SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ समिति १०६८, जेन-लक्षणावलो च्छन्नक्रियानिवर्ती ३४) । ७. अभेदानुपचाररत्नत्रयमार्गेण परमधर्मेण चू. पृ. ३६) । ४. क्रिया नाम योगः, समुच्छिन्ना स्वात्मनि सम्यगिता परिणतिः समितिः। अथवा क्रिया यस्मिन् तत् समुच्छिन्नक्रियम्, न निवर्तत निजपरमतत्त्वनिरतसहजपरमबोधादिपरमधर्माणां सं. इत्येवंशीलमनिवति, समुच्छिन्नक्रियं च तदनिहतिः समितिः । (नि. सा. वृ. ६१) । ८. सम्यक् वति च समुच्छिन्नक्रियानिवति । समुच्छिन्नसर्वश्रुतनिरूपितक्रमेण गमनादिष्वयनमिति प्रवृत्तिः वाङ्मनस्काययोगव्यापारत्वादप्रतिपातित्वाच्च समसमितिः । (भ. प्रा. मला. १६)। ६. सम्यगयन च्छिन्नक्रियस्याय मन्त्य शुक्ल म्यानमलेश्याबलाधान तच्छद्धि प्रतीतिः समितिमता। (धर्मसं. श्रा.-३)। कायत्रयबन्धनिर्मोचन कफलमनुसन्धाय स भगवान १०. सम्म गयनं जन्तुपीडापरित्यागाथं वर्तनं समितिः। ध्यायतीत्युक्त भवति । (जयध. अ. प. १२४६;ध व (त. वृत्ति श्रुत. ६-२)। ११. प्रमादानां विकथा- पु. १०, पृ. ३२६, टि. न. २)। ५. स्वप्रदेशपरिकषायादिविकाराणां वर्जनं त्यजनं समितिः कथ्यते। स्पन्दयोगप्राणादिकर्मणाम् । समुच्छिन्नतयोक्तं तत्स(कातिके. टी. ९७) । मच्छिन्न क्रियाख्यया ।। (ह. पु. ५६-७७)। ६.ततो १ जन्तुओं को पीड़ा से बचाने के लिए जो भले प्रकार निरुद्धयोगः सन्नयोगी स विगतास्रवः । समुच्छिन्न -सावधानी से-प्रवृत्ति की जाती है उसे समिति क्रियं ध्यानमनिवति तदा भवेत् ॥ (म. पू. २१, कहते हैं। ६ समिति यह पांच चेष्टामों को-गम- १६६) ७. ततः स्वयं समुच्छिन्नप्रदेशस्पन्दनं स्थिरः। नादि रूप पांच प्रवृत्तियों की संज्ञा है, अथवा ध्वस्तनिःशेषयोगेभ्यो ध्यानं ध्यातांतसंवरः (?) । जिनागम के अनुसार जो चेष्टा या प्रवृत्ति होती है (त. श्लो.६, ४४, १३)। ८. तत्पुनरत्यन्तपरमशुक्लं उसका नाम समिति है। समुच्छिन्नप्राणापानप्रचारसर्वकाय-वा-मनोयोगप्रदेसमीचीनदृष्टिवर्णजनन--मिथ्यात्वपटल विपाटन- शपरिस्पन्दक्रियाव्यापारतया समुच्छिन्नक्रियानिवर्तीपटीयसी ज्ञाननर्मल्यकारिणी अशुभगतिगमनप्रति. त्युच्यते। (चा. सा. पृ. ६३)। ६. यत्केवल्ययोगी बन्धविधायिनी मिथ्यादर्शनविरोधिनीति निगदनं ध्यायति ध्यानं तत्समुच्छिन्नमवितर्कमवीचारमनिसमीचीनदृष्टेर्वर्णजननम् । (भ. मा. विजयो. वृत्ति निरुद्धयोगमपश्चिमं शुक्लमविचलं मणिशिखा वत् । (मूला. वृ. ५-२०८)। १०. योगोऽस्मिन् समीचीन दृष्टि (सम्यग्दर्शन) मिथ्यात्व को नष्ट प्रहतो बभूव हि समुच्छिन्नक्रियं सुस्थिरं घ्यानं करने वाली, ज्ञान की निर्मलता की जनक, दुर्गति प्रतिपाति तेन तदभुदन्वर्थनामास्पदम् । लेश्यागमन को रोधक और मिथ्यादर्शन को विरोधक। तीतमयोगकेवलिजिने शुक्लं चतुथं वरं निर्मूलप्रवि. है। इस प्रकार के कथन को समीचीन दृष्टि का लीनसंसृति-गदं स्वात्मोपलब्धिप्रदम् ॥ (प्राचा. सा. वर्णजनन कहा जाता है। १०-५३) । ११. समुच्छिन्ना क्रिया यत्र सूक्ष्मयोगासमच्छिन्नक्रियानिवा-१. समच्छिन्नप्राणापा- त्मिका यतः। समुच्छिन्नक्रियं प्रोक्तं तद् द्वारं मक्तिनप्रचारसर्वकाय-वाङ्- मनोयोगसर्वप्रदेशपरिष्पन्दक्रि- सद्मनः ॥ (भावसं. वाम. ७५५) । १२. समच्छियाव्यापारत्वात् समच्छिन्नक्रियानिवर्तीत्युच्यते । (स. नःप्राणापानप्रचारः सर्वकाय-वाड़-मनोयोगसर्वप्रदेशसि. ६-४४; त. वा. ९-४४) । २. तस्सेव य सेले- परिस्पन्दनक्रियाव्यापारश्च यस्मिन् तत् समुच्छिन्नसीगयस्स सेलो व्व णिप्पकंपस्स । वोच्छिन्नकिरिय- क्रियानिति ध्यानमुच्यते । (त. वृत्ति श्रुत. ९-४४)। मप्पडिवाइज्झाणं परमसुक्कं ।। (ध्यानश. ८२)। १ जिस ध्यान के समय प्राण-अपान के संचार ३. समुच्छिण्णकिरिया णाम जस्स मूलाग्रो चेव (श्वास-उच्छ्वास क्रिया) के साथ समस्त शरीर, किरिया समच्छिण्णा, मजोगि त्ति वृत्तं भवइ, प्रहह्वा वचन योर मन योगों के माधय से होने वाले इमा समुच्छिण्णकिरिया जस्स मूलामो चेव छिण्णा मात्मप्रदेशपरिस्पन्दन रूप क्रिया का व्यापार नष्ट किरिया, अबंधउत्ति वृत्तं भवति । अपडिवाइ णाम हो जाता है उसे समुच्छिन्न क्रियानिवर्ती शुक्लध्यान जो जोगनिरोघेण अप्पडिएणं चेव केवली कमाई कहते हैं। २ जो शैलेशी अवस्था को प्राप्त केवली तडतडस्स छिदिऊण परमणाबाधत्तं गच्छइ, एवं प्रात्मप्रदेशों के परिस्पन्दन से रहित हो जाने के समुच्छिण्णकिरियमपडिवाति त्ति भण्णइ । ((दशवे. कारण शैल (पर्वत) के समान स्थिर हो जाते हैं १०.ua For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.016023
Book TitleJain Lakshanavali Part 3
Original Sutra AuthorN/A
AuthorBalchandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1979
Total Pages554
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy