SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ शब्दाकुलितदोष ] शब्दाकुलित दोष -१ इय प्रवत्तं जइ सावेंतो दोसे कहेइ सगुरूणं । आलोचणाए दोसो सत्तमो सो गुरुसया से || ( भ. प्रा. ५६१ ) । २. पाक्षिक चातुर्मासिक-सांवत्सरिकेषु कर्मसु महति यतिसमवाये आलोचनशब्दाकुले पूर्वदोषकथनं सप्तमः (चा. सा. 'सप्तमः शब्दाकुलितदोष : ' ) । (त. वा. ६, २२, २; चा. सा. पृ. ६१) । ३. बहुयतिजनालोचनाशब्दाकुले स्त्रदोषनिवेदनम् । ( त इलो. ६ - २२ ) । ४. शब्दाकुलितं पाक्षिक-चातुर्मासिक-सांवत्सरिकादिप्रतिक्रमणकाले बहुजनशब्दसमा कुले श्रात्मीयापराधं निवेदयति तस्य सप्तमं शब्दाकुलं नामालोचनादोषजातम् । (मूला. वृ. ११-१५) । ५. प्रतिव्रातधनध्वाने स्वदोषपरिकीर्त्तनम् । लज्जाद्यैः पाक्षिकादो यत्तच्छब्दाकुलितं मतम् ॥ ( श्राचा. सा. ६-३४) । ६. शब्दाकुलं वृहच्छब्दं यथा भवत्येवमालोचयति, इदम् उक्तं भवति - महता शब्देन तथालोचयति यथाऽन्येऽप्यगीतार्थादयः शृण्वन्तीत्येषः सप्तमः ( शब्दाकुलितः ) प्रालोचनादोषः । ( व्यव. भा. मलय. वृ. ३४२, पृ. १६ ) । ७. शब्दाकुलं गुरोः स्वागः शब्दनं शब्दसंकुले । (अन. ध. ७ - ४२ ) । ८. यदा वसतिकादी कोलाहलो भवति तदा पापं प्रकाशयतीति शब्दाकुल दोषः । ( भावप्रा. टी. ११८) । १ यदि आलोचना करने वाला साधु श्रव्यक्त रूप से गुरुजन के समक्ष अपने दोषों को सुनाता हुआ कहता है तो इस प्रकार से श्रालोचना का सातवां (शब्दाकुल या शब्दाकुलित दोष) होता है । २ पाक्षिक, चातुर्मासिक प्रथवा वार्षिक प्रतिक्रमण के समय में जब बहुत से साधुजन एकत्रित होते हैं व स्थान श्रालो चना के शब्द से व्याप्त होता है तब ऐसे समय में पूर्व दोषों के कहने पर वह आलोचना सातवें शब्दाकुलित नाम के दोष से दूषित होती है । ६ महान् शब्द के साथ इस प्रकार से श्रालोचना करना कि जिससे अन्य प्रगीतार्थ ( विशेष श्रागमज्ञान से रहित) जन सुन सकें, यह श्रालोचना का शब्दाकुल या शब्दाकुलित नामक सातवां दोष है । शब्दागम - देखो शब्दसमय । · शब्दानुपात - १. व्यापारकरान् पुरुषान् प्रत्यभ्यु - कासिकादिकरणं शब्दानुपातः । ( स. सि. ७-३१; चा. सा. पृ. ६) । २. अभ्युत्का सिकादिकरणं शब्दानु Jain Education International १०५२, जैन-लक्षणावली [शम पातः । व्यापारकरान् पुरुषान् उद्दिश्याभ्युत्का सिकादि करणं शब्दानुपातः शब्द्यते । (त. वा. ७, ३१, ३) । ३. शब्दानुपात: स्वगृहवृत्ति [ति ] प्राकारकादिव्यवच्छिन्नभूदेशाभिग्रहेऽपि बहिः प्रयोजनोत्पत्ती तत्र स्वयं गमनायोगात् वृत्ति [ति ] प्राकारप्रत्यासन्नवर्तनो बुद्धिपूर्वकं क्षुत् कासितादि शब्दकरणेन समवासितकान् बोधयतः शब्दस्यानुपातनम् उच्चारणं तादृग् येन परकीयश्रवणविवर मनुपतत्यसाविति । ( श्राव. नि. हरि. वृ. श्र. ६, पृ. ८३५) । ४. प्रभ्युत्कासिकादिकरणं शब्दानुपात: । (त. इलो. ७-३१) । ५. मर्यादीकृतदेशाद् बहिर्व्यापारं कुर्वतः कर्मकरान् प्रति खातकरणादिः शब्दः । ( रत्नक. टी. ४-६ ) । ६ स्वगृहवृत्ति [ति ] प्राकारादिव्यवच्छिन्नभू दे - शाभिग्रहः प्रयोजने उत्पन्ने स्वयमगमनाद् वृत्ति [ति ] प्राकारप्रत्यासन्नवर्ती भूत्वा अभ्युत्कासितादिशब्द करोति श्राह्वानीयानां श्रोत्रेऽनुपातयति, ते च तच्छब्दश्रवणात्तत्समीपमागच्छन्ति इति शब्दानुपातोऽतिचार: । (योगशा. स्वो विव. ३-११७) । ७. शब्दश्रावणं शब्दस्याभ्युत्क शिकादेः श्रावणमाह्वानीयानां श्रोत्रेऽनुपातनं शब्दानुपातनं नामातिचारमित्यर्थः । (सा. ध. स्व. टी. ५-२७ ) । ८. शब्दानुपातनामापि दोषोऽतीचारसंज्ञकः । संदेशकरणं दूरे तद्व्याकरान् प्रति ॥ ( लाटीसं. ६-१३१) । ६. निषिद्धदेश। स्थितान् कर्मकरादीन् पुरुषान् प्रत्युद्दिश्य अभ्युत्का सिकादिकरणं कण्ठमध्ये कुत्सितशब्दः कासनं कासः अभ्युत्का सिका कथ्यते तं शब्दं श्रुत्वा ते कर्मकरादयः व्यापारं शीघ्र साधयन्ति इति शब्दानुपात: । (त. वृत्ति श्रु. ७-३१) । १ मर्यादित क्षेत्र के बाहिर व्यापार करने वाले पुरुषों को लक्ष्य करके खांसने श्रादि का शब्द करने पर देशावकाशिक व्रत को मलिन करने वाला शब्दानुपात नाम का प्रतिचार होता है । शम - १. चारितं खलु धम्मो धम्मो जो सो समो ति णिट्ठो | मोहक्खोहविहीणो परिणामो अप्पणी समो ॥ ( प्र. सा. १ - ७ ) । २. क्रोधादिशान्तिः शमः । ( युक्त्यनु. टी. ३८ ) । ३. शम: प्रशमः क्रूराणामनन्तानुबन्धिनां कषायाणामनुदयः । (योगशा. स्वो विव. २- १५ ) ; शमः कषायेन्द्रियजयः । (योगशा. स्वो विव. २- ४० ) । ४. अनन्तानुबन्धिकषायाणामनुदयः शमः । स प्रकृत्या कषायाणां For Private & Personal Use Only www.jainelibrary.org
SR No.016023
Book TitleJain Lakshanavali Part 3
Original Sutra AuthorN/A
AuthorBalchandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1979
Total Pages554
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy