SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ वीर्यप्रबाद] श्रात्मा का परिणाम उत्पन्न होता है उसका नाम वीर्य है । वीर्यप्रवाद - १. छद्मस्थ- केवलिनां वीर्य सुरेन्द्र - दैत्याधिपानां ऋद्धयो नरेन्द्र चक्रवर-बलदेवानां च 'वीर्यलाभो द्रव्याणां सम्यक्त्वलक्षणं च यत्राभिहितं च तद्वीर्यप्रवादम् । (त. वा. १, २०, १२, पृ. ७५) । २. वीरियाणुपवादं णाम पुव्वं प्रटुण्णं वत्थूणं सट्टपाहुडा १६० सत्तरिलक्खपदेहि ७०००००० अपविरियं परविरियं उभयविरियं खेत्तविरियं भवविरियं तवविरियं वण्णेइ ! ( धव. पु. १, पृ. ११५ ); छद्मस्थानां केवलिनां वीर्यं सुरेन्द्र- दैत्याधि पानां वीर्यर्द्धयो नरेन्द्र चक्रधर बलदेवानां वीर्यलाभो द्रव्याणामात्मपरोभय क्षेत्र भवर्षितवोवीर्यं सम्यक्त्वलक्षणं च यत्राभिहित तद्वीर्यप्रवादं सप्ततिशत सहस्रपदम् ७००००० । ( धव. पु. ६, पृ. २१३) । ३. विरियाणुपवादव्वं ग्रप्पविरिय परविरिय-तदुभयविरिय-खेत्तविरिय कालविरिय-भव विरिय-तववि रियादीणं वण्णणं कुणइ । ( जयध. १, पृ. १४० ) । ४. वीर्यप्रवादं तृतीयम्, तत्राप्यजीवानां जीवानां सकर्मतराणां वीर्यं प्रोच्यत इति वीर्यप्रत्रादम् तस्यापि सप्ततिपदशतसहस्राणीति परिमाणम् । ( समवा. वृ. १४७ ) । ५. सप्ततिलक्षपदं चक्रधरसुरपति-धरणेन्द्र केवल्यादीनां वीर्यमाहात्म्य व्यावर्णकं वीर्यानुप्रवादम् । ( श्रुतभ. टी. १० ) । ६. बलदेवचक्रवर्ति तीर्थंकरादिवलवर्णकं सप्ततिलक्षपदप्रमाणं वीर्यानुप्रवादपूर्वम् । (त. वृत्ति श्रुत. १-२० ) । ७. विज्जाणुवादपुव्वं वज्जं जीवादिवत्थुसामत्थं । अणुवादो अणुवण्णणमिह तस्स हवेत्ति णणमह ॥ तं वर्णादि अप्पबलं परविज्जं उय विज्जमवि णिच्च । खेत्तदलं कालबलं भावबलं तवबलं पुण्णं ।। दब्वबलं गुणपज्जय विज्जं विज्जाबलं च सव्वबलं । सत्तरिलक्खयेहि पुण्ण पुव्वं तदीयं खु ॥ अंगप. ४६, ५१) । १ जिस पूर्वश्रुत में छद्मस्थों व केवलियों के वीर्य, इन्द्र और दैत्येन्द्रों की ऋद्धियों; राजा, चक्रवर्ती व बलदेवों के वीर्यलाभ तथा द्रव्यों व सम्यक्त्व के लक्षण का निरूपण किया गया है उसे वीर्यप्रवादपूर्व कहते हैं । ४ जिसमें प्रजीवों तथा सकर्मा ( संसारी) व मुक्त जीवों के वीर्य का कथन किया जाता है उसका नाम वीर्यप्रवादपूर्व है । यह तीसरा Jain Education International [ वीर्यान्तराय पूर्व है तथा पदसंख्या उसकी ७०००००० है । वीर्याचार - १. सम्यग्ज्ञान विलोचनस्य दधतः श्रद्धानमर्हन्मते वीर्यस्याविनिगृहनेन तपसि स्वस्य प्रयनाद्यतेः । या वृत्तिस्तरणीव नौरविवरा लघ्वी भवदन्वतो वीर्याचारमहं तमूर्जितगुणं वन्दे सतामचितम् ॥ ( चारित्रभ ६. पू. १८९ ) । २. स्वशक्त्यनिगूहनरूपा वृत्तिर्ज्ञानादौ वीर्याचार: । (भ. श्री. विजयो ४६ ) ; वीर्यान्तरापक्षयोपशमजनितसाम परिणामो वीर्यम्, तदविगूहनेन रत्नत्रयवृत्तिर्वीर्याचारः । ( भ. प्रा. विजयो. ८५ ); स्वशक्त्यनिगूहनं तपसि वीर्याचारः । (भ. ग्रा. विजयो ४१९ ) । ३. तत्रैव शुद्धात्मस्वरूपे स्वशक्त्यनवगूहनेनाचरणं परिणमनं वीर्याचारः । ( परमा वृ. ७) । ४. वीर्यस्यानिवो वीर्याचारः शुभविषयस्वशक्त्योत्साहः । ( मूला. वृ. ४-२ ) । ५. वीर्याचारो ज्ञानादिप्रयोजनेषु वीर्यस्यागोपनमिति । ( समवा वृ. १३६) । ६. विरियाचारो स्वसामर्थ्यानिगूहनेन निर्मल रत्नत्रये प्रवृत्तिः (भ. प्रा. मूला. ८५) । १ जो मुनि जिनशासन पर श्रद्धा रखता है तथा सम्यग्ज्ञानरूप नेत्र से सहित है उसकी अपने सामर्थ्य को न छिपाकर जो प्रयत्नपूर्वक तपमें प्रवृत्ति होती है। उसे वीर्याचार कहा जाता है। जिस प्रकार छेद से रहित छोटी नौका द्वारा समुद्र से पार हो सकते हैं उसी प्रकार इस वीर्याचार रूप प्रवृत्ति के प्राश्रय से संसार रूप समुद्र से पार हो सकते हैं । ५ ज्ञान श्रादि प्रयोजनों में शक्ति को न छिपाना, इसका नाम वीर्याचार है । १०२२, जैन-लक्षणावली वीर्यानुप्रवाद - देखो वीर्यप्रवाद | वीर्यानुवाद - देखो वीर्यप्रवाद । वीर्यान्तराय - १. वीर्यं बलं शुक्रमित्ये कोऽर्थः । जस्स कम्मरू उदएण वीरियस्स विग्धं होदि वं वारियतराइयं गाम । ( धव. पु. ६, पृ. ७८); अन्तरमेति गच्छतीत्यन्तरायः XX X वीर्यः [ ] शक्तिरित्यर्थः । वीर्यस्य विघ्नकृदन्तरायः वीर्यान्तरायः । ( धव. पु. १३, पृ. ३६० ) । २. तथा यदुदयात् सत्यपि नीरुजि शरीरे यौवनिकायामपि वर्तमानोऽल्पप्राणो भवति यद्वा बलवत्यपि शरीरे साध्येऽपि प्रयोजने हीनसत्त्वतया न प्रवर्तते तद्वीर्यान्तरायम् । ( प्रज्ञाप. मलय. वृ. २६३, पू. ४७५) । १ वीर्य का अर्थ बल और शुक्र (शरीरगत धातु For Private & Personal Use Only www.jainelibrary.org
SR No.016023
Book TitleJain Lakshanavali Part 3
Original Sutra AuthorN/A
AuthorBalchandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1979
Total Pages554
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy