवा परित्ता तसा अनंता थावरा सासयकडनिबद्धनिकाईया जिणपत्ता भावा प्राघविज्जंति परुविज्जंति दंसिज्जति निदसिज्जति उवदंसिज्जंति से एवं श्राया से एवं नाया से एवं विष्णाया एवं चरण-करणपरूवणा घविज्जइसे त्तं सूगडे । ( नन्दी. सू. ४६, पृ. २१२-१३) । ३. सूत्रकृते ज्ञानविनयप्रज्ञापना कल्प्या कल्प्यच्छेदोपस्थापना व्यवहारधर्मक्रिया: प्ररूप्यन्ते । (त. वा. १, २०१२ ) । ४. सूत्रीकृताः अज्ञानकादयो यत्र वादिनस्तत् सूत्रकृतम् । ( त. भा. हरि व सिद्ध. वृ. १ -२० ) । ५. सूदयदं णाम गं छत्तीस पयसहस्सेहि ३६००० णाणविणय पण्णावणाकप्पाकप्प-च्छेदोवट्टावण-ववहारघम्मकिरियाम्रो परूवेइ, ससमय पर समय सरूवं च परूवेइ । ( धव. पु. १, पू. ६६ ); सूत्रकृते षट्त्रिंशत्पदसहस्रे ३६००० ज्ञानविनय प्रज्ञापना- कल्प्या कल्प्य छेदोपस्थापना- व्यवहारधर्मक्रियाः दिगन्तरशुद्धया प्ररूप्यन्ते । ( धव. पु. ६, पृ. १६७ - १६८ ) । ६. सूदयदं णाम अंगं ससमयं परसमयं थी परिणामं क्लैव्यास्फुटत्वमदनावेशविभ्रमाऽऽस्फालनसुखपुंस्कामितादिस्त्रीलक्षणं च प्ररूपयति । ( जयध. पु. १, पृ. १२२ ) । ७ षट्त्रिंशत्पदसहस्रपरिमाणं ज्ञानविनयादिक्रियाविशेषप्ररूपकं सूत्रकृतम् । ( सं श्रुतभ. टी. ७, पृ. १७२ ) । ८. सूत्रयति संक्षेपेणार्थं सूचयतीति सूत्रं परमागमः, तदर्थकृतं करणं ज्ञानविनयादि निर्विघ्नाध्ययनादिक्रिया । श्रथवा प्रज्ञापना- कल्पा कल्प-छेदोपस्थापनाव्यवहारधर्म क्रियाः स्वसमय परसमयस्वरूपं च सूत्र: कृतं करणं क्रियाविशेषो यस्मिन् वर्ण्यते तत्सूत्रकृतं नाम । (गो. जी. म. प्र. व जी. प्र. ३५६ ) । ६. ज्ञान विनय-छेदोपस्थापना क्रियाप्रतिपादकं - षट्त्रिशत्सहस्रपदप्रमाणं सूत्रकृताङ्गम् । (त. वृत्ति श्रुत. १ - २० ) । १०. सूदयडं विदियंग छत्तीसस हस्सपपमाणं खु । सूचयदि सुत्तत्थं संखेवा तस्स करणं तं ॥ णाणविणयादिविग्धातीदाभयणादिसव्वसक्कि रिया || पण्णायणा (य) सुकथा कप्पं ववहार विस For Private & Personal Use Only www.jainelibrary.org
SR No.016023
Book TitleJain Lakshanavali Part 3
Original Sutra AuthorN/A
AuthorBalchandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1979
Total Pages554
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy