________________
विपाकविचय] १००८, जैन-लक्षणावली
विषाकविचय प्रत्ययिक भाव हैं, उस सबको विपाकप्रत्ययिक निम्ब-काजी-विष-हालाहलकटुविपाकानि चतुर्विधजीवभावबन्ध कहा जाता है।
बन्धनानि लता-दार्वस्थि-शैलस्वभावानि कासु गतिसु विपाकविचय-१. एमाणेयभवगयं जीवाणं पुण्ण: योनिष्ववस्थासु च जीवानां विषया भवन्तीति पावकम्मफलं । उदग्रोदीरण-संकम-बंधं मोक्खं विपाकविशेषानुचिन्तनं पञ्चमं धर्म्यम् । (चा. सा. च विचिणादि । (मूला. ५-२०४; भ. प्रा. पृ. ७७) । १३. रेणुवज्जन्तवस्तत्र तियंगूर्वमधोऽपि १७१३, धव. पु. १३, पृ. ७२ उद्.)। २. कर्मणां च । अनारतं भ्रमन्त्येते निजकर्मानिलेरिताः ।। ज्ञानावरणादीनां द्रव्य क्षेत्र-काल-भव-भाव-प्रत्यय- (उपासका. ६५७) । १४. स विपाक इति ज्ञेयो यः फलानुभवनं प्रति प्रणिधानं विपाकविचयः । (स. स्वकर्मफलोदयः। प्रतिक्षणसमुद्भुतश्चित्ररूपः शरीसि. ६-३६) । ३. कर्मफलानुभवनविवेकं प्रति रिणाम् ॥ कर्मजातं फलं दत्ते विचित्रमिह देहिनाम् । प्रणिधानं विपाकविचयः। कर्मणां ज्ञानावरणादीनां आसाद्य नियतं नाम द्रव्यादिचतुष्टयम् ॥ (ज्ञाना. द्रव्य-क्षेत्र-काल-भव-भाव-प्रत्ययफलानुभवनं प्रति ३५, १-२, पृ. ३४५)। १५. शुद्धनिश्चयेन शुभाप्रणिधानं विपाकविचयः । (त. वा. ६, ३६, ८)। शुभकर्मविपाकरहितोऽप्ययं जीवः पश्चादनादिकर्म४. पयडि-द्विदिप्पदेसाणुभागभिन्नं सुहासुहविहत्तं । बन्धवशेन पापस्योदयेन नारकादिदुःखविण जोगाणुभावजणियं कम्मविवागं विचितेज्जा ॥ मनुभवति, पुण्योदयेन देवादिसुखविपाकमनुभवतीति (ध्यानश. ५१; धव. पु. १३, पृ. ७२ उद्.)। विचारणं विपाकविचयं विज्ञेयम् । (बृ. द्रव्यसं. टी. ५. कम्माणं सुहासुहाणं पयडि-दिदि-अणुभाग-पदेस- ४८)। १६. गत्यादौ परिणामतस्तनुभृतां प्राप्तोभेएण चउविहाणं विवागाणुसरणं विवागविचयं दयोदीरणं क्लेशाश्लेषकरं सुखोत्करकरं कर्माशुभं णाम तदियधम्मज्झाणं । (धव. पु. १३, पृ. ७२)। तच्छुभम् । शक्त्या युक्तमसंख्यलोकमितषट्स्थाना६. शुभाशुभविभक्तानां कर्मणां परिपाकतः । भवा- न्वितस्थानया इत्येवं विचयो विपाकविचयः प्रत्यस्तवर्तस्य वैचित्र्यमभिसन्दधतो मुनेः ॥ विपाकविचयं दोषोच्चयः ॥ (प्राचा. सा. १०-३१)। १७. वि. धर्म्यमामनन्ति कृतागमाः । (म. पु. २१ व १४३- पाक: कर्मफलम्, तस्य विचयो निर्णयो यत्र तत् १४४) । ७. यच्चतुर्विधबन्धस्य कर्मणोऽष्टविधस्य विपाकविचयम् । (प्रोपपा. अभय. व. २०, ५.४४) । तु । विपाकचिन्तनं धर्म्य विपाकविचयं १८. xxx इति मूलप्रकृतीनां विपाकांस्तान विदुः ।। (ह. पु. ५६-४५) । ८. विपाकोऽनुभवः विचिन्वतः । विपाकविचयं नाम धर्मध्यानं प्रवर्तते ॥ पूर्वकृतानां कर्मणां स्वयम् । जीवाद्याश्रय- (त्रि. श. पु. च. २, ३, ४७६)। १९. कर्मणां भेदेन चतुर्थो घीमतां मतः ॥ (त. श्लो. ६, ज्ञानावरणादीनां द्रव्य-क्षेत्र-काल-भव-भावप्रत्यय ३६, ४)। ६. समूलोत्तरप्रकृतीनां कर्मणामष्ट- फलानुभवं प्रति चिन्ताप्रबन्धो विपाकविचयः। (भ. प्रकाराणां चतुर्विधबन्धपर्यायाणां मधुर-कटु विपाका- प्रा. मूला. १७०८) । २०.XXX अनुभवस्तेषां नां तीव्र-मध्य-मन्दपरिणामप्रपंचकृतानुभावविशेषाणां विपाकाह्वयः। (प्रात्मप्र. ८८); अष्टानामपि द्रव्य-क्षेत्र-काल-भावोपेक्षाणां एतासु गतिषु योनिषु कर्मणां निज-निजोत्पत्तिक्रमाद्भावनी, या यावत्युदवा इत्थंभूतं फलमिति विपाके कर्मफले विचयो यावली बलवती यद्यद्विधत्ते फलम् । तत्तद्रूपनिरूपणा विचारोऽस्मिन्निति विपाकविचयः । (भ. मा. प्रतिफलत्यन्तर्यतो योगिनां ध्यानं ध्यानधुरंध रास्तदविजयो. १७०८)। १०. द्रव्यादिप्रत्ययं कर्मफलानु- नघं वैपाकधयं विदुः ॥ (प्रात्मप्र. ९२)। २१. भवनं प्रति । भवति प्रणिधानं यद्विपाकविचयस्तु संसारवर्तिजीवानां विपाकः कर्मणामयम् । दुर्लक्षसः ।। (त. सा. ७-४२)। ११. असुह-सुहस्स श्चिन्तयते यत्र विपाकविचयं हि तत् ॥ (भावसं. विवाओ चितइ जीवाण चउगइगयाणं । विवाय- वाम. ६४१)। विचयं झाणं भणियं तं जिणवरिंदेहिं ।। (भावसं. १एक और अनेक भवों में उपाजित जीवों के पुण्य दे. ३६६)। १२. विपाविचयमष्टविधकर्माणि व पाप कर्मों के फल, उदय, उदीरणा, संक्रम, बन्ध नाम-स्थापना-द्रव्य-भावलक्षणानि मूलोत्तरप्रकृतिवि- और मोक्ष का जिस ध्यान में विचार किया जाता कल्पविस्तृतानि गुड-खण्ड-सितामृतमधुरविपाकानि है उसे विपाकविचय धर्मध्यान कहते हैं। २ द्रव्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org